Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 12 - The Age of Deterioration Canto 12 - La era de la deterioración
>>
<<
8 - Mārkaṇḍeya’s Prayers to Nara-Nārāyaṇa Ṛṣi
>>
<<
8 - Las oraciones de Mārkaṇḍeya a Nara-Nārāyaṇa Ṛṣi
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
12.8.1
śrī-śaunaka uvāca
sūta jīva ciraṁ sādho
vada no vadatāṁ vara
tamasy apāre bhramatāṁ
nṝṇāṁ tvaṁ pāra-darśanaḥ
12.8.2-5
āhuś cirāyuṣam ṛṣiṁ
mṛkaṇḍu-tanayaṁ janāḥ
yaḥ kalpānte hy urvarito
yena grastam idaṁ jagat
sa vā asmat-kulotpannaḥ
kalpe ’smin bhārgavarṣabhaḥ
naivādhunāpi bhūtānāṁ
samplavaḥ ko ’pi jāyate
eka evārṇave bhrāmyan
dadarśa puruṣaṁ kila
vaṭa-patra-puṭe tokaṁ
śayānaṁ tv ekam adbhutam
eṣa naḥ saṁśayo bhūyān
sūta kautūhalaṁ yataḥ
taṁ naś chindhi mahā-yogin
purāṇeṣv api sammataḥ
12.8.6
sūta uvāca
praśnas tvayā maharṣe ’yaṁ
kṛto loka-bhramāpahaḥ
nārāyaṇa-kathā yatra
gītā kali-malāpahā
12.8.7-11
prāpta-dvijāti-saṁskāro
mārkaṇḍeyaḥ pituḥ kramāt
chandāṁsy adhītya dharmeṇa
tapaḥ-svādhyāya-saṁyutaḥ
bṛhad-vrata-dharaḥ śānto
jaṭilo valkalāmbaraḥ
bibhrat kamaṇḍaluṁ daṇḍam
upavītaṁ sa-mekhalam
kṛṣṇājinaṁ sākṣa-sūtraṁ
kuśāṁś ca niyamarddhaye
agny-arka-guru-viprātmasv
arcayan sandhyayor harim
sāyaṁ prātaḥ sa gurave
bhaikṣyam āhṛtya vāg-yataḥ
bubhuje gurv-anujñātaḥ
sakṛn no ced upoṣitaḥ
evaṁ tapaḥ-svādhyāya-paro
varṣāṇām ayutāyutam
ārādhayan hṛṣīkeśaṁ
jigye mṛtyuṁ su-durjayam
12.8.12
brahmā bhṛgur bhavo dakṣo
brahma-putrāś ca ye ’pare
nṛ-deva-pitṛ-bhūtāni
tenāsann ati-vismitāḥ
12.8.13
itthaṁ bṛhad-vrata-dharas
tapaḥ-svādhyāya-saṁyamaiḥ
dadhyāv adhokṣajaṁ yogī
dhvasta-kleśāntarātmanā
12.8.14
tasyaivaṁ yuñjataś cittaṁ
mahā-yogena yoginaḥ
vyatīyāya mahān kālo
manvantara-ṣaḍ-ātmakaḥ
12.8.15
etat purandaro jñātvā
saptame ’smin kilāntare
tapo-viśaṅkito brahmann
ārebhe tad-vighātanam
12.8.16
gandharvāpsarasaḥ kāmaṁ
vasanta-malayānilau
munaye preṣayām āsa
rajas-toka-madau tathā
12.8.17
te vai tad-āśramaṁ jagmur
himādreḥ pārśva uttare
puṣpabhadrā nadī yatra
citrākhyā ca śilā vibho
12.8.18-20
tad-āśrama-padaṁ puṇyaṁ
puṇya-druma-latāñcitam
puṇya-dvija-kulākīrṇaṁ
puṇyāmala-jalāśayam
matta-bhramara-saṅgītaṁ
matta-kokila-kūjitam
matta-barhi-naṭāṭopaṁ
matta-dvija-kulākulam
vāyuḥ praviṣṭa ādāya
hima-nirjhara-śīkarān
sumanobhiḥ pariṣvakto
vavāv uttambhayan smaram
12.8.21
udyac-candra-niśā-vaktraḥ
pravāla-stabakālibhiḥ
gopa-druma-latā-jālais
tatrāsīt kusumākaraḥ
12.8.22
anvīyamāno gandharvair
gīta-vāditra-yūthakaiḥ
adṛśyatātta-cāpeṣuḥ
svaḥ-strī-yūtha-patiḥ smaraḥ
12.8.23
hutvāgniṁ samupāsīnaṁ
dadṛśuḥ śakra-kiṅkarāḥ
mīlitākṣaṁ durādharṣaṁ
mūrtimantam ivānalam
12.8.24
nanṛtus tasya purataḥ
striyo ’tho gāyakā jaguḥ
mṛdaṅga-vīṇā-paṇavair
vādyaṁ cakrur mano-ramam
12.8.25
sandadhe ’straṁ sva-dhanuṣi
kāmaḥ pañca-mukhaṁ tadā
madhur mano rajas-toka
indra-bhṛtyā vyakampayan
12.8.26-27
krīḍantyāḥ puñjikasthalyāḥ
kandukaiḥ stana-gauravāt
bhṛśam udvigna-madhyāyāḥ
keśa-visraṁsita-srajaḥ
itas tato bhramad-dṛṣṭeś
calantyā anu kandukam
vāyur jahāra tad-vāsaḥ
sūkṣmaṁ truṭita-mekhalam
12.8.28
visasarja tadā bāṇaṁ
