Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 10 - The Summum Bonum Canto 10 - La Verdad Suprema
>>
<<
89 - Kṛṣṇa and Arjuna Retrieve a Brāhmaṇa’s Sons
>>
<<
89 - Krishna y Arjuna rescatan a los hijos de un brāhmaṇa
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
10.89.1
śrī-śuka uvāca
sarasvatyās taṭe rājann
ṛṣayaḥ satram āsata
vitarkaḥ samabhūt teṣāṁ
triṣv adhīśeṣu ko mahān
10.89.2
tasya jijñāsayā te vai
bhṛguṁ brahma-sutaṁ nṛpa
taj-jñaptyai preṣayām āsuḥ
so ’bhjagād brahmaṇaḥ sabhām
10.89.3
na tasmai prahvaṇaṁ stotraṁ
cakre sattva-parīkṣayā
tasmai cukrodha bhagavān
prajvalan svena tejasā
10.89.4
sa ātmany utthitam manyum
ātmajāyātmanā prabhuḥ
aśīśamad yathā vahniṁ
sva-yonyā vāriṇātma-bhūḥ
10.89.5
tataḥ kailāsam agamat
sa taṁ devo maheśvaraḥ
parirabdhuṁ samārebha
utthāya bhrātaraṁ mudā
10.89.6-7
naicchat tvam asy utpatha-ga
iti devaś cukopa ha
śūlam udyamya taṁ hantum
ārebhe tigma-locanaḥ
patitvā pādayor devī
sāntvayām āsa taṁ girā
atho jagāma vaikuṇṭhaṁ
yatra devo janārdanaḥ
10.89.8-9
śayānaṁ śriya utsaṅge
padā vakṣasy atāḍayat
tata utthāya bhagavān
saha lakṣmyā satāṁ gatiḥ
sva-talpād avaruhyātha
nanāma śirasā munim
āha te svāgataṁ brahman
niṣīdātrāsane kṣaṇam
ajānatām āgatān vaḥ
kṣantum arhatha naḥ prabho
10.89.10-11
punīhi saha-lokaṁ māṁ
loka-pālāṁś ca mad-gatān
pādodakena bhavatas
tīrthānāṁ tīrtha-kāriṇā
adyāhaṁ bhagavaḻ lakṣmyā
āsam ekānta-bhājanam
vatsyaty urasi me bhūtir
bhavat-pāda-hatāṁhasaḥ
10.89.12
śrī-śuka uvāca
evaṁ bruvāṇe vaikuṇṭhe
bhṛgus tan-mandrayā girā
nirvṛtas tarpitas tūṣṇīṁ
bhakty-utkaṇṭho ’śru-locanaḥ
10.89.13
punaś ca satram āvrajya
munīnāṁ brahma-vādinām
svānubhūtam aśeṣeṇa
rājan bhṛgur avarṇayat
10.89.14-17
tan niśamyātha munayo
vismitā mukta-saṁśayāḥ
bhūyāṁsaṁ śraddadhur viṣṇuṁ
yataḥ śāntir yato ’bhayam
dharmaḥ sākṣād yato jñānaṁ
vairāgyaṁ ca tad-anvitam
aiśvaryaṁ cāṣṭadhā yasmād
yaśaś cātma-malāpaham
munīnāṁ nyasta-daṇḍānāṁ
śāntānāṁ sama-cetasām
akiñcanānāṁ sādhūnāṁ
yam āhuḥ paramāṁ gatim
sattvaṁ yasya priyā mūrtir
brāhmaṇās tv iṣṭa-devatāḥ
bhajanty anāśiṣaḥ śāntā
yaṁ vā nipuṇa-buddhayaḥ
10.89.18
tri-vidhākṛtayas tasya
rākṣasā asurāḥ surāḥ
guṇinyā māyayā sṛṣṭāḥ
sattvaṁ tat tīrtha-sādhanam
10.89.19
śrī-śuka uvāca
itthaṁ sārasvatā viprā
nṛṇām saṁśaya-nuttaye
puruṣasya padāmbhoja-
sevayā tad-gatiṁ gatāḥ
10.89.20
śrī-sūta uvāca
ity etan muni-tanayāsya-padma-gandha
pīyūṣaṁ bhava-bhaya-bhit parasya puṁsaḥ
su-ślokaṁ śravaṇa-puṭaiḥ pibaty abhīkṣṇam
pāntho ’dhva-bhramaṇa-pariśramaṁ jahāti
10.89.21
śrī-śuka uvāca
ekadā dvāravatyāṁ tu
vipra-patnyāḥ kumārakaḥ
