Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 12 - The Age of Deterioration — Canto 12 - La era de la deterioración >>
<< 4 - The Four Categories of Universal Annihilation >>
<< 4 - Las cuatro categorías de aniquilación universal >>

12.4.1śrī-śuka uvāca kālas te paramāṇv-ādir dvi-parārdhāvadhir nṛpa kathito yuga-mānaṁ ca śṛṇu kalpa-layāv api
12.4.2catur-yuga-sahasraṁ tu brahmaṇo dinam ucyate sa kalpo yatra manavaś caturdaśa viśām-pate
12.4.3tad-ante pralayas tāvān brāhmī rātrir udāhṛtā trayo lokā ime tatra kalpante pralayāya hi
12.4.4eṣa naimittikaḥ proktaḥ pralayo yatra viśva-sṛk śete ’nantāsano viśvam ātmasāt-kṛtya cātma-bhūḥ
12.4.5dvi-parārdhe tv atikrānte brahmaṇaḥ parameṣṭhinaḥ tadā prakṛtayaḥ sapta kalpante pralayāya vai
12.4.6eṣa prākṛtiko rājan pralayo yatra līyate aṇḍa-koṣas tu saṅghāto vighāta upasādite
12.4.7parjanyaḥ śata-varṣāṇi bhūmau rājan na varṣati tadā niranne hy anyonyaṁ bhakṣyamāṇāḥ kṣudhārditāḥ kṣayaṁ yāsyanti śanakaiḥ kālenopadrutāḥ prajāḥ
12.4.8sāmudraṁ daihikaṁ bhaumaṁ rasaṁ sāṁvartako raviḥ raśmibhiḥ pibate ghoraiḥ sarvaṁ naiva vimuñcati
12.4.9upary adhaḥ samantāc ca śikhābhir vahni-sūryayoḥ dahyamānaṁ vibhāty aṇḍaṁ dagdha-gomaya-piṇḍa-vat
12.4.10tataḥ pracaṇḍa-pavano varṣāṇām adhikaṁ śatam paraḥ sāṁvartako vāti dhūmraṁ khaṁ rajasāvṛtam
12.4.11tataḥ pracaṇḍa-pavano varṣāṇām adhikaṁ śatam paraḥ sāṁvartako vāti dhūmraṁ khaṁ rajasāvṛtam
12.4.12tato megha-kulāny aṅga citra varṇāny anekaśaḥ śataṁ varṣāṇi varṣanti nadanti rabhasa-svanaiḥ
12.4.13tata ekodakaṁ viśvaṁ brahmāṇḍa-vivarāntaram
12.4.14tadā bhūmer gandha-guṇaṁ grasanty āpa uda-plave grasta-gandhā tu pṛthivī pralayatvāya kalpate
12.4.15-19apāṁ rasam atho tejas tā līyante ’tha nīrasāḥ grasate tejaso rūpaṁ vāyus tad-rahitaṁ tadā līyate cānile tejo vāyoḥ khaṁ grasate guṇam sa vai viśati khaṁ rājaṁs tataś ca nabhaso guṇam śabdaṁ grasati bhūtādir nabhas tam anu līyate taijasaś cendriyāṇy aṅga devān vaikāriko guṇaiḥ mahān grasaty ahaṅkāraṁ guṇāḥ sattvādayaś ca tam grasate ’vyākṛtaṁ rājan guṇān kālena coditam na tasya kālāvayavaiḥ pariṇāmādayo guṇāḥ anādy anantam avyaktaṁ nityaṁ kāraṇam avyayam
12.4.20-21na yatra vāco na mano na sattvaṁ tamo rajo vā mahad-ādayo ’mī na prāṇa-buddhīndriya-devatā vā na sanniveśaḥ khalu loka-kalpaḥ na svapna-jāgran na ca tat suṣuptaṁ na khaṁ jalaṁ bhūr anilo ’gnir arkaḥ saṁsupta-vac chūnya-vad apratarkyaṁ tan mūla-bhūtaṁ padam āmananti
12.4.22layaḥ prākṛtiko hy eṣa puruṣāvyaktayor yadā śaktayaḥ sampralīyante vivaśāḥ kāla-vidrutāḥ