matvā taṁ sva-jitaṁ smaraḥ
sarvaṁ tatrābhavan mogham
anīśasya yathodyamaḥ
12.8.29
ta ittham apakurvanto
munes tat-tejasā mune
dahyamānā nivavṛtuḥ
prabodhyāhim ivārbhakāḥ
12.8.30
itīndrānucarair brahman
dharṣito ’pi mahā-muniḥ
yan nāgād ahamo bhāvaṁ
na tac citraṁ mahatsu hi
12.8.31
dṛṣṭvā nistejasaṁ kāmaṁ
sa-gaṇaṁ bhagavān svarāṭ
śrutvānubhāvaṁ brahmarṣer
vismayaṁ samagāt param
12.8.32
tasyaivaṁ yuñjataś cittaṁ
tapaḥ-svādhyāya-saṁyamaiḥ
anugrahāyāvirāsīn
nara-nārāyaṇo hariḥ
12.8.33-34
tau śukla-kṛṣṇau nava-kañja-locanau
catur-bhujau raurava-valkalāmbarau
pavitra-pāṇī upavītakaṁ tri-vṛt
kamaṇḍaluṁ daṇḍam ṛjuṁ ca vaiṇavam
padmākṣa-mālām uta jantu-mārjanaṁ
vedaṁ ca sākṣāt tapa eva rūpiṇau
tapat-taḍid-varṇa-piśaṅga-rociṣā
prāṁśū dadhānau vibudharṣabhārcitau
12.8.35
te vai bhagavato rūpe
nara-nārāyaṇāv ṛṣī
dṛṣṭvotthāyādareṇoccair
nanāmāṅgena daṇḍa-vat
12.8.36
sa tat-sandarśanānanda-
nirvṛtātmendriyāśayaḥ
hṛṣṭa-romāśru-pūrṇākṣo
na sehe tāv udīkṣitum
12.8.37
utthāya prāñjaliḥ prahva
autsukyād āśliṣann iva
namo nama itīśānau
babhāṣe gadgadākṣaram
12.8.38
tayor āsanam ādāya
pādayor avanijya ca
arhaṇenānulepena
dhūpa-mālyair apūjayat
12.8.39
sukham āsanam āsīnau
prasādābhimukhau munī
punar ānamya pādābhyāṁ
gariṣṭhāv idam abravīt
12.8.40
śrī-mārkaṇḍeya uvāca
kiṁ varṇaye tava vibho yad-udīrito ’suḥ
saṁspandate tam anu vāṅ-mana-indriyāṇi
spandanti vai tanu-bhṛtām aja-śarvayoś ca
svasyāpy athāpi bhajatām asi bhāva-bandhuḥ
12.8.41
mūrtī ime bhagavato bhagavaṁs tri-lokyāḥ
kṣemāya tāpa-viramāya ca mṛtyu-jityai
nānā bibharṣy avitum anya-tanūr yathedaṁ
sṛṣṭvā punar grasasi sarvam ivorṇanābhiḥ
12.8.42
tasyāvituḥ sthira-careśitur aṅghri-mūlaṁ
yat-sthaṁ na karma-guṇa-kāla-rajaḥ spṛśanti
yad vai stuvanti ninamanti yajanty abhīkṣṇaṁ
dhyāyanti veda-hṛdayā munayas tad-āptyai
12.8.43
nānyaṁ tavāṅghry-upanayād apavarga-mūrteḥ
kṣemaṁ janasya parito-bhiya īśa vidmaḥ
brahmā bibhety alam ato dvi-parārdha-dhiṣṇyaḥ
kālasya te kim uta tat-kṛta-bhautikānām
12.8.44
tad vai bhajāmy ṛta-dhiyas tava pāda-mūlaṁ
hitvedam ātma-cchadi cātma-guroḥ parasya
dehādy apārtham asad antyam abhijña-mātraṁ
vindeta te tarhi sarva-manīṣitārtham
12.8.45
sattvaṁ rajas tama itīśa tavātma-bandho
māyā-mayāḥ sthiti-layodaya-hetavo ’sya
līlā dhṛtā yad api sattva-mayī praśāntyai
nānye nṛṇāṁ vyasana-moha-bhiyaś ca yābhyām
12.8.46
tasmāt taveha bhagavann atha tāvakānāṁ
śuklāṁ tanuṁ sva-dayitāṁ kuśalā bhajanti
yat sātvatāḥ puruṣa-rūpam uśanti sattvaṁ
loko yato ’bhayam utātma-sukhaṁ na cānyat
12.8.47
tasmai namo bhagavate puruṣāya bhūmne
viśvāya viśva-gurave para-daivatāya
nārāyaṇāya ṛṣaye ca narottamāya
haṁsāya saṁyata-gire nigameśvarāya
12.8.48
yaṁ vai na veda vitathākṣa-pathair bhramad-dhīḥ
santaṁ svakeṣv asuṣu hṛdy api dṛk-patheṣu
tan-māyayāvṛta-matiḥ sa u eva sākṣād
ādyas tavākhila-guror upasādya vedam
12.8.49
yad-darśanaṁ nigama ātma-rahaḥ-prakāśaṁ
muhyanti yatra kavayo ’ja-parā yatantaḥ
taṁ sarva-vāda-viṣaya-pratirūpa-śīlaṁ
vande mahā-puruṣam ātma-nigūḍha-bodham
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library