Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 12 - The Age of Deterioration Canto 12 - La era de la deterioración
>>
<<
4 - The Four Categories of Universal Annihilation
>>
<<
4 - Las cuatro categorías de aniquilación universal
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
12.4.1
śrī-śuka uvāca
kālas te paramāṇv-ādir
dvi-parārdhāvadhir nṛpa
kathito yuga-mānaṁ ca
śṛṇu kalpa-layāv api
12.4.2
catur-yuga-sahasraṁ tu
brahmaṇo dinam ucyate
sa kalpo yatra manavaś
caturdaśa viśām-pate
12.4.3
tad-ante pralayas tāvān
brāhmī rātrir udāhṛtā
trayo lokā ime tatra
kalpante pralayāya hi
12.4.4
eṣa naimittikaḥ proktaḥ
pralayo yatra viśva-sṛk
śete ’nantāsano viśvam
ātmasāt-kṛtya cātma-bhūḥ
12.4.5
dvi-parārdhe tv atikrānte
brahmaṇaḥ parameṣṭhinaḥ
tadā prakṛtayaḥ sapta
kalpante pralayāya vai
12.4.6
eṣa prākṛtiko rājan
pralayo yatra līyate
aṇḍa-koṣas tu saṅghāto
vighāta upasādite
12.4.7
parjanyaḥ śata-varṣāṇi
bhūmau rājan na varṣati
tadā niranne hy anyonyaṁ
bhakṣyamāṇāḥ kṣudhārditāḥ
kṣayaṁ yāsyanti śanakaiḥ
kālenopadrutāḥ prajāḥ
12.4.8
sāmudraṁ daihikaṁ bhaumaṁ
rasaṁ sāṁvartako raviḥ
raśmibhiḥ pibate ghoraiḥ
sarvaṁ naiva vimuñcati
12.4.9
upary adhaḥ samantāc ca
śikhābhir vahni-sūryayoḥ
dahyamānaṁ vibhāty aṇḍaṁ
dagdha-gomaya-piṇḍa-vat
12.4.10
tataḥ pracaṇḍa-pavano
varṣāṇām adhikaṁ śatam
paraḥ sāṁvartako vāti
dhūmraṁ khaṁ rajasāvṛtam
12.4.11
tataḥ pracaṇḍa-pavano
varṣāṇām adhikaṁ śatam
paraḥ sāṁvartako vāti
dhūmraṁ khaṁ rajasāvṛtam
12.4.12
tato megha-kulāny aṅga
citra varṇāny anekaśaḥ
śataṁ varṣāṇi varṣanti
nadanti rabhasa-svanaiḥ
12.4.13
tata ekodakaṁ viśvaṁ
brahmāṇḍa-vivarāntaram
12.4.14
tadā bhūmer gandha-guṇaṁ
grasanty āpa uda-plave
grasta-gandhā tu pṛthivī
pralayatvāya kalpate
12.4.15-19
apāṁ rasam atho tejas
tā līyante ’tha nīrasāḥ
grasate tejaso rūpaṁ
vāyus tad-rahitaṁ tadā
līyate cānile tejo
vāyoḥ khaṁ grasate guṇam
sa vai viśati khaṁ rājaṁs
tataś ca nabhaso guṇam
śabdaṁ grasati bhūtādir
nabhas tam anu līyate
taijasaś cendriyāṇy aṅga
devān vaikāriko guṇaiḥ
mahān grasaty ahaṅkāraṁ
guṇāḥ sattvādayaś ca tam
grasate ’vyākṛtaṁ rājan
guṇān kālena coditam
na tasya kālāvayavaiḥ
pariṇāmādayo guṇāḥ
anādy anantam avyaktaṁ
nityaṁ kāraṇam avyayam
12.4.20-21
na yatra vāco na mano na sattvaṁ
tamo rajo vā mahad-ādayo ’mī
na prāṇa-buddhīndriya-devatā vā
na sanniveśaḥ khalu loka-kalpaḥ
na svapna-jāgran na ca tat suṣuptaṁ
na khaṁ jalaṁ bhūr anilo ’gnir arkaḥ
saṁsupta-vac chūnya-vad apratarkyaṁ
tan mūla-bhūtaṁ padam āmananti
12.4.22
layaḥ prākṛtiko hy eṣa
puruṣāvyaktayor yadā
