Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 11 - General History Canto 11 - Historia general
>>
<<
4 - Drumila Explains the Incarnations of Godhead to King Nimi
>>
<<
4 - Drumila explica las encarnaciones de Dios al rey Nimi
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
11.4.1
śrī-rājovāca
yāni yānīha karmāṇi
yair yaiḥ svacchanda-janmabhiḥ
cakre karoti kartā vā
haris tāni bruvantu naḥ
11.4.2
śrī-drumila uvāca
yo vā anantasya guṇān anantān
anukramiṣyan sa tu bāla-buddhiḥ
rajāṁsi bhūmer gaṇayet kathañcit
kālena naivākhila-śakti-dhāmnaḥ
11.4.3
bhūtair yadā pañcabhir ātma-sṛṣṭaiḥ
puraṁ virājaṁ viracayya tasmin
svāṁśena viṣṭaḥ puruṣābhidhānam
avāpa nārāyaṇa ādi-devaḥ
11.4.4
yat-kāya eṣa bhuvana-traya-sanniveśo
yasyendriyais tanu-bhṛtām ubhayendriyāṇi
jñānaṁ svataḥ śvasanato balam oja īhā
sattvādibhiḥ sthiti-layodbhava ādi-kartā
11.4.5
ādāv abhūc chata-dhṛtī rajasāsya sarge
viṣṇuḥ sthitau kratu-patir dvija-dharma-setuḥ
rudro ’pyayāya tamasā puruṣaḥ sa ādya
ity udbhava-sthiti-layāḥ satataṁ prajāsu
11.4.6
dharmasya dakṣa-duhitary ajaniṣṭa mūrtyāṁ
nārāyaṇo nara ṛṣi-pravaraḥ praśāntaḥ
naiṣkarmya-lakṣaṇam uvāca cacāra karma
yo ’dyāpi cāsta ṛṣi-varya-niṣevitāṅghriḥ
11.4.7
indro viśaṅkya mama dhāma jighṛkṣatīti
kāmaṁ nyayuṅkta sa-gaṇaṁ sa badary-upākhyam
gatvāpsaro-gaṇa-vasanta-sumanda-vātaiḥ
strī-prekṣaṇeṣubhir avidhyad atan-mahi-jñaḥ
11.4.8
vijñāya śakra-kṛtam akramam ādi-devaḥ
prāha prahasya gata-vismaya ejamānān
mā bhair vibho madana māruta deva-vadhvo
gṛhṇīta no balim aśūnyam imaṁ kurudhvam
11.4.9
itthaṁ bruvaty abhaya-de nara-deva devāḥ
sa-vrīḍa-namra-śirasaḥ sa-ghṛṇaṁ tam ūcuḥ
naitad vibho tvayi pare ’vikṛte vicitraṁ
svārāma-dhīra-nikarānata-pāda-padme
11.4.10
tvāṁ sevatāṁ sura-kṛtā bahavo ’ntarāyāḥ
svauko vilaṅghya paramaṁ vrajatāṁ padaṁ te
nānyasya barhiṣi balīn dadataḥ sva-bhāgān
dhatte padaṁ tvam avitā yadi vighna-mūrdhni
11.4.11
kṣut-tṛṭ-tri-kāla-guṇa-māruta-jaihva-śaiṣṇān
asmān apāra-jaladhīn atitīrya kecit
krodhasya yānti viphalasya vaśaṁ pade gor
majjanti duścara-tapaś ca vṛthotsṛjanti
11.4.12
iti pragṛṇatāṁ teṣāṁ
striyo ’ty-adbhuta-darśanāḥ
darśayām āsa śuśrūṣāṁ
sv-arcitāḥ kurvatīr vibhuḥ
11.4.13
te devānucarā dṛṣṭvā
striyaḥ śrīr iva rūpiṇīḥ
gandhena mumuhus tāsāṁ
rūpaudārya-hata-śriyaḥ
11.4.14
tān āha deva-deveśaḥ
praṇatān prahasann iva
āsām ekatamāṁ vṛṅdhvaṁ
sa-varṇāṁ svarga-bhūṣaṇām
11.4.15
om ity ādeśam ādāya
natvā taṁ sura-vandinaḥ
urvaśīm apsaraḥ-śreṣṭhāṁ
puraskṛtya divaṁ yayuḥ
11.4.16
indrāyānamya sadasi
śṛṇvatāṁ tri-divaukasām
ūcur nārāyaṇa-balaṁ
śakras tatrāsa vismitaḥ
11.4.17
haṁsa-svarūpy avadad acyuta ātma-yogaṁ
dattaḥ kumāra ṛṣabho bhagavān pitā naḥ
viṣṇuḥ śivāya jagatāṁ kalayāvatīrṇas
tenāhṛtā madhu-bhidā śrutayo hayāsye
11.4.18
gupto ’pyaye manur ilauṣadhayaś ca mātsye
krauḍe hato diti-ja uddharatāmbhasaḥ kṣmām
kaurme dhṛto ’drir amṛtonmathane sva-pṛṣṭhe
grāhāt prapannam ibha-rājam amuñcad ārtam
11.4.19
saṁstunvato nipatitān śramaṇān ṛṣīṁś ca
śakraṁ ca vṛtra-vadhatas tamasi praviṣṭam
deva-striyo ’sura-gṛhe pihitā anāthā
jaghne ’surendram abhayāya satāṁ nṛsiṁhe
11.4.20
devāsure yudhi ca daitya-patīn surārthe
hatvāntareṣu bhuvanāny adadhāt kalābhiḥ
bhūtvātha vāmana imām aharad baleḥ kṣmāṁ
yācñā-cchalena samadād aditeḥ sutebhyaḥ
11.4.21
niḥkṣatriyām akṛta gāṁ ca triḥ-sapta-kṛtvo
rāmas tu haihaya-kulāpyaya-bhārgavāgniḥ
so ’bdhiṁ babandha daśa-vaktram ahan sa-laṅkaṁ
sītā-patir jayati loka-mala-ghna-kīṛtiḥ
11.4.22
bhūmer bharāvataraṇāya yaduṣv ajanmā
jātaḥ kariṣyati surair api duṣkarāṇi
vādair vimohayati yajña-kṛto ’tad-arhān
śūdrān kalau kṣiti-bhujo nyahaniṣyad ante
11.4.23
evaṁ-vidhāni janmāni
karmāṇi ca jagat-pateḥ
bhūrīṇi bhūri-yaśaso
varṇitāni mahā-bhuja
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library