Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 12 - The Age of Deterioration Canto 12 - La era de la deterioración
>>
<<
2 - The Symptoms of Kali-yuga
>>
<<
2 - Los síntomas de Kali-yuga
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
12.2.1
śrī-śuka uvāca
tataś cānu-dinaṁ dharmaḥ
satyaṁ śaucaṁ kṣamā dayā
kālena balinā rājan
naṅkṣyaty āyur balaṁ smṛtiḥ
12.2.2
vittam eva kalau nṝṇāṁ
janmācāra-guṇodayaḥ
dharma-nyāya-vyavasthāyāṁ
kāraṇaṁ balam eva hi
12.2.3
dāmpatye ’bhirucir hetur
māyaiva vyāvahārike
strītve puṁstve ca hi ratir
vipratve sūtram eva hi
12.2.4
liṅgam evāśrama-khyātāv
anyonyāpatti-kāraṇam
avṛttyā nyāya-daurbalyaṁ
pāṇḍitye cāpalaṁ vacaḥ
12.2.5
anāḍhyataivāsādhutve
sādhutve dambha eva tu
svīkāra eva codvāhe
snānam eva prasādhanam
12.2.6
dūre vāry-ayanaṁ tīrthaṁ
lāvaṇyaṁ keśa-dhāraṇam
udaraṁ-bharatā svārthaḥ
satyatve dhārṣṭyam eva hi
dākṣyaṁ kuṭumba-bharaṇaṁ
yaśo ’rthe dharma-sevanam
12.2.7
evaṁ prajābhir duṣṭābhir
ākīrṇe kṣiti-maṇḍale
brahma-viṭ-kṣatra-śūdrāṇāṁ
yo balī bhavitā nṛpaḥ
12.2.8
prajā hi lubdhai rājanyair
nirghṛṇair dasyu-dharmabhiḥ
ācchinna-dāra-draviṇā
yāsyanti giri-kānanam
12.2.9
śāka-mūlāmiṣa-kṣaudra-
phala-puṣpāṣṭi-bhojanāḥ
anāvṛṣṭyā vinaṅkṣyanti
durbhikṣa-kara-pīḍitāḥ
12.2.10
śīta-vātātapa-prāvṛḍ-
himair anyonyataḥ prajāḥ
kṣut-tṛḍbhyāṁ vyādhibhiś caiva
santapsyante ca cintayā
12.2.11
triṁśad viṁśati varṣāṇi
paramāyuḥ kalau nṛṇām
12.2.12-16
kṣīyamāṇeṣu deheṣu
dehināṁ kali-doṣataḥ
varṇāśramavatāṁ dharme
naṣṭe veda-pathe nṛṇām
pāṣaṇḍa-pracure dharme
dasyu-prāyeṣu rājasu
cauryānṛta-vṛthā-hiṁsā-
nānā-vṛttiṣu vai nṛṣu
śūdra-prāyeṣu varṇeṣu
cchāga-prāyāsu dhenuṣu
gṛha-prāyeṣv āśrameṣu
yauna-prāyeṣu bandhuṣu
aṇu-prāyāsv oṣadhīṣu
śamī-prāyeṣu sthāsnuṣu
vidyut-prāyeṣu megheṣu
śūnya-prāyeṣu sadmasu
itthaṁ kalau gata-prāye
janeṣu khara-dharmiṣu
dharma-trāṇāya sattvena
bhagavān avatariṣyati
12.2.17
carācara-guror viṣṇor
īśvarasyākhilātmanaḥ
dharma-trāṇāya sādhūnāṁ
janma karmāpanuttaye
12.2.18
śambhala-grāma-mukhyasya
brāhmaṇasya mahātmanaḥ
bhavane viṣṇuyaśasaḥ
kalkiḥ prādurbhaviṣyati
12.2.19-20
aśvam āśu-gam āruhya
devadattaṁ jagat-patiḥ
asināsādhu-damanam
aṣṭaiśvarya-guṇānvitaḥ
vicarann āśunā kṣauṇyāṁ
hayenāpratima-dyutiḥ
nṛpa-liṅga-cchado dasyūn
koṭiśo nihaniṣyati
12.2.21
atha teṣāṁ bhaviṣyanti
manāṁsi viśadāni vai
vāsudevāṅga-rāgāti-
puṇya-gandhānila-spṛśām
paura-jānapadānāṁ vai
hateṣv akhila-dasyuṣu