12.4.23buddhīndriyārtha-rūpeṇa jñānaṁ bhāti tad-āśrayam dṛśyatvāvyatirekābhyām ādy-antavad avastu yat
12.4.24dīpaś cakṣuś ca rūpaṁ ca jyotiṣo na pṛthag bhavet evaṁ dhīḥ khāni mātrāś ca na syur anyatamād ṛtāt
12.4.25buddher jāgaraṇaṁ svapnaḥ suṣuptir iti cocyate māyā-mātram idaṁ rājan nānātvaṁ pratyag-ātmani
12.4.26yathā jala-dharā vyomni bhavanti na bhavanti ca brahmaṇīdaṁ tathā viśvam avayavy udayāpyayāt
12.4.27satyaṁ hy avayavaḥ proktaḥ sarvāvayavinām iha vinārthena pratīyeran paṭasyevāṅga tantavaḥ
12.4.28yat sāmānya-viśeṣābhyām upalabhyeta sa bhramaḥ anyonyāpāśrayāt sarvam ādy-antavad avastu yat
12.4.29vikāraḥ khyāyamāno ’pi pratyag-ātmānam antarā na nirūpyo ’sty aṇur api syāc cec cit-sama ātma-vat
12.4.30na hi satyasya nānātvam avidvān yadi manyate nānātvaṁ chidrayor yadvaj jyotiṣor vātayor iva
12.4.31yathā hiraṇyaṁ bahudhā samīyate nṛbhiḥ kriyābhir vyavahāra-vartmasu evaṁ vacobhir bhagavān adhokṣajo vyākhyāyate laukika-vaidikair janaiḥ
12.4.32yathā ghano ’rka-prabhavo ’rka-darśito hy arkāṁśa-bhūtasya ca cakṣuṣas tamaḥ evaṁ tv ahaṁ brahma-guṇas tad-īkṣito brahmāṁśakasyātmana ātma-bandhanaḥ
12.4.33ghano yadārka-prabhavo vidīryate cakṣuḥ svarūpaṁ ravim īkṣate tadā yadā hy ahaṅkāra upādhir ātmano jijñāsayā naśyati tarhy anusmaret
12.4.34yadaivam etena viveka-hetinā māyā-mayāhaṅkaraṇātma-bandhanam chittvācyutātmānubhavo ’vatiṣṭhate tam āhur ātyantikam aṅga samplavam
12.4.35nityadā sarva-bhūtānāṁ brahmādīnāṁ parantapa utpatti-pralayāv eke sūkṣma-jñāḥ sampracakṣate
12.4.36kāla-sroto-javenāśu hriyamāṇasya nityadā pariṇāminām avasthās tā janma-pralaya-hetavaḥ
12.4.37anādy-antavatānena kāleneśvara-mūrtinā avasthā naiva dṛśyante viyati jyotiṣām iva
12.4.38nityo naimittikaś caiva tathā prākṛtiko layaḥ ātyantikaś ca kathitaḥ kālasya gatir īdṛśī
12.4.39etāḥ kuru-śreṣṭha jagad-vidhātur nārāyaṇasyākhila-sattva-dhāmnaḥ līlā-kathās te kathitāḥ samāsataḥ kārtsnyena nājo ’py abhidhātum īśaḥ
12.4.40saṁsāra-sindhum ati-dustaram uttitīrṣor nānyaḥ plavo bhagavataḥ puruṣottamasya līlā-kathā-rasa-niṣevaṇam antareṇa puṁso bhaved vividha-duḥkha-davārditasya
12.4.41purāṇa-saṁhitām etām ṛṣir nārāyaṇo ’vyayaḥ nāradāya purā prāha kṛṣṇa-dvaipāyanāya saḥ
12.4.42sa vai mahyaṁ mahā-rāja bhagavān bādarāyaṇaḥ imāṁ bhāgavatīṁ prītaḥ saṁhitāṁ veda-sammitām
12.4.43imāṁ vakṣyaty asau sūta ṛṣibhyo naimiṣālaye dīrgha-satre kuru-śreṣṭha sampṛṣṭaḥ śaunakādibhiḥ
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library