Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 2 - The Cosmic Manifestation — Canto 2 - La Manifestación Cósmica >>
<< 2 - The Lord in the Heart >>
<< 2 - El Señor que está en el corazón >>

221śrī-śuka uvāca evaṁ purā dhāraṇayātma-yonir naṣṭāṁ smṛtiṁ pratyavarudhya tuṣṭāt tathā sasarjedam amogha-dṛṣṭir yathāpyayāt prāg vyavasāya-buddhiḥ
222śābdasya hi brahmaṇa eṣa panthā yan nāmabhir dhyāyati dhīr apārthaiḥ paribhramaṁs tatra na vindate ’rthān māyāmaye vāsanayā śayānaḥ
223ataḥ kavir nāmasu yāvad arthaḥ syād apramatto vyavasāya-buddhiḥ siddhe ’nyathārthe na yateta tatra pariśramaṁ tatra samīkṣamāṇaḥ
224satyāṁ kṣitau kiṁ kaśipoḥ prayāsair bāhau svasiddhe hy upabarhaṇaiḥ kim saty añjalau kiṁ purudhānna-pātryā dig-valkalādau sati kiṁ dukūlaiḥ
225cīrāṇi kiṁ pathi na santi diśanti bhikṣāṁ naivāṅghripāḥ para-bhṛtaḥ sarito ’py aśuṣyan ruddhā guhāḥ kim ajito ’vati nopasannān kasmād bhajanti kavayo dhana-durmadāndhān
226evaṁ sva-citte svata eva siddha ātmā priyo ’rtho bhagavān anantaḥ taṁ nirvṛto niyatārtho bhajeta saṁsāra-hetūparamaś ca yatra
227kas tāṁ tv anādṛtya parānucintām ṛte paśūn asatīṁ nāma kuryāt paśyañ janaṁ patitaṁ vaitaraṇyāṁ sva-karmajān paritāpāñ juṣāṇam
228kecit sva-dehāntar-hṛdayāvakāśe prādeśa-mātraṁ puruṣaṁ vasantam catur-bhujaṁ kañja-rathāṅga-śaṅkha- gadā-dharaṁ dhāraṇayā smaranti
229prasanna-vaktraṁ nalināyatekṣaṇaṁ kadamba-kiñjalka-piśaṅga-vāsasam lasan-mahā-ratna-hiraṇmayāṅgadaṁ sphuran-mahā-ratna-kirīṭa-kuṇḍalam
2210unnidra-hṛt-paṅkaja-karṇikālaye yogeśvarāsthāpita-pāda-pallavam śrī-lakṣaṇaṁ kaustubha-ratna-kandharam amlāna-lakṣmyā vana-mālayācitam
2211vibhūṣitaṁ mekhalayāṅgulīyakair mahā-dhanair nūpura-kaṅkaṇādibhiḥ snigdhāmalākuñcita-nīla-kuntalair virocamānānana-hāsa-peśalam
2212adīna-līlā-hasitekṣaṇollasad- bhrū-bhaṅga-saṁsūcita-bhūry-anugraham īkṣeta cintāmayam enam īśvaraṁ yāvan mano dhāraṇayāvatiṣṭhate
2213ekaikaśo ’ṅgāni dhiyānubhāvayet pādādi yāvad dhasitaṁ gadābhṛtaḥ jitaṁ jitaṁ sthānam apohya dhārayet paraṁ paraṁ śuddhyati dhīr yathā yathā
2214yāvan na jāyeta parāvare ’smin viśveśvare draṣṭari bhakti-yogaḥ tāvat sthavīyaḥ puruṣasya rūpaṁ kriyāvasāne prayataḥ smareta
2215sthiraṁ sukhaṁ cāsanam āsthito yatir yadā jihāsur imam aṅga lokam kāle ca deśe ca mano na sajjayet prāṇān niyacchen manasā jitāsuḥ
2216manaḥ sva-buddhyāmalayā niyamya kṣetra-jña etāṁ ninayet tam ātmani ātmānam ātmany avarudhya dhīro labdhopaśāntir virameta kṛtyāt
2217na yatra kālo ’nimiṣāṁ paraḥ prabhuḥ kuto nu devā jagatāṁ ya īśire na yatra sattvaṁ na rajas tamaś ca na vai vikāro na mahān pradhānam
