Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 10 - The Summum Bonum Canto 10 - La Verdad Suprema
>>
<<
79 - Lord Balarāma Goes on Pilgrimage
>>
<<
79 - El Señor Balarāma emprende una peregrinación
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
10.79.1
śrī-śuka uvāca
tataḥ parvaṇy upāvṛtte
pracaṇḍaḥ pāṁśu-varṣaṇaḥ
bhīmo vāyur abhūd rājan
pūya-gandhas tu sarvaśaḥ
10.79.2
tato ’medhya-mayaṁ varṣaṁ
balvalena vinirmitam
abhavad yajña-śālāyāṁ
so ’nvadṛśyata śūla-dhṛk
10.79.3-4
taṁ vilokya bṛhat-kāyaṁ
bhinnāñjana-cayopamam
tapta-tāmra-śikhā-śmaśruṁ
daṁṣṭrogra-bhru-kuṭī-mukham
sasmāra mūṣalaṁ rāmaḥ
para-sainya-vidāraṇam
halaṁ ca daitya-damanaṁ
te tūrṇam upatasthatuḥ
10.79.5
tam ākṛṣya halāgreṇa
balvalaṁ gagane-caram
mūṣalenāhanat kruddho
mūrdhni brahma-druhaