Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 12 - The Age of Deterioration Canto 12 - La era de la deterioración
>>
<<
7 - The Purāṇic Literatures
>>
<<
7 - Las literaturas purāṇicas
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
12.7.1
sūta uvāca
atharva-vit sumantuś ca
śiṣyam adhyāpayat svakām
saṁhitāṁ so ’pi pathyāya
vedadarśāya coktavān
12.7.2
śauklāyanir brahmabalir
modoṣaḥ pippalāyaniḥ
vedadarśasya śiṣyās te
pathya-śiṣyān atho śṛṇu
kumudaḥ śunako brahman
jājaliś cāpy atharva-vit
12.7.3
babhruḥ śiṣyo ’thāṅgirasaḥ
saindhavāyana eva ca
adhīyetāṁ saṁhite dve
sāvarṇādyās tathāpare
12.7.4
nakṣatrakalpaḥ śāntiś ca
kaśyapāṅgirasādayaḥ
ete ātharvaṇācāryāḥ
śṛṇu paurāṇikān mune
12.7.5
trayyāruṇiḥ kaśyapaś ca
sāvarṇir akṛtavraṇaḥ
vaiśampāyana-hārītau
ṣaḍ vai paurāṇikā ime
12.7.6
adhīyanta vyāsa-śiṣyāt
saṁhitāṁ mat-pitur mukhāt
ekaikām aham eteṣāṁ
śiṣyaḥ sarvāḥ samadhyagām
12.7.7
kaśyapo ’haṁ ca sāvarṇī
rāma-śiṣyo ’kṛtavraṇaḥ
adhīmahi vyāsa-śiṣyāc
catvāro mūla-saṁhitāḥ
12.7.8
purāṇa-lakṣaṇaṁ brahman
brahmarṣibhir nirūpitam
śṛṇuṣva buddhim āśritya
veda-śāstrānusārataḥ
12.7.9-10
sargo ’syātha visargaś ca
vṛtti-rakṣāntarāṇi ca
vaṁśo vaṁśānucaritaṁ
saṁsthā hetur apāśrayaḥ
daśabhir lakṣaṇair yuktaṁ
purāṇaṁ tad-vido viduḥ
kecit pañca-vidhaṁ brahman
mahad-alpa-vyavasthayā
12.7.11
avyākṛta-guṇa-kṣobhān
mahatas tri-vṛto ’hamaḥ
bhūta-sūkṣmendriyārthānāṁ
sambhavaḥ sarga ucyate
12.7.12
puruṣānugṛhītānām
eteṣāṁ vāsanā-mayaḥ
visargo ’yaṁ samāhāro
bījād bījaṁ carācaram
12.7.13
vṛttir bhūtāni bhūtānāṁ
carāṇām acarāṇi ca
kṛtā svena nṛṇāṁ tatra
kāmāc codanayāpi vā
12.7.14
rakṣācyutāvatārehā
viśvasyānu yuge yuge
tiryaṅ-martyarṣi-deveṣu
hanyante yais trayī-dviṣaḥ
12.7.15
manvantaraṁ manur devā
manu-putrāḥ sureśvarāḥ
ṛṣayo ’ṁśāvatārāś ca
hareḥ ṣaḍ-vidham ucyate
12.7.16
rājñāṁ brahma-prasūtānāṁ
vaṁśas trai-kāliko ’nvayaḥ
vaṁśānucaritaṁ teṣāṁ
vṛttaṁ vaṁśa-dharās ca ye
12.7.17
naimittikaḥ prākṛtiko
nitya ātyantiko layaḥ
saṁstheti kavibhiḥ proktaś
caturdhāsya svabhāvataḥ
12.7.18
hetur jīvo ’sya sargāder
avidyā-karma-kārakaḥ
yaṁ cānuśāyinaṁ prāhur
avyākṛtam utāpare
12.7.19
vyatirekānvayo yasya
jāgrat-svapna-suṣuptiṣu
māyā-mayeṣu tad brahma
jīva-vṛttiṣv apāśrayaḥ
12.7.20
padārtheṣu yathā dravyaṁ
san-mātraṁ rūpa-nāmasu
bījādi-pañcatāntāsu
hy avasthāsu yutāyutam
12.7.21
virameta yadā cittaṁ
hitvā vṛtti-trayaṁ svayam
yogena vā tadātmānaṁ
vedehāyā nivartate
12.7.22
evaṁ lakṣaṇa-lakṣyāṇi
purāṇāni purā-vidaḥ
munayo ’ṣṭādaśa prāhuḥ
kṣullakāni mahānti ca
12.7.23-24
brāhmaṁ pādmaṁ vaiṣṇavaṁ ca
śaivaṁ laiṅgaṁ sa-gāruḍaṁ
nāradīyaṁ bhāgavatam
āgneyaṁ skānda-saṁjñitam
bhaviṣyaṁ brahma-vaivartaṁ
mārkaṇḍeyaṁ sa-vāmanam
vārāhaṁ mātsyaṁ kaurmaṁ ca
brahmāṇḍākhyam iti tri-ṣaṭ
12.7.25
brahmann idaṁ samākhyātaṁ
śākhā-praṇayanaṁ muneḥ
śiṣya-śiṣya-praśiṣyāṇāṁ
brahma-tejo-vivardhanam
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library