Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 12 - The Age of Deterioration — Canto 12 - La era de la deterioración >>
<< 7 - The Purāṇic Literatures >>
<< 7 - Las literaturas purāṇicas >>

12.7.1sūta uvāca atharva-vit sumantuś ca śiṣyam adhyāpayat svakām saṁhitāṁ so ’pi pathyāya vedadarśāya coktavān
12.7.2śauklāyanir brahmabalir modoṣaḥ pippalāyaniḥ vedadarśasya śiṣyās te pathya-śiṣyān atho śṛṇu kumudaḥ śunako brahman jājaliś cāpy atharva-vit
12.7.3babhruḥ śiṣyo ’thāṅgirasaḥ saindhavāyana eva ca adhīyetāṁ saṁhite dve sāvarṇādyās tathāpare
12.7.4nakṣatrakalpaḥ śāntiś ca kaśyapāṅgirasādayaḥ ete ātharvaṇācāryāḥ śṛṇu paurāṇikān mune
12.7.5trayyāruṇiḥ kaśyapaś ca sāvarṇir akṛtavraṇaḥ vaiśampāyana-hārītau ṣaḍ vai paurāṇikā ime
12.7.6adhīyanta vyāsa-śiṣyāt saṁhitāṁ mat-pitur mukhāt ekaikām aham eteṣāṁ śiṣyaḥ sarvāḥ samadhyagām
12.7.7kaśyapo ’haṁ ca sāvarṇī rāma-śiṣyo ’kṛtavraṇaḥ adhīmahi vyāsa-śiṣyāc catvāro mūla-saṁhitāḥ
12.7.8purāṇa-lakṣaṇaṁ brahman brahmarṣibhir nirūpitam śṛṇuṣva buddhim āśritya veda-śāstrānusārataḥ
12.7.9-10sargo ’syātha visargaś ca vṛtti-rakṣāntarāṇi ca vaṁśo vaṁśānucaritaṁ saṁsthā hetur apāśrayaḥ daśabhir lakṣaṇair yuktaṁ purāṇaṁ tad-vido viduḥ kecit pañca-vidhaṁ brahman mahad-alpa-vyavasthayā
12.7.11avyākṛta-guṇa-kṣobhān mahatas tri-vṛto ’hamaḥ bhūta-sūkṣmendriyārthānāṁ sambhavaḥ sarga ucyate
12.7.12puruṣānugṛhītānām eteṣāṁ vāsanā-mayaḥ visargo ’yaṁ samāhāro bījād bījaṁ carācaram
12.7.13vṛttir bhūtāni bhūtānāṁ carāṇām acarāṇi ca kṛtā svena nṛṇāṁ tatra kāmāc codanayāpi vā
12.7.14rakṣācyutāvatārehā viśvasyānu yuge yuge tiryaṅ-martyarṣi-deveṣu hanyante yais trayī-dviṣaḥ
12.7.15manvantaraṁ manur devā manu-putrāḥ sureśvarāḥ ṛṣayo ’ṁśāvatārāś ca hareḥ ṣaḍ-vidham ucyate
12.7.16rājñāṁ brahma-prasūtānāṁ vaṁśas trai-kāliko ’nvayaḥ vaṁśānucaritaṁ teṣāṁ vṛttaṁ vaṁśa-dharās ca ye
12.7.17naimittikaḥ prākṛtiko nitya ātyantiko layaḥ saṁstheti kavibhiḥ proktaś caturdhāsya svabhāvataḥ
12.7.18hetur jīvo ’sya sargāder avidyā-karma-kārakaḥ yaṁ cānuśāyinaṁ prāhur avyākṛtam utāpare
12.7.19vyatirekānvayo yasya jāgrat-svapna-suṣuptiṣu māyā-mayeṣu tad brahma jīva-vṛttiṣv apāśrayaḥ
12.7.20padārtheṣu yathā dravyaṁ san-mātraṁ rūpa-nāmasu bījādi-pañcatāntāsu hy avasthāsu yutāyutam
12.7.21virameta yadā cittaṁ hitvā vṛtti-trayaṁ svayam yogena vā tadātmānaṁ vedehāyā nivartate
12.7.22evaṁ lakṣaṇa-lakṣyāṇi purāṇāni purā-vidaḥ munayo ’ṣṭādaśa prāhuḥ kṣullakāni mahānti ca
12.7.23-24brāhmaṁ pādmaṁ vaiṣṇavaṁ ca śaivaṁ laiṅgaṁ sa-gāruḍaṁ nāradīyaṁ bhāgavatam āgneyaṁ skānda-saṁjñitam bhaviṣyaṁ brahma-vaivartaṁ mārkaṇḍeyaṁ sa-vāmanam vārāhaṁ mātsyaṁ kaurmaṁ ca brahmāṇḍākhyam iti tri-ṣaṭ
12.7.25brahmann idaṁ samākhyātaṁ śākhā-praṇayanaṁ muneḥ śiṣya-śiṣya-praśiṣyāṇāṁ brahma-tejo-vivardhanam
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library