śaktayaḥ sampralīyante
vivaśāḥ kāla-vidrutāḥ
12.4.23
buddhīndriyārtha-rūpeṇa
jñānaṁ bhāti tad-āśrayam
dṛśyatvāvyatirekābhyām
ādy-antavad avastu yat
12.4.24
dīpaś cakṣuś ca rūpaṁ ca
jyotiṣo na pṛthag bhavet
evaṁ dhīḥ khāni mātrāś ca
na syur anyatamād ṛtāt
12.4.25
buddher jāgaraṇaṁ svapnaḥ
suṣuptir iti cocyate
māyā-mātram idaṁ rājan
nānātvaṁ pratyag-ātmani
12.4.26
yathā jala-dharā vyomni
bhavanti na bhavanti ca
brahmaṇīdaṁ tathā viśvam
avayavy udayāpyayāt
12.4.27
satyaṁ hy avayavaḥ proktaḥ
sarvāvayavinām iha
vinārthena pratīyeran
paṭasyevāṅga tantavaḥ
12.4.28
yat sāmānya-viśeṣābhyām
upalabhyeta sa bhramaḥ
anyonyāpāśrayāt sarvam
ādy-antavad avastu yat
12.4.29
vikāraḥ khyāyamāno ’pi
pratyag-ātmānam antarā
na nirūpyo ’sty aṇur api
syāc cec cit-sama ātma-vat
12.4.30
na hi satyasya nānātvam
avidvān yadi manyate
nānātvaṁ chidrayor yadvaj
jyotiṣor vātayor iva
12.4.31
yathā hiraṇyaṁ bahudhā samīyate
nṛbhiḥ kriyābhir vyavahāra-vartmasu
evaṁ vacobhir bhagavān adhokṣajo
vyākhyāyate laukika-vaidikair janaiḥ
12.4.32
yathā ghano ’rka-prabhavo ’rka-darśito
hy arkāṁśa-bhūtasya ca cakṣuṣas tamaḥ
evaṁ tv ahaṁ brahma-guṇas tad-īkṣito
brahmāṁśakasyātmana ātma-bandhanaḥ
12.4.33
ghano yadārka-prabhavo vidīryate
cakṣuḥ svarūpaṁ ravim īkṣate tadā
yadā hy ahaṅkāra upādhir ātmano
jijñāsayā naśyati tarhy anusmaret
12.4.34
yadaivam etena viveka-hetinā
māyā-mayāhaṅkaraṇātma-bandhanam
chittvācyutātmānubhavo ’vatiṣṭhate
tam āhur ātyantikam aṅga samplavam
12.4.35
nityadā sarva-bhūtānāṁ
brahmādīnāṁ parantapa
utpatti-pralayāv eke
sūkṣma-jñāḥ sampracakṣate
12.4.36
kāla-sroto-javenāśu
hriyamāṇasya nityadā
pariṇāminām avasthās tā
janma-pralaya-hetavaḥ
12.4.37
anādy-antavatānena
kāleneśvara-mūrtinā
avasthā naiva dṛśyante
viyati jyotiṣām iva
12.4.38
nityo naimittikaś caiva
tathā prākṛtiko layaḥ
ātyantikaś ca kathitaḥ
kālasya gatir īdṛśī
12.4.39
etāḥ kuru-śreṣṭha jagad-vidhātur
nārāyaṇasyākhila-sattva-dhāmnaḥ
līlā-kathās te kathitāḥ samāsataḥ
kārtsnyena nājo ’py abhidhātum īśaḥ
12.4.40
saṁsāra-sindhum ati-dustaram uttitīrṣor
nānyaḥ plavo bhagavataḥ puruṣottamasya
līlā-kathā-rasa-niṣevaṇam antareṇa
puṁso bhaved vividha-duḥkha-davārditasya
12.4.41
purāṇa-saṁhitām etām
ṛṣir nārāyaṇo ’vyayaḥ
nāradāya purā prāha
kṛṣṇa-dvaipāyanāya saḥ
12.4.42
sa vai mahyaṁ mahā-rāja
bhagavān bādarāyaṇaḥ
imāṁ bhāgavatīṁ prītaḥ
saṁhitāṁ veda-sammitām
12.4.43
imāṁ vakṣyaty asau sūta
ṛṣibhyo naimiṣālaye
dīrgha-satre kuru-śreṣṭha
sampṛṣṭaḥ śaunakādibhiḥ
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library