Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 12 - The Age of Deterioration — Canto 12 - La era de la deterioración >>
<< 8 - Mārkaṇḍeya’s Prayers to Nara-Nārāyaṇa Ṛṣi >>
<< 8 - Las oraciones de Mārkaṇḍeya a Nara-Nārāyaṇa Ṛṣi >>

12.8.1śrī-śaunaka uvāca sūta jīva ciraṁ sādho vada no vadatāṁ vara tamasy apāre bhramatāṁ nṝṇāṁ tvaṁ pāra-darśanaḥ
12.8.2-5āhuś cirāyuṣam ṛṣiṁ mṛkaṇḍu-tanayaṁ janāḥ yaḥ kalpānte hy urvarito yena grastam idaṁ jagat sa vā asmat-kulotpannaḥ kalpe ’smin bhārgavarṣabhaḥ naivādhunāpi bhūtānāṁ samplavaḥ ko ’pi jāyate eka evārṇave bhrāmyan dadarśa puruṣaṁ kila vaṭa-patra-puṭe tokaṁ śayānaṁ tv ekam adbhutam eṣa naḥ saṁśayo bhūyān sūta kautūhalaṁ yataḥ taṁ naś chindhi mahā-yogin purāṇeṣv api sammataḥ
12.8.6sūta uvāca praśnas tvayā maharṣe ’yaṁ kṛto loka-bhramāpahaḥ nārāyaṇa-kathā yatra gītā kali-malāpahā
12.8.7-11prāpta-dvijāti-saṁskāro mārkaṇḍeyaḥ pituḥ kramāt chandāṁsy adhītya dharmeṇa tapaḥ-svādhyāya-saṁyutaḥ bṛhad-vrata-dharaḥ śānto jaṭilo valkalāmbaraḥ bibhrat kamaṇḍaluṁ daṇḍam upavītaṁ sa-mekhalam kṛṣṇājinaṁ sākṣa-sūtraṁ kuśāṁś ca niyamarddhaye agny-arka-guru-viprātmasv arcayan sandhyayor harim sāyaṁ prātaḥ sa gurave bhaikṣyam āhṛtya vāg-yataḥ bubhuje gurv-anujñātaḥ sakṛn no ced upoṣitaḥ evaṁ tapaḥ-svādhyāya-paro varṣāṇām ayutāyutam ārādhayan hṛṣīkeśaṁ jigye mṛtyuṁ su-durjayam
12.8.12brahmā bhṛgur bhavo dakṣo brahma-putrāś ca ye ’pare nṛ-deva-pitṛ-bhūtāni tenāsann ati-vismitāḥ
12.8.13itthaṁ bṛhad-vrata-dharas tapaḥ-svādhyāya-saṁyamaiḥ dadhyāv adhokṣajaṁ yogī dhvasta-kleśāntarātmanā
12.8.14tasyaivaṁ yuñjataś cittaṁ mahā-yogena yoginaḥ vyatīyāya mahān kālo manvantara-ṣaḍ-ātmakaḥ
12.8.15etat purandaro jñātvā saptame ’smin kilāntare tapo-viśaṅkito brahmann ārebhe tad-vighātanam
12.8.16gandharvāpsarasaḥ kāmaṁ vasanta-malayānilau munaye preṣayām āsa rajas-toka-madau tathā
12.8.17te vai tad-āśramaṁ jagmur himādreḥ pārśva uttare puṣpabhadrā nadī yatra citrākhyā ca śilā vibho
12.8.18-20tad-āśrama-padaṁ puṇyaṁ puṇya-druma-latāñcitam puṇya-dvija-kulākīrṇaṁ puṇyāmala-jalāśayam matta-bhramara-saṅgītaṁ matta-kokila-kūjitam matta-barhi-naṭāṭopaṁ matta-dvija-kulākulam vāyuḥ praviṣṭa ādāya hima-nirjhara-śīkarān sumanobhiḥ pariṣvakto vavāv uttambhayan smaram
12.8.21udyac-candra-niśā-vaktraḥ pravāla-stabakālibhiḥ gopa-druma-latā-jālais tatrāsīt kusumākaraḥ
12.8.22anvīyamāno gandharvair gīta-vāditra-yūthakaiḥ adṛśyatātta-cāpeṣuḥ svaḥ-strī-yūtha-patiḥ smaraḥ
12.8.23hutvāgniṁ samupāsīnaṁ dadṛśuḥ śakra-kiṅkarāḥ mīlitākṣaṁ durādharṣaṁ mūrtimantam ivānalam
12.8.24nanṛtus tasya purataḥ striyo ’tho gāyakā jaguḥ mṛdaṅga-vīṇā-paṇavair vādyaṁ cakrur mano-ramam
12.8.25sandadhe ’straṁ sva-dhanuṣi kāmaḥ pañca-mukhaṁ tadā madhur mano rajas-toka indra-bhṛtyā vyakampayan
12.8.26-27krīḍantyāḥ puñjikasthalyāḥ kandukaiḥ stana-gauravāt bhṛśam udvigna-madhyāyāḥ keśa-visraṁsita-srajaḥ itas tato bhramad-dṛṣṭeś calantyā anu kandukam vāyur jahāra tad-vāsaḥ sūkṣmaṁ truṭita-mekhalam
12.8.28visasarja tadā bāṇaṁ matvā taṁ sva-jitaṁ smaraḥ sarvaṁ tatrābhavan mogham anīśasya yathodyamaḥ
