Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 10 - The Summum Bonum — Canto 10 - La Verdad Suprema >>
<< 89 - Kṛṣṇa and Arjuna Retrieve a Brāhmaṇa’s Sons >>
<< 89 - Krishna y Arjuna rescatan a los hijos de un brāhmaṇa >>

10.89.1śrī-śuka uvāca sarasvatyās taṭe rājann ṛṣayaḥ satram āsata vitarkaḥ samabhūt teṣāṁ triṣv adhīśeṣu ko mahān
10.89.2tasya jijñāsayā te vai bhṛguṁ brahma-sutaṁ nṛpa taj-jñaptyai preṣayām āsuḥ so ’bhjagād brahmaṇaḥ sabhām
10.89.3na tasmai prahvaṇaṁ stotraṁ cakre sattva-parīkṣayā tasmai cukrodha bhagavān prajvalan svena tejasā
10.89.4sa ātmany utthitam manyum ātmajāyātmanā prabhuḥ aśīśamad yathā vahniṁ sva-yonyā vāriṇātma-bhūḥ
10.89.5tataḥ kailāsam agamat sa taṁ devo maheśvaraḥ parirabdhuṁ samārebha utthāya bhrātaraṁ mudā
10.89.6-7naicchat tvam asy utpatha-ga iti devaś cukopa ha śūlam udyamya taṁ hantum ārebhe tigma-locanaḥ patitvā pādayor devī sāntvayām āsa taṁ girā atho jagāma vaikuṇṭhaṁ yatra devo janārdanaḥ
10.89.8-9śayānaṁ śriya utsaṅge padā vakṣasy atāḍayat tata utthāya bhagavān saha lakṣmyā satāṁ gatiḥ sva-talpād avaruhyātha nanāma śirasā munim āha te svāgataṁ brahman niṣīdātrāsane kṣaṇam ajānatām āgatān vaḥ kṣantum arhatha naḥ prabho
10.89.10-11punīhi saha-lokaṁ māṁ loka-pālāṁś ca mad-gatān pādodakena bhavatas tīrthānāṁ tīrtha-kāriṇā adyāhaṁ bhagavaḻ lakṣmyā āsam ekānta-bhājanam vatsyaty urasi me bhūtir bhavat-pāda-hatāṁhasaḥ
10.89.12śrī-śuka uvāca evaṁ bruvāṇe vaikuṇṭhe bhṛgus tan-mandrayā girā nirvṛtas tarpitas tūṣṇīṁ bhakty-utkaṇṭho ’śru-locanaḥ
10.89.13punaś ca satram āvrajya munīnāṁ brahma-vādinām svānubhūtam aśeṣeṇa rājan bhṛgur avarṇayat
10.89.14-17tan niśamyātha munayo vismitā mukta-saṁśayāḥ bhūyāṁsaṁ śraddadhur viṣṇuṁ yataḥ śāntir yato ’bhayam dharmaḥ sākṣād yato jñānaṁ vairāgyaṁ ca tad-anvitam aiśvaryaṁ cāṣṭadhā yasmād yaśaś cātma-malāpaham munīnāṁ nyasta-daṇḍānāṁ śāntānāṁ sama-cetasām akiñcanānāṁ sādhūnāṁ yam āhuḥ paramāṁ gatim sattvaṁ yasya priyā mūrtir brāhmaṇās tv iṣṭa-devatāḥ bhajanty anāśiṣaḥ śāntā yaṁ vā nipuṇa-buddhayaḥ
10.89.18tri-vidhākṛtayas tasya rākṣasā asurāḥ surāḥ guṇinyā māyayā sṛṣṭāḥ sattvaṁ tat tīrtha-sādhanam
10.89.19śrī-śuka uvāca itthaṁ sārasvatā viprā nṛṇām saṁśaya-nuttaye puruṣasya padāmbhoja- sevayā tad-gatiṁ gatāḥ
10.89.20śrī-sūta uvāca ity etan muni-tanayāsya-padma-gandha pīyūṣaṁ bhava-bhaya-bhit parasya puṁsaḥ su-ślokaṁ śravaṇa-puṭaiḥ pibaty abhīkṣṇam pāntho ’dhva-bhramaṇa-pariśramaṁ jahāti
10.89.21śrī-śuka uvāca ekadā dvāravatyāṁ tu vipra-patnyāḥ kumārakaḥ jāta-mātro bhuvaṁ spṛṣṭvā mamāra kila bhārata