jāta-mātro bhuvaṁ spṛṣṭvā
mamāra kila bhārata
10.89.22
vipro gṛhītvā mṛtakaṁ
rāja-dvāry upadhāya saḥ
idaṁ provāca vilapann
āturo dīna-mānasaḥ
10.89.23
brahma-dviṣaḥ śaṭha-dhiyo
lubdhasya viṣayātmanaḥ
kṣatra-bandhoḥ karma-doṣāt
pañcatvaṁ me gato ’rbhakaḥ
10.89.24
hiṁsā-vihāraṁ nṛpatiṁ
duḥśīlam ajitendriyam
prajā bhajantyaḥ sīdanti
daridrā nitya-duḥkhitāḥ
10.89.25
evaṁ dvitīyaṁ viprarṣis
tṛtīyaṁ tv evam eva ca
visṛjya sa nṛpa-dvāri
tāṁ gāthāṁ samagāyata
10.89.26-27
tām arjuna upaśrutya
karhicit keśavāntike
parete navame bāle
brāhmaṇaṁ samabhāṣata
kiṁ svid brahmaṁs tvan-nivāse
iha nāsti dhanur-dharaḥ
rājanya-bandhur ete vai
brāhmaṇāḥ satram āsate
10.89.28
dhana-dārātmajāpṛktā
yatra śocanti brāhmaṇāḥ
te vai rājanya-veṣeṇa
naṭā jīvanty asum-bharāḥ
10.89.29
ahaṁ prajāḥ vāṁ bhagavan
rakṣiṣye dīnayor iha
anistīrṇa-pratijño ’gniṁ
pravekṣye hata-kalmaṣaḥ
10.89.30-31
śrī-brāhmaṇa uvāca
saṅkarṣaṇo vāsudevaḥ
pradyumno dhanvināṁ varaḥ
aniruddho ’prati-ratho
na trātuṁ śaknuvanti yat
tat kathaṁ nu bhavān karma
duṣkaraṁ jagad-īśvaraiḥ
tvaṁ cikīrṣasi bāliśyāt
tan na śraddadhmahe vayam
10.89.32
śrī-arjuna uvāca
nāhaṁ saṅkarṣaṇo brahman
na kṛṣṇaḥ kārṣṇir eva ca
ahaṁ vā arjuno nāma
gāṇḍīvaṁ yasya vai dhanuḥ
10.89.33
māvamaṁsthā mama brahman
vīryaṁ tryambaka-toṣaṇam
mṛtyuṁ vijitya pradhane
āneṣye te prajāḥ prabho
10.89.34
evaṁ viśrambhito vipraḥ
phālgunena parantapa
jagāma sva-gṛhaṁ prītaḥ
pārtha-vīryaṁ niśāmayan
10.89.35
prasūti-kāla āsanne
bhāryāyā dvija-sattamaḥ
pāhi pāhi prajāṁ mṛtyor
ity āhārjunam āturaḥ
10.89.36
sa upaspṛśya śucy ambho
namaskṛtya maheśvaram
divyāny astrāṇi saṁsmṛtya
sajyaṁ gāṇḍīvam ādade
10.89.37
nyaruṇat sūtikāgāraṁ
śarair nānāstra-yojitaiḥ
tiryag ūrdhvam adhaḥ pārthaś
cakāra śara-pañjaram
10.89.38
tataḥ kumāraḥ sañjāto
vipra-patnyā rudan muhuḥ
sadyo ’darśanam āpede
sa-śarīro vihāyasā
10.89.39
tadāha vipro vijayaṁ
vinindan kṛṣṇa-sannidhau
mauḍhyaṁ paśyata me yo ’haṁ
śraddadhe klība-katthanam
10.89.40
na pradyumno nāniruddho
na rāmo na ca keśavaḥ
yasya śekuḥ paritrātuṁ
ko ’nyas tad-aviteśvaraḥ
10.89.41
dhig arjunaṁ mṛṣā-vādaṁ
dhig ātma-ślāghino dhanuḥ
daivopasṛṣṭaṁ yo mauḍhyād
āninīṣati durmatiḥ
10.89.42
evaṁ śapati viprarṣau
vidyām āsthāya phālgunaḥ
yayau saṁyamanīm āśu
yatrāste bhagavān yamaḥ
10.89.43-44
viprāpatyam acakṣāṇas
tata aindrīm agāt purīm
āgneyīṁ nairṛtīṁ saumyāṁ
vāyavyāṁ vāruṇīm atha
rasātalaṁ nāka-pṛṣṭhaṁ
dhiṣṇyāny anyāny udāyudhaḥ
tato ’labdha-dvija-suto
hy anistīrṇa-pratiśrutaḥ
agniṁ vivikṣuḥ kṛṣṇena
pratyuktaḥ pratiṣedhatā
10.89.45
darśaye dvija-sūnūṁs te
māvajñātmānam ātmanā