12.2.22
teṣāṁ prajā-visargaś ca
sthaviṣṭhaḥ sambhaviṣyati
vāsudeve bhagavati
sattva-mūrtau hṛdi sthite
12.2.23
yadāvatīrṇo bhagavān
kalkir dharma-patir hariḥ
kṛtaṁ bhaviṣyati tadā
prajā-sūtiś ca sāttvikī
12.2.24
yadā candraś ca sūryaś ca
tathā tiṣya-bṛhaspatī
eka-rāśau sameṣyanti
bhaviṣyati tadā kṛtam
12.2.25
ye ’tītā vartamānā ye
bhaviṣyanti ca pārthivāḥ
te ta uddeśataḥ proktā
vaṁśīyāḥ soma-sūryayoḥ
12.2.26
ārabhya bhavato janma
yāvan nandābhiṣecanam
etad varṣa-sahasraṁ tu
śataṁ pañcadaśottaram
12.2.27-28
saptarṣīṇāṁ tu yau pūrvau
dṛśyete uditau divi
tayos tu madhye nakṣatraṁ
dṛśyate yat samaṁ niśi
tenaiva ṛṣayo yuktās
tiṣṭhanty abda-śataṁ nṛṇām
te tvadīye dvijāḥ kāla
adhunā cāśritā maghāḥ
12.2.29
viṣṇor bhagavato bhānuḥ
kṛṣṇākhyo ’sau divaṁ gataḥ
tadāviśat kalir lokaṁ
pāpe yad ramate janaḥ
12.2.30
yāvat sa pāda-padmābhyāṁ
spṛśan āste ramā-patiḥ
tāvat kalir vai pṛthivīṁ
parākrantuṁ na cāśakat
12.2.31
yadā devarṣayaḥ sapta
maghāsu vicaranti hi
tadā pravṛttas tu kalir
dvādaśābda-śatātmakaḥ
12.2.32
yadā maghābhyo yāsyanti
pūrvāṣāḍhāṁ maharṣayaḥ
tadā nandāt prabhṛty eṣa
kalir vṛddhiṁ gamiṣyati
12.2.33
yasmin kṛṣṇo divaṁ yātas
tasminn eva tadāhani
pratipannaṁ kali-yugam
iti prāhuḥ purā-vidaḥ
12.2.34
divyābdānāṁ sahasrānte
caturthe tu punaḥ kṛtam
bhaviṣyati tadā nṝṇāṁ
mana ātma-prakāśakam
12.2.35
ity eṣa mānavo vaṁśo
yathā saṅkhyāyate bhuvi
tathā viṭ-śūdra-viprāṇāṁ
tās tā jñeyā yuge yuge
12.2.36
eteṣāṁ nāma-liṅgānāṁ
puruṣāṇāṁ mahātmanām
kathā-mātrāvaśiṣṭānāṁ
kīrtir eva sthitā bhuvi
12.2.37
devāpiḥ śāntanor bhrātā
maruś cekṣvāku-vaṁśa-jaḥ
kalāpa-grāma āsāte
mahā-yoga-balānvitau
12.2.38
tāv ihaitya kaler ante
vāsudevānuśikṣitau
varṇāśrama-yutaṁ dharmaṁ
pūrva-vat prathayiṣyataḥ
12.2.39
kṛtaṁ tretā dvāparaṁ ca
kaliś ceti catur-yugam
anena krama-yogena
bhuvi prāṇiṣu vartate
12.2.40
rājann ete mayā proktā
nara-devās tathāpare
bhūmau mamatvaṁ kṛtvānte
hitvemāṁ nidhanaṁ gatāḥ
12.2.41
kṛmi-viḍ-bhasma-saṁjñānte
rāja-nāmno ’pi yasya ca
bhūta-dhruk tat-kṛte svārthaṁ
kiṁ veda nirayo yataḥ
12.2.42
kathaṁ seyam akhaṇḍā bhūḥ
pūrvair me puruṣair dhṛtā
mat-putrasya ca pautrasya
mat-pūrvā vaṁśa-jasya vā
12.2.43
tejo-’b-anna-mayaṁ kāyaṁ
gṛhītvātmatayābudhāḥ
mahīṁ mamatayā cobhau
hitvānte ’darśanaṁ gatāḥ
12.2.44
ye ye bhū-patayo rājan
bhuñjate bhuvam ojasā
kālena te kṛtāḥ sarve
kathā-mātrāḥ kathāsu ca
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library