Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 12 - The Age of Deterioration — Canto 12 - La era de la deterioración >>
<< 2 - The Symptoms of Kali-yuga >>
<< 2 - Los síntomas de Kali-yuga >>

12.2.1śrī-śuka uvāca tataś cānu-dinaṁ dharmaḥ satyaṁ śaucaṁ kṣamā dayā kālena balinā rājan naṅkṣyaty āyur balaṁ smṛtiḥ
12.2.2vittam eva kalau nṝṇāṁ janmācāra-guṇodayaḥ dharma-nyāya-vyavasthāyāṁ kāraṇaṁ balam eva hi
12.2.3dāmpatye ’bhirucir hetur māyaiva vyāvahārike strītve puṁstve ca hi ratir vipratve sūtram eva hi
12.2.4liṅgam evāśrama-khyātāv anyonyāpatti-kāraṇam avṛttyā nyāya-daurbalyaṁ pāṇḍitye cāpalaṁ vacaḥ
12.2.5anāḍhyataivāsādhutve sādhutve dambha eva tu svīkāra eva codvāhe snānam eva prasādhanam
12.2.6dūre vāry-ayanaṁ tīrthaṁ lāvaṇyaṁ keśa-dhāraṇam udaraṁ-bharatā svārthaḥ satyatve dhārṣṭyam eva hi dākṣyaṁ kuṭumba-bharaṇaṁ yaśo ’rthe dharma-sevanam
12.2.7evaṁ prajābhir duṣṭābhir ākīrṇe kṣiti-maṇḍale brahma-viṭ-kṣatra-śūdrāṇāṁ yo balī bhavitā nṛpaḥ
12.2.8prajā hi lubdhai rājanyair nirghṛṇair dasyu-dharmabhiḥ ācchinna-dāra-draviṇā yāsyanti giri-kānanam
12.2.9śāka-mūlāmiṣa-kṣaudra- phala-puṣpāṣṭi-bhojanāḥ anāvṛṣṭyā vinaṅkṣyanti durbhikṣa-kara-pīḍitāḥ
12.2.10śīta-vātātapa-prāvṛḍ- himair anyonyataḥ prajāḥ kṣut-tṛḍbhyāṁ vyādhibhiś caiva santapsyante ca cintayā
12.2.11triṁśad viṁśati varṣāṇi paramāyuḥ kalau nṛṇām
12.2.12-16kṣīyamāṇeṣu deheṣu dehināṁ kali-doṣataḥ varṇāśramavatāṁ dharme naṣṭe veda-pathe nṛṇām pāṣaṇḍa-pracure dharme dasyu-prāyeṣu rājasu cauryānṛta-vṛthā-hiṁsā- nānā-vṛttiṣu vai nṛṣu śūdra-prāyeṣu varṇeṣu cchāga-prāyāsu dhenuṣu gṛha-prāyeṣv āśrameṣu yauna-prāyeṣu bandhuṣu aṇu-prāyāsv oṣadhīṣu śamī-prāyeṣu sthāsnuṣu vidyut-prāyeṣu megheṣu śūnya-prāyeṣu sadmasu itthaṁ kalau gata-prāye janeṣu khara-dharmiṣu dharma-trāṇāya sattvena bhagavān avatariṣyati
12.2.17carācara-guror viṣṇor īśvarasyākhilātmanaḥ dharma-trāṇāya sādhūnāṁ janma karmāpanuttaye
12.2.18śambhala-grāma-mukhyasya brāhmaṇasya mahātmanaḥ bhavane viṣṇuyaśasaḥ kalkiḥ prādurbhaviṣyati
12.2.19-20aśvam āśu-gam āruhya devadattaṁ jagat-patiḥ asināsādhu-damanam aṣṭaiśvarya-guṇānvitaḥ vicarann āśunā kṣauṇyāṁ hayenāpratima-dyutiḥ nṛpa-liṅga-cchado dasyūn koṭiśo nihaniṣyati
12.2.21atha teṣāṁ bhaviṣyanti manāṁsi viśadāni vai vāsudevāṅga-rāgāti- puṇya-gandhānila-spṛśām paura-jānapadānāṁ vai hateṣv akhila-dasyuṣu