ye te naḥ kīrtiṁ vimalāṁ
manuṣyāḥ sthāpayiṣyanti
10.89.46
iti sambhāṣya bhagavān
arjunena saheśvaraḥ
divyaṁ sva-ratham āsthāya
pratīcīṁ diśam āviśat
10.89.47
sapta dvīpān sa-sindhūṁś ca
sapta sapta girīn atha
lokālokaṁ tathātītya
viveśa su-mahat tamaḥ
10.89.48-49
tatrāśvāḥ śaibya-sugrīva-
meghapuṣpa-balāhakāḥ
tamasi bhraṣṭa-gatayo
babhūvur bharatarṣabha
tān dṛṣṭvā bhagavān kṛṣṇo
mahā-yogeśvareśvaraḥ
sahasrāditya-saṅkāśaṁ
sva-cakraṁ prāhiṇot puraḥ
10.89.50
tamaḥ su-ghoraṁ gahanaṁ kṛtaṁ mahad
vidārayad bhūri-tareṇa rociṣā
mano-javaṁ nirviviśe sudarśanaṁ
guṇa-cyuto rāma-śaro yathā camūḥ
10.89.51
dvāreṇa cakrānupathena tat tamaḥ
paraṁ paraṁ jyotir ananta-pāram
samaśnuvānaṁ prasamīkṣya phālgunaḥ
pratāḍitākṣo pidadhe ’kṣiṇī ubhe
10.89.52
tataḥ praviṣṭaḥ salilaṁ nabhasvatā
balīyasaijad-bṛhad-ūrmi-bhūṣaṇam
tatrādbhutaṁ vai bhavanaṁ dyumat-tamaṁ
bhrājan-maṇi-stambha-sahasra-śobhitam
10.89.53
tasmin mahā-bhogam anantam adbhutaṁ
sahasra-mūrdhanya-phaṇā-maṇi-dyubhiḥ
vibhrājamānaṁ dvi-guṇekṣaṇolbaṇaṁ
sitācalābhaṁ śiti-kaṇṭha-jihvam
10.89.54-56
dadarśa tad-bhoga-sukhāsanaṁ vibhuṁ
mahānubhāvaṁ puruṣottamottamam
sāndrāmbudābhaṁ su-piśaṅga-vāsasaṁ
prasanna-vaktraṁ rucirāyatekṣaṇam
mahā-maṇi-vrāta-kirīṭa-kuṇḍala
prabhā-parikṣipta-sahasra-kuntalam
pralamba-cārv-aṣṭa-bhujaṁ sa-kaustubhaṁ
śrīvatsa-lakṣmaṁ vana-mālayāvṛtam
sunanda-nanda-pramukhaiḥ sva-pārṣadaiś
cakrādibhir mūrti-dharair nijāyudhaiḥ
puṣṭyā śrīyā kīrty-ajayākhilardhibhir
niṣevyamānaṁ parameṣṭhināṁ patim
10.89.57
vavanda ātmānam anantam acyuto
jiṣṇuś ca tad-darśana-jāta-sādhvasaḥ
tāv āha bhūmā parameṣṭhināṁ prabhur
beddhāñjalī sa-smitam ūrjayā girā
10.89.58
dvijātmajā me yuvayor didṛkṣuṇā
mayopanītā bhuvi dharma-guptaye
kalāvatīrṇāv avaner bharāsurān
hatveha bhūyas tvarayetam anti me
10.89.59
pūrṇa-kāmāv api yuvāṁ
nara-nārāyaṇāv ṛṣī
dharmam ācaratāṁ sthityai
ṛṣabhau loka-saṅgraham
10.89.60-61
ity ādiṣṭau bhagavatā
tau kṛṣṇau parame-ṣṭhinā
om ity ānamya bhūmānam
ādāya dvija-dārakān
nyavartetāṁ svakaṁ dhāma
samprahṛṣṭau yathā-gatam
viprāya dadatuḥ putrān
yathā-rūpaṁ yathā-vayaḥ
10.89.62
niśāmya vaiṣṇavaṁ dhāma
pārthaḥ parama-vismitaḥ
yat kiñcit pauruṣaṁ puṁsāṁ
mene kṛṣṇānukampitam
10.89.63
itīdṛśāny anekāni
vīryāṇīha pradarśayan
bubhuje viṣayān grāmyān
īje cāty-urjitair makhaiḥ
10.89.64
pravavarṣākhilān kāmān
prajāsu brāhmaṇādiṣu
yathā-kālaṁ yathaivendro
bhagavān śraiṣṭhyam āsthitaḥ
10.89.65
hatvā nṛpān adharmiṣṭhān
ghāṭayitvārjunādibhiḥ
añjasā vartayām āsa
dharmaṁ dharma-sutādibhiḥ
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library