10.89.22vipro gṛhītvā mṛtakaṁ rāja-dvāry upadhāya saḥ idaṁ provāca vilapann āturo dīna-mānasaḥ
10.89.23brahma-dviṣaḥ śaṭha-dhiyo lubdhasya viṣayātmanaḥ kṣatra-bandhoḥ karma-doṣāt pañcatvaṁ me gato ’rbhakaḥ
10.89.24hiṁsā-vihāraṁ nṛpatiṁ duḥśīlam ajitendriyam prajā bhajantyaḥ sīdanti daridrā nitya-duḥkhitāḥ
10.89.25evaṁ dvitīyaṁ viprarṣis tṛtīyaṁ tv evam eva ca visṛjya sa nṛpa-dvāri tāṁ gāthāṁ samagāyata
10.89.26-27tām arjuna upaśrutya karhicit keśavāntike parete navame bāle brāhmaṇaṁ samabhāṣata kiṁ svid brahmaṁs tvan-nivāse iha nāsti dhanur-dharaḥ rājanya-bandhur ete vai brāhmaṇāḥ satram āsate
10.89.28dhana-dārātmajāpṛktā yatra śocanti brāhmaṇāḥ te vai rājanya-veṣeṇa naṭā jīvanty asum-bharāḥ
10.89.29ahaṁ prajāḥ vāṁ bhagavan rakṣiṣye dīnayor iha anistīrṇa-pratijño ’gniṁ pravekṣye hata-kalmaṣaḥ
10.89.30-31śrī-brāhmaṇa uvāca saṅkarṣaṇo vāsudevaḥ pradyumno dhanvināṁ varaḥ aniruddho ’prati-ratho na trātuṁ śaknuvanti yat tat kathaṁ nu bhavān karma duṣkaraṁ jagad-īśvaraiḥ tvaṁ cikīrṣasi bāliśyāt tan na śraddadhmahe vayam
10.89.32śrī-arjuna uvāca nāhaṁ saṅkarṣaṇo brahman na kṛṣṇaḥ kārṣṇir eva ca ahaṁ vā arjuno nāma gāṇḍīvaṁ yasya vai dhanuḥ
10.89.33māvamaṁsthā mama brahman vīryaṁ tryambaka-toṣaṇam mṛtyuṁ vijitya pradhane āneṣye te prajāḥ prabho
10.89.34evaṁ viśrambhito vipraḥ phālgunena parantapa jagāma sva-gṛhaṁ prītaḥ pārtha-vīryaṁ niśāmayan
10.89.35prasūti-kāla āsanne bhāryāyā dvija-sattamaḥ pāhi pāhi prajāṁ mṛtyor ity āhārjunam āturaḥ
10.89.36sa upaspṛśya śucy ambho namaskṛtya maheśvaram divyāny astrāṇi saṁsmṛtya sajyaṁ gāṇḍīvam ādade
10.89.37nyaruṇat sūtikāgāraṁ śarair nānāstra-yojitaiḥ tiryag ūrdhvam adhaḥ pārthaś cakāra śara-pañjaram
10.89.38tataḥ kumāraḥ sañjāto vipra-patnyā rudan muhuḥ sadyo ’darśanam āpede sa-śarīro vihāyasā
10.89.39tadāha vipro vijayaṁ vinindan kṛṣṇa-sannidhau mauḍhyaṁ paśyata me yo ’haṁ śraddadhe klība-katthanam
10.89.40na pradyumno nāniruddho na rāmo na ca keśavaḥ yasya śekuḥ paritrātuṁ ko ’nyas tad-aviteśvaraḥ
10.89.41dhig arjunaṁ mṛṣā-vādaṁ dhig ātma-ślāghino dhanuḥ daivopasṛṣṭaṁ yo mauḍhyād āninīṣati durmatiḥ
10.89.42evaṁ śapati viprarṣau vidyām āsthāya phālgunaḥ yayau saṁyamanīm āśu yatrāste bhagavān yamaḥ
10.89.43-44viprāpatyam acakṣāṇas tata aindrīm agāt purīm āgneyīṁ nairṛtīṁ saumyāṁ vāyavyāṁ vāruṇīm atha rasātalaṁ nāka-pṛṣṭhaṁ dhiṣṇyāny anyāny udāyudhaḥ tato ’labdha-dvija-suto hy anistīrṇa-pratiśrutaḥ agniṁ vivikṣuḥ kṛṣṇena pratyuktaḥ pratiṣedhatā
10.89.45darśaye dvija-sūnūṁs te māvajñātmānam ātmanā ye te naḥ kīrtiṁ vimalāṁ manuṣyāḥ sthāpayiṣyanti
