Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 12 - The Age of Deterioration Canto 12 - La era de la deterioración
>>
<<
5 - Śukadeva Gosvāmī’s Final Instructions to Mahārāja Parīkṣit
>>
<<
5 - Instrucciones finales de Śukadeva Gosvāmī a Mahārāja Parīkṣit
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
12.5.1
śrī-śuka uvāca
atrānuvarṇyate ’bhīkṣṇaṁ
viśvātmā bhagavān hariḥ
yasya prasāda-jo brahmā
rudraḥ krodha-samudbhavaḥ
12.5.2
tvaṁ tu rājan mariṣyeti
paśu-buddhim imāṁ jahi
na jātaḥ prāg abhūto ’dya
deha-vat tvaṁ na naṅkṣyasi
12.5.3
na bhaviṣyasi bhūtvā tvaṁ
putra-pautrādi-rūpavān
bījāṅkura-vad dehāder
vyatirikto yathānalaḥ
12.5.4
svapne yathā śiraś-chedaṁ
pañcatvādy ātmanaḥ svayam
yasmāt paśyati dehasya
tata ātmā hy ajo ’maraḥ
12.5.5
ghaṭe bhinne ghaṭākāśa
ākāśaḥ syād yathā purā
evaṁ dehe mṛte jīvo
brahma sampadyate punaḥ
12.5.6
manaḥ sṛjati vai dehān
guṇān karmāṇi cātmanaḥ
tan manaḥ sṛjate māyā
tato jīvasya saṁsṛtiḥ
12.5.7
snehādhiṣṭhāna-varty-agni-
saṁyogo yāvad īyate
tāvad dīpasya dīpatvam
evaṁ deha-kṛto bhavaḥ
rajaḥ-sattva-tamo-vṛttyā
jāyate ’tha vinaśyati
12.5.8
na tatrātmā svayaṁ-jyotir
yo vyaktāvyaktayoḥ paraḥ
ākāśa iva cādhāro
dhruvo ’nantopamas tataḥ
12.5.9
evam ātmānam ātma-stham
ātmanaivāmṛśa prabho
buddhyānumāna-garbhiṇyā
vāsudevānucintayā
12.5.10
codito vipra-vākyena
na tvāṁ dhakṣyati takṣakaḥ
mṛtyavo nopadhakṣyanti
mṛtyūnāṁ mṛtyum īśvaram
12.5.11-12
ahaṁ brahma paraṁ dhāma
brahmāhaṁ paramaṁ padam
evaṁ samīkṣya cātmānam
ātmany ādhāya niṣkale
daśantaṁ takṣakaṁ pāde
lelihānaṁ viṣānanaiḥ
na drakṣyasi śarīraṁ ca
viśvaṁ ca pṛthag ātmanaḥ
12.5.13
etat te kathitaṁ tāta
yad ātmā pṛṣṭavān nṛpa
harer viśvātmanaś ceṣṭāṁ
kiṁ bhūyaḥ śrotum icchasi
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library