Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 2 - The Cosmic Manifestation — Canto 2 - La Manifestación Cósmica >>
<< 1 - The First Step in God Realization >>
<< 1 - El primer paso en la comprensión de Dios >>

211śrī-śuka uvāca varīyān eṣa te praśnaḥ kṛto loka-hitaṁ nṛpa ātmavit-sammataḥ puṁsāṁ śrotavyādiṣu yaḥ paraḥ
212śrotavyādīni rājendra nṛṇāṁ santi sahasraśaḥ apaśyatām ātma-tattvaṁ gṛheṣu gṛha-medhinām
213nidrayā hriyate naktaṁ vyavāyena ca vā vayaḥ divā cārthehayā rājan kuṭumba-bharaṇena vā
214dehāpatya-kalatrādiṣv ātma-sainyeṣv asatsv api teṣāṁ pramatto nidhanaṁ paśyann api na paśyati
215tasmād bhārata sarvātmā bhagavān īśvaro hariḥ śrotavyaḥ kīrtitavyaś ca smartavyaś cecchatābhayam
216etāvān sāṅkhya-yogābhyāṁ sva-dharma-pariniṣṭhayā janma-lābhaḥ paraḥ puṁsām ante nārāyaṇa-smṛtiḥ
217prāyeṇa munayo rājan nivṛttā vidhi-ṣedhataḥ nairguṇya-sthā ramante sma guṇānukathane hareḥ
218idaṁ bhāgavataṁ nāma purāṇaṁ brahma-sammitam adhītavān dvāparādau pitur dvaipāyanād aham
219pariniṣṭhito ’pi nairguṇya uttama-śloka-līlayā gṛhīta-cetā rājarṣe ākhyānaṁ yad adhītavān
2110tad ahaṁ te ’bhidhāsyāmi mahā-pauruṣiko bhavān yasya śraddadhatām āśu syān mukunde matiḥ satī
2111etan nirvidyamānānām icchatām akuto-bhayam yogināṁ nṛpa nirṇītaṁ harer nāmānukīrtanam
2112kiṁ pramattasya bahubhiḥ parokṣair hāyanair iha varaṁ muhūrtaṁ viditaṁ ghaṭate śreyase yataḥ
2113khaṭvāṅgo nāma rājarṣir jñātveyattām ihāyuṣaḥ muhūrtāt sarvam utsṛjya gatavān abhayaṁ harim
2114tavāpy etarhi kauravya saptāhaṁ jīvitāvadhiḥ upakalpaya tat sarvaṁ tāvad yat sāmparāyikam
2115anta-kāle tu puruṣa āgate gata-sādhvasaḥ chindyād asaṅga-śastreṇa spṛhāṁ dehe ’nu ye ca tam
2116gṛhāt pravrajito dhīraḥ puṇya-tīrtha-jalāplutaḥ śucau vivikta āsīno vidhivat kalpitāsane
2117abhyasen manasā śuddhaṁ trivṛd-brahmākṣaraṁ param mano yacchej jita-śvāso brahma-bījam avismaran
2118niyacched viṣayebhyo ’kṣān manasā buddhi-sārathiḥ manaḥ karmabhir ākṣiptaṁ śubhārthe dhārayed dhiyā
2119tatraikāvayavaṁ dhyāyed avyucchinnena cetasā mano nirviṣayaṁ yuktvā tataḥ kiñcana na smaret padaṁ tat paramaṁ viṣṇor mano yatra prasīdati
2120rajas-tamobhyām ākṣiptaṁ vimūḍhaṁ mana ātmanaḥ yacched dhāraṇayā dhīro hanti yā tat-kṛtaṁ malam
2121yasyāṁ sandhāryamāṇāyāṁ yogino bhakti-lakṣaṇaḥ āśu sampadyate yoga āśrayaṁ bhadram īkṣataḥ