10.89.46iti sambhāṣya bhagavān arjunena saheśvaraḥ divyaṁ sva-ratham āsthāya pratīcīṁ diśam āviśat
10.89.47sapta dvīpān sa-sindhūṁś ca sapta sapta girīn atha lokālokaṁ tathātītya viveśa su-mahat tamaḥ
10.89.48-49tatrāśvāḥ śaibya-sugrīva- meghapuṣpa-balāhakāḥ tamasi bhraṣṭa-gatayo babhūvur bharatarṣabha tān dṛṣṭvā bhagavān kṛṣṇo mahā-yogeśvareśvaraḥ sahasrāditya-saṅkāśaṁ sva-cakraṁ prāhiṇot puraḥ
10.89.50tamaḥ su-ghoraṁ gahanaṁ kṛtaṁ mahad vidārayad bhūri-tareṇa rociṣā mano-javaṁ nirviviśe sudarśanaṁ guṇa-cyuto rāma-śaro yathā camūḥ
10.89.51dvāreṇa cakrānupathena tat tamaḥ paraṁ paraṁ jyotir ananta-pāram samaśnuvānaṁ prasamīkṣya phālgunaḥ pratāḍitākṣo pidadhe ’kṣiṇī ubhe
10.89.52tataḥ praviṣṭaḥ salilaṁ nabhasvatā balīyasaijad-bṛhad-ūrmi-bhūṣaṇam tatrādbhutaṁ vai bhavanaṁ dyumat-tamaṁ bhrājan-maṇi-stambha-sahasra-śobhitam
10.89.53tasmin mahā-bhogam anantam adbhutaṁ sahasra-mūrdhanya-phaṇā-maṇi-dyubhiḥ vibhrājamānaṁ dvi-guṇekṣaṇolbaṇaṁ sitācalābhaṁ śiti-kaṇṭha-jihvam
10.89.54-56dadarśa tad-bhoga-sukhāsanaṁ vibhuṁ mahānubhāvaṁ puruṣottamottamam sāndrāmbudābhaṁ su-piśaṅga-vāsasaṁ prasanna-vaktraṁ rucirāyatekṣaṇam mahā-maṇi-vrāta-kirīṭa-kuṇḍala prabhā-parikṣipta-sahasra-kuntalam pralamba-cārv-aṣṭa-bhujaṁ sa-kaustubhaṁ śrīvatsa-lakṣmaṁ vana-mālayāvṛtam sunanda-nanda-pramukhaiḥ sva-pārṣadaiś cakrādibhir mūrti-dharair nijāyudhaiḥ puṣṭyā śrīyā kīrty-ajayākhilardhibhir niṣevyamānaṁ parameṣṭhināṁ patim
10.89.57vavanda ātmānam anantam acyuto jiṣṇuś ca tad-darśana-jāta-sādhvasaḥ tāv āha bhūmā parameṣṭhināṁ prabhur beddhāñjalī sa-smitam ūrjayā girā
10.89.58dvijātmajā me yuvayor didṛkṣuṇā mayopanītā bhuvi dharma-guptaye kalāvatīrṇāv avaner bharāsurān hatveha bhūyas tvarayetam anti me
10.89.59pūrṇa-kāmāv api yuvāṁ nara-nārāyaṇāv ṛṣī dharmam ācaratāṁ sthityai ṛṣabhau loka-saṅgraham
10.89.60-61ity ādiṣṭau bhagavatā tau kṛṣṇau parame-ṣṭhinā om ity ānamya bhūmānam ādāya dvija-dārakān nyavartetāṁ svakaṁ dhāma samprahṛṣṭau yathā-gatam viprāya dadatuḥ putrān yathā-rūpaṁ yathā-vayaḥ
10.89.62niśāmya vaiṣṇavaṁ dhāma pārthaḥ parama-vismitaḥ yat kiñcit pauruṣaṁ puṁsāṁ mene kṛṣṇānukampitam
10.89.63itīdṛśāny anekāni vīryāṇīha pradarśayan bubhuje viṣayān grāmyān īje cāty-urjitair makhaiḥ
10.89.64pravavarṣākhilān kāmān prajāsu brāhmaṇādiṣu yathā-kālaṁ yathaivendro bhagavān śraiṣṭhyam āsthitaḥ
10.89.65hatvā nṛpān adharmiṣṭhān ghāṭayitvārjunādibhiḥ añjasā vartayām āsa dharmaṁ dharma-sutādibhiḥ
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library