Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 12 - The Age of Deterioration — Canto 12 - La era de la deterioración >>
<< 5 - Śukadeva Gosvāmī’s Final Instructions to Mahārāja Parīkṣit >>
<< 5 - Instrucciones finales de Śukadeva Gosvāmī a Mahārāja Parīkṣit >>

12.5.1śrī-śuka uvāca atrānuvarṇyate ’bhīkṣṇaṁ viśvātmā bhagavān hariḥ yasya prasāda-jo brahmā rudraḥ krodha-samudbhavaḥ
12.5.2tvaṁ tu rājan mariṣyeti paśu-buddhim imāṁ jahi na jātaḥ prāg abhūto ’dya deha-vat tvaṁ na naṅkṣyasi
12.5.3na bhaviṣyasi bhūtvā tvaṁ putra-pautrādi-rūpavān bījāṅkura-vad dehāder vyatirikto yathānalaḥ
12.5.4svapne yathā śiraś-chedaṁ pañcatvādy ātmanaḥ svayam yasmāt paśyati dehasya tata ātmā hy ajo ’maraḥ
12.5.5ghaṭe bhinne ghaṭākāśa ākāśaḥ syād yathā purā evaṁ dehe mṛte jīvo brahma sampadyate punaḥ
12.5.6manaḥ sṛjati vai dehān guṇān karmāṇi cātmanaḥ tan manaḥ sṛjate māyā tato jīvasya saṁsṛtiḥ
12.5.7snehādhiṣṭhāna-varty-agni- saṁyogo yāvad īyate tāvad dīpasya dīpatvam evaṁ deha-kṛto bhavaḥ rajaḥ-sattva-tamo-vṛttyā jāyate ’tha vinaśyati
12.5.8na tatrātmā svayaṁ-jyotir yo vyaktāvyaktayoḥ paraḥ ākāśa iva cādhāro dhruvo ’nantopamas tataḥ
12.5.9evam ātmānam ātma-stham ātmanaivāmṛśa prabho buddhyānumāna-garbhiṇyā vāsudevānucintayā
12.5.10codito vipra-vākyena na tvāṁ dhakṣyati takṣakaḥ mṛtyavo nopadhakṣyanti mṛtyūnāṁ mṛtyum īśvaram
12.5.11-12ahaṁ brahma paraṁ dhāma brahmāhaṁ paramaṁ padam evaṁ samīkṣya cātmānam ātmany ādhāya niṣkale daśantaṁ takṣakaṁ pāde lelihānaṁ viṣānanaiḥ na drakṣyasi śarīraṁ ca viśvaṁ ca pṛthag ātmanaḥ
12.5.13etat te kathitaṁ tāta yad ātmā pṛṣṭavān nṛpa harer viśvātmanaś ceṣṭāṁ kiṁ bhūyaḥ śrotum icchasi
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library