Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 2 - The Cosmic Manifestation — Canto 2 - La Manifestación Cósmica >>
<< 5 - The Cause of All Causes >>
<< 5 - La causa de todas las causas >>

2.5.1नारद उवाच देवदेव नमस्तेऽस्तु भूतभावन पूर्वज तद्विजानीहि यज्ज्ञानमात्मतत्त्वनिदर्शनम्
2.5.2यद्रूपं यदधिष्ठानं यतः सृष्टमिदं प्रभो यत्संस्थं यत्परं यच्च तत्तत्त्वं वद तत्त्वतः
2.5.3सर्वं ह्येतद्भवान्वेद भूतभव्यभवत्प्रभुः करामलकवद्विश्वं विज्ञानावसितं तव
2.5.4यद्विज्ञानो यदाधारो यत्परस्त्वं यदात्मकः एकः सृजसि भूतानि भूतैरेवात्ममायया
2.5.5आत्मन्भावयसे तानि न पराभावयन्स्वयम् आत्मशक्तिमवष्टभ्य ऊर्णनाभिरिवाक्लमः
2.5.6नाहं वेद परं ह्यस्मिन्नापरं न समं विभो नामरूपगुणैर्भाव्यं सदसत्किञ्चिदन्यतः
2.5.7स भवानचरद्घोरं यत्तपः सुसमाहितः तेन खेदयसे नस्त्वं पराशङ्कां च यच्छसि
2.5.8एतन्मे पृच्छतः सर्वं सर्वज्ञ सकलेश्वर विजानीहि यथैवेदमहं बुध्येऽनुशासितः
2.5.9ब्रह्मोवाच सम्यक्कारुणिकस्येदं वत्स ते विचिकित्सितम् यदहं चोदितः सौम्य भगवद्वीर्यदर्शने
2.5.10नानृतं तव तच्चापि यथा मां प्रब्रवीषि भोः अविज्ञाय परं मत्त एतावत्त्वं यतो हि मे
2.5.11येन स्वरोचिषा विश्वं रोचितं रोचयाम्यहम् यथार्कोऽग्निर्यथा सोमो यथर्क्षग्रहतारकाः
2.5.12तस्मै नमो भगवते वासुदेवाय धीमहि यन्मायया दुर्जयया मां वदन्ति जगद्गुरुम्
2.5.13विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया विमोहिता विकत्थन्ते ममाहमिति दुर्धियः
2.5.14द्रव्यं कर्म च कालश्च स्वभावो जीव एव च वासुदेवात्परो ब्रह्मन्न चान्योऽर्थोऽस्ति तत्त्वतः
2.5.15नारायणपरा वेदा देवा नारायणाङ्गजाः नारायणपरा लोका नारायणपरा मखाः
2.5.16नारायणपरो योगो नारायणपरं तपः नारायणपरं ज्ञानं नारायणपरा गतिः
2.5.17तस्यापि द्रष्टुरीशस्य कूटस्थस्याखिलात्मनः सृज्यं सृजामि सृष्टोऽहमीक्षयैवाभिचोदितः
2.5.18सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रयः स्थितिसर्गनिरोधेषु गृहीता मायया विभोः
2.5.19कार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रयाः बध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणाः
2.5.20स एष भगवांल्लिङ्गैस्त्रिभिरेतैरधोक्षजः स्वलक्षितगतिर्ब्रह्मन्सर्वेषां मम चेश्वरः
2.5.21कालं कर्म स्वभावं च मायेशो मायया स्वया आत्मन्यदृच्छया प्राप्तं विबुभूषुरुपाददे
2.5.22कालाद्गुणव्यतिकरः परिणामः स्वभावतः कर्मणो जन्म महतः पुरुषाधिष्ठितादभूत्
2.5.23महतस्तु विकुर्वाणाद्रजःसत्त्वोपबृंहितात् तमःप्रधानस्त्वभवद्द्रव्यज्ञानक्रियात्मकः
2.5.24सोऽहङ्कार इति प्रोक्तो विकुर्वन्समभूत्त्रिधा वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा द्रव्यशक्तिः क्रियाशक्तिर्ज्ञानशक्तिरिति प्रभो
2.5.25तामसादपि भूतादेर्विकुर्वाणादभून्नभः तस्य मात्रा गुणः शब्दो लिङ्गं यद्द्रष्टृदृश्ययोः
2.5.26-29नभसोऽथ विकुर्वाणादभूत्स्पर्शगुणोऽनिलः परान्वयाच्छब्दवांश्च प्राण ओजः सहो बलम् वायोरपि विकुर्वाणात्कालकर्मस्वभावतः उदपद्यत तेजो वै रूपवत्स्पर्शशब्दवत् तेजसस्तु विकुर्वाणादासीदम्भो रसात्मकम् रूपवत्स्पर्शवच्चाम्भो घोषवच्च परान्वयात् विशेषस्तु विकुर्वाणादम्भसो गन्धवानभूत् परान्वयाद्रसस्पर्श शब्दरूपगुणान्वितः
2.5.30वैकारिकान्मनो जज्ञे देवा वैकारिका दश दिग्वातार्कप्रचेतोऽश्वि वह्नीन्द्रोपेन्द्रमित्रकाः
2.5.31तैजसात्तु विकुर्वाणादिन्द्रियाणि दशाभवन् ज्ञानशक्तिः क्रियाशक्तिर्बुद्धिः प्राणश्च तैजसौ श्रोत्रं त्वग्घ्राणदृग्जिह्वा वाग्दोर्मेढ्राङ्घ्रिपायवः
2.5.32यदैतेऽसङ्गता भावा भूतेन्द्रियमनोगुणाः यदायतननिर्माणे न शेकुर्ब्रह्मवित्तम
2.5.33तदा संहत्य चान्योन्यं भगवच्छक्तिचोदिताः सदसत्त्वमुपादाय चोभयं ससृजुर्ह्यदः
2.5.34वर्षपूगसहस्रान्ते तदण्डमुदके शयम् कालकर्मस्वभावस्थो जीवो ञ्जीवमजीवयत्
2.5.35स एव पुरुषस्तस्मादण्डं निर्भिद्य निर्गतः सहस्रोर्वङ्घ्रिबाह्वक्षः सहस्राननशीर्षवान्
2.5.36यस्येहावयवैर्लोकान्कल्पयन्ति मनीषिणः कट्यादिभिरधः सप्त सप्तोर्ध्वं जघनादिभिः
2.5.37पुरुषस्य मुखं ब्रह्म क्षत्रमेतस्य बाहवः ऊर्वोर्वैश्यो भगवतः पद्भ्यां शूद्रो व्यजायत
2.5.38भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः हृदा स्वर्लोक उरसा महर्लोको महात्मनः
2.5.39ग्रीवायां जनलोकोऽस्य तपोलोकः स्तनद्वयात् मूर्धभिः सत्यलोकस्तु ब्रह्मलोकः सनातनः
2.5.40-41तत्कट्यां चातलं कॢप्तमूरुभ्यां वितलं विभोः जानुभ्यां सुतलं शुद्धं जङ्घाभ्यां तु तलातलम् महातलं तु गुल्फाभ्यां प्रपदाभ्यां रसातलम् पातालं पादतलत इति लोकमयः पुमान्
2.5.42भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः स्वर्लोकः कल्पितो मूर्ध्ना इति वा लोककल्पना
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library