12.2.22teṣāṁ prajā-visargaś ca sthaviṣṭhaḥ sambhaviṣyati vāsudeve bhagavati sattva-mūrtau hṛdi sthite
12.2.23yadāvatīrṇo bhagavān kalkir dharma-patir hariḥ kṛtaṁ bhaviṣyati tadā prajā-sūtiś ca sāttvikī
12.2.24yadā candraś ca sūryaś ca tathā tiṣya-bṛhaspatī eka-rāśau sameṣyanti bhaviṣyati tadā kṛtam
12.2.25ye ’tītā vartamānā ye bhaviṣyanti ca pārthivāḥ te ta uddeśataḥ proktā vaṁśīyāḥ soma-sūryayoḥ
12.2.26ārabhya bhavato janma yāvan nandābhiṣecanam etad varṣa-sahasraṁ tu śataṁ pañcadaśottaram
12.2.27-28saptarṣīṇāṁ tu yau pūrvau dṛśyete uditau divi tayos tu madhye nakṣatraṁ dṛśyate yat samaṁ niśi tenaiva ṛṣayo yuktās tiṣṭhanty abda-śataṁ nṛṇām te tvadīye dvijāḥ kāla adhunā cāśritā maghāḥ
12.2.29viṣṇor bhagavato bhānuḥ kṛṣṇākhyo ’sau divaṁ gataḥ tadāviśat kalir lokaṁ pāpe yad ramate janaḥ
12.2.30yāvat sa pāda-padmābhyāṁ spṛśan āste ramā-patiḥ tāvat kalir vai pṛthivīṁ parākrantuṁ na cāśakat
12.2.31yadā devarṣayaḥ sapta maghāsu vicaranti hi tadā pravṛttas tu kalir dvādaśābda-śatātmakaḥ
12.2.32yadā maghābhyo yāsyanti pūrvāṣāḍhāṁ maharṣayaḥ tadā nandāt prabhṛty eṣa kalir vṛddhiṁ gamiṣyati
12.2.33yasmin kṛṣṇo divaṁ yātas tasminn eva tadāhani pratipannaṁ kali-yugam iti prāhuḥ purā-vidaḥ
12.2.34divyābdānāṁ sahasrānte caturthe tu punaḥ kṛtam bhaviṣyati tadā nṝṇāṁ mana ātma-prakāśakam
12.2.35ity eṣa mānavo vaṁśo yathā saṅkhyāyate bhuvi tathā viṭ-śūdra-viprāṇāṁ tās tā jñeyā yuge yuge
12.2.36eteṣāṁ nāma-liṅgānāṁ puruṣāṇāṁ mahātmanām kathā-mātrāvaśiṣṭānāṁ kīrtir eva sthitā bhuvi
12.2.37devāpiḥ śāntanor bhrātā maruś cekṣvāku-vaṁśa-jaḥ kalāpa-grāma āsāte mahā-yoga-balānvitau
12.2.38tāv ihaitya kaler ante vāsudevānuśikṣitau varṇāśrama-yutaṁ dharmaṁ pūrva-vat prathayiṣyataḥ
12.2.39kṛtaṁ tretā dvāparaṁ ca kaliś ceti catur-yugam anena krama-yogena bhuvi prāṇiṣu vartate
12.2.40rājann ete mayā proktā nara-devās tathāpare bhūmau mamatvaṁ kṛtvānte hitvemāṁ nidhanaṁ gatāḥ
12.2.41kṛmi-viḍ-bhasma-saṁjñānte rāja-nāmno ’pi yasya ca bhūta-dhruk tat-kṛte svārthaṁ kiṁ veda nirayo yataḥ
12.2.42kathaṁ seyam akhaṇḍā bhūḥ pūrvair me puruṣair dhṛtā mat-putrasya ca pautrasya mat-pūrvā vaṁśa-jasya vā
12.2.43tejo-’b-anna-mayaṁ kāyaṁ gṛhītvātmatayābudhāḥ mahīṁ mamatayā cobhau hitvānte ’darśanaṁ gatāḥ
12.2.44ye ye bhū-patayo rājan bhuñjate bhuvam ojasā kālena te kṛtāḥ sarve kathā-mātrāḥ kathāsu ca
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library