2122rājovāca yathā sandhāryate brahman dhāraṇā yatra sammatā yādṛśī vā hared āśu puruṣasya mano-malam
2123śrī-śuka uvāca jitāsano jita-śvāso jita-saṅgo jitendriyaḥ sthūle bhagavato rūpe manaḥ sandhārayed dhiyā
2124viśeṣas tasya deho ’yaṁ sthaviṣṭhaś ca sthavīyasām yatredaṁ vyajyate viśvaṁ bhūtaṁ bhavyaṁ bhavac ca sat
2125aṇḍa-kośe śarīre ’smin saptāvaraṇa-saṁyute vairājaḥ puruṣo yo ’sau bhagavān dhāraṇāśrayaḥ
2126pātālam etasya hi pāda-mūlaṁ paṭhanti pārṣṇi-prapade rasātalam mahātalaṁ viśva-sṛjo ’tha gulphau talātalaṁ vai puruṣasya jaṅghe
2127dve jānunī sutalaṁ viśva-mūrter ūru-dvayaṁ vitalaṁ cātalaṁ ca mahītalaṁ taj-jaghanaṁ mahīpate nabhastalaṁ nābhi-saro gṛṇanti
2128uraḥ-sthalaṁ jyotir-anīkam asya grīvā mahar vadanaṁ vai jano ’sya tapo varāṭīṁ vidur ādi-puṁsaḥ satyaṁ tu śīrṣāṇi sahasra-śīrṣṇaḥ
2129indrādayo bāhava āhur usrāḥ karṇau diśaḥ śrotram amuṣya śabdaḥ nāsatya-dasrau paramasya nāse ghrāṇo ’sya gandho mukham agnir iddhaḥ
2130dyaur akṣiṇī cakṣur abhūt pataṅgaḥ pakṣmāṇi viṣṇor ahanī ubhe ca tad-bhrū-vijṛmbhaḥ parameṣṭhi-dhiṣṇyam āpo ’sya tālū rasa eva jihvā
2131chandāṁsy anantasya śiro gṛṇanti daṁṣṭrā yamaḥ sneha-kalā dvijāni hāso janonmāda-karī ca māyā duranta-sargo yad-apāṅga-mokṣaḥ
2132vrīḍottarauṣṭho ’dhara eva lobho dharmaḥ stano ’dharma-patho ’sya pṛṣṭham kas tasya meḍhraṁ vṛṣaṇau ca mitrau kukṣiḥ samudrā girayo ’sthi-saṅghāḥ
2133nadyo ’sya nāḍyo ’tha tanū-ruhāṇi mahī-ruhā viśva-tanor nṛpendra ananta-vīryaḥ śvasitaṁ mātariśvā gatir vayaḥ karma guṇa-pravāhaḥ
2134īśasya keśān vidur ambuvāhān vāsas tu sandhyāṁ kuru-varya bhūmnaḥ avyaktam āhur hṛdayaṁ manaś ca sa candramāḥ sarva-vikāra-kośaḥ
2135vijñāna-śaktiṁ mahim āmananti sarvātmano ’ntaḥ-karaṇaṁ giritram aśvāśvatary-uṣṭra-gajā nakhāni sarve mṛgāḥ paśavaḥ śroṇi-deśe
2136vayāṁsi tad-vyākaraṇaṁ vicitraṁ manur manīṣā manujo nivāsaḥ gandharva-vidyādhara-cāraṇāpsaraḥ svara-smṛtīr asurānīka-vīryaḥ
2137brahmānanaṁ kṣatra-bhujo mahātmā viḍ ūrur aṅghri-śrita-kṛṣṇa-varṇaḥ nānābhidhābhījya-gaṇopapanno dravyātmakaḥ karma vitāna-yogaḥ
2138iyān asāv īśvara-vigrahasya yaḥ sanniveśaḥ kathito mayā te sandhāryate ’smin vapuṣi sthaviṣṭhe manaḥ sva-buddhyā na yato ’sti kiñcit
2139sa sarva-dhī-vṛtty-anubhūta-sarva ātmā yathā svapna-janekṣitaikaḥ taṁ satyam ānanda-nidhiṁ bhajeta nānyatra sajjed yata ātma-pātaḥ
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library