2218paraṁ padaṁ vaiṣṇavam āmananti tad yan neti netīty atad utsisṛkṣavaḥ visṛjya daurātmyam ananya-sauhṛdā hṛdopaguhyārha-padaṁ pade pade
2219itthaṁ munis tūparamed vyavasthito vijñāna-dṛg-vīrya-surandhitāśayaḥ sva-pārṣṇināpīḍya gudaṁ tato ’nilaṁ sthāneṣu ṣaṭsūnnamayej jita-klamaḥ
2220nābhyāṁ sthitaṁ hṛdy adhiropya tasmād udāna-gatyorasi taṁ nayen muniḥ tato ’nusandhāya dhiyā manasvī sva-tālu-mūlaṁ śanakair nayeta
2221tasmād bhruvor antaram unnayeta niruddha-saptāyatano ’napekṣaḥ sthitvā muhūrtārdham akuṇṭha-dṛṣṭir nirbhidya mūrdhan visṛjet paraṁ gataḥ
2222yadi prayāsyan nṛpa pārameṣṭhyaṁ vaihāyasānām uta yad vihāram aṣṭādhipatyaṁ guṇa-sannivāye sahaiva gacchen manasendriyaiś ca
2223yogeśvarāṇāṁ gatim āhur antar- bahis-tri-lokyāḥ pavanāntar-ātmanām na karmabhis tāṁ gatim āpnuvanti vidyā-tapo-yoga-samādhi-bhājām
2224vaiśvānaraṁ yāti vihāyasā gataḥ suṣumṇayā brahma-pathena śociṣā vidhūta-kalko ’tha harer udastāt prayāti cakraṁ nṛpa śaiśumāram
2225tad viśva-nābhiṁ tv ativartya viṣṇor aṇīyasā virajenātmanaikaḥ namaskṛtaṁ brahma-vidām upaiti kalpāyuṣo yad vibudhā ramante
2226atho anantasya mukhānalena dandahyamānaṁ sa nirīkṣya viśvam niryāti siddheśvara-yuṣṭa-dhiṣṇyaṁ yad dvai-parārdhyaṁ tad u pārameṣṭhyam
2227na yatra śoko na jarā na mṛtyur nārtir na codvega ṛte kutaścit yac cit tato ’daḥ kṛpayānidaṁ-vidāṁ duranta-duḥkha-prabhavānudarśanāt
2228tato viśeṣaṁ pratipadya nirbhayas tenātmanāpo ’nala-mūrtir atvaran jyotirmayo vāyum upetya kāle vāyv-ātmanā khaṁ bṛhad ātma-liṅgam
2229ghrāṇena gandhaṁ rasanena vai rasaṁ rūpaṁ ca dṛṣṭyā śvasanaṁ tvacaiva śrotreṇa copetya nabho-guṇatvaṁ prāṇena cākūtim upaiti yogī
2230sa bhūta-sūkṣmendriya-sannikarṣaṁ manomayaṁ devamayaṁ vikāryam saṁsādya gatyā saha tena yāti vijñāna-tattvaṁ guṇa-sannirodham
2231tenātmanātmānam upaiti śāntam ānandam ānandamayo ’vasāne etāṁ gatiṁ bhāgavatīṁ gato yaḥ sa vai punar neha viṣajjate ’ṅga
2232ete sṛtī te nṛpa veda-gīte tvayābhipṛṣṭe ca sanātane ca ye vai purā brahmaṇa āha tuṣṭa ārādhito bhagavān vāsudevaḥ
2233na hy ato ’nyaḥ śivaḥ panthā viśataḥ saṁsṛtāv iha vāsudeve bhagavati bhakti-yogo yato bhavet
2234bhagavān brahma kārtsnyena trir anvīkṣya manīṣayā tad adhyavasyat kūṭa-stho ratir ātman yato bhavet
2235bhagavān sarva-bhūteṣu lakṣitaḥ svātmanā hariḥ dṛśyair buddhy-ādibhir draṣṭā lakṣaṇair anumāpakaiḥ
2236tasmāt sarvātmanā rājan hariḥ sarvatra sarvadā śrotavyaḥ kīrtitavyaś ca smartavyo bhagavān nṛṇām
2237pibanti ye bhagavata ātmanaḥ satāṁ kathāmṛtaṁ śravaṇa-puṭeṣu sambhṛtam punanti te viṣaya-vidūṣitāśayaṁ vrajanti tac-caraṇa-saroruhāntikam
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library