12.8.29ta ittham apakurvanto munes tat-tejasā mune dahyamānā nivavṛtuḥ prabodhyāhim ivārbhakāḥ
12.8.30itīndrānucarair brahman dharṣito ’pi mahā-muniḥ yan nāgād ahamo bhāvaṁ na tac citraṁ mahatsu hi
12.8.31dṛṣṭvā nistejasaṁ kāmaṁ sa-gaṇaṁ bhagavān svarāṭ śrutvānubhāvaṁ brahmarṣer vismayaṁ samagāt param
12.8.32tasyaivaṁ yuñjataś cittaṁ tapaḥ-svādhyāya-saṁyamaiḥ anugrahāyāvirāsīn nara-nārāyaṇo hariḥ
12.8.33-34tau śukla-kṛṣṇau nava-kañja-locanau catur-bhujau raurava-valkalāmbarau pavitra-pāṇī upavītakaṁ tri-vṛt kamaṇḍaluṁ daṇḍam ṛjuṁ ca vaiṇavam padmākṣa-mālām uta jantu-mārjanaṁ vedaṁ ca sākṣāt tapa eva rūpiṇau tapat-taḍid-varṇa-piśaṅga-rociṣā prāṁśū dadhānau vibudharṣabhārcitau
12.8.35te vai bhagavato rūpe nara-nārāyaṇāv ṛṣī dṛṣṭvotthāyādareṇoccair nanāmāṅgena daṇḍa-vat
12.8.36sa tat-sandarśanānanda- nirvṛtātmendriyāśayaḥ hṛṣṭa-romāśru-pūrṇākṣo na sehe tāv udīkṣitum
12.8.37utthāya prāñjaliḥ prahva autsukyād āśliṣann iva namo nama itīśānau babhāṣe gadgadākṣaram
12.8.38tayor āsanam ādāya pādayor avanijya ca arhaṇenānulepena dhūpa-mālyair apūjayat
12.8.39sukham āsanam āsīnau prasādābhimukhau munī punar ānamya pādābhyāṁ gariṣṭhāv idam abravīt
12.8.40śrī-mārkaṇḍeya uvāca kiṁ varṇaye tava vibho yad-udīrito ’suḥ saṁspandate tam anu vāṅ-mana-indriyāṇi spandanti vai tanu-bhṛtām aja-śarvayoś ca svasyāpy athāpi bhajatām asi bhāva-bandhuḥ
12.8.41mūrtī ime bhagavato bhagavaṁs tri-lokyāḥ kṣemāya tāpa-viramāya ca mṛtyu-jityai nānā bibharṣy avitum anya-tanūr yathedaṁ sṛṣṭvā punar grasasi sarvam ivorṇanābhiḥ
12.8.42tasyāvituḥ sthira-careśitur aṅghri-mūlaṁ yat-sthaṁ na karma-guṇa-kāla-rajaḥ spṛśanti yad vai stuvanti ninamanti yajanty abhīkṣṇaṁ dhyāyanti veda-hṛdayā munayas tad-āptyai
12.8.43nānyaṁ tavāṅghry-upanayād apavarga-mūrteḥ kṣemaṁ janasya parito-bhiya īśa vidmaḥ brahmā bibhety alam ato dvi-parārdha-dhiṣṇyaḥ kālasya te kim uta tat-kṛta-bhautikānām
12.8.44tad vai bhajāmy ṛta-dhiyas tava pāda-mūlaṁ hitvedam ātma-cchadi cātma-guroḥ parasya dehādy apārtham asad antyam abhijña-mātraṁ vindeta te tarhi sarva-manīṣitārtham
12.8.45sattvaṁ rajas tama itīśa tavātma-bandho māyā-mayāḥ sthiti-layodaya-hetavo ’sya līlā dhṛtā yad api sattva-mayī praśāntyai nānye nṛṇāṁ vyasana-moha-bhiyaś ca yābhyām
12.8.46tasmāt taveha bhagavann atha tāvakānāṁ śuklāṁ tanuṁ sva-dayitāṁ kuśalā bhajanti yat sātvatāḥ puruṣa-rūpam uśanti sattvaṁ loko yato ’bhayam utātma-sukhaṁ na cānyat
12.8.47tasmai namo bhagavate puruṣāya bhūmne viśvāya viśva-gurave para-daivatāya nārāyaṇāya ṛṣaye ca narottamāya haṁsāya saṁyata-gire nigameśvarāya
12.8.48yaṁ vai na veda vitathākṣa-pathair bhramad-dhīḥ santaṁ svakeṣv asuṣu hṛdy api dṛk-patheṣu tan-māyayāvṛta-matiḥ sa u eva sākṣād ādyas tavākhila-guror upasādya vedam
12.8.49yad-darśanaṁ nigama ātma-rahaḥ-prakāśaṁ muhyanti yatra kavayo ’ja-parā yatantaḥ taṁ sarva-vāda-viṣaya-pratirūpa-śīlaṁ vande mahā-puruṣam ātma-nigūḍha-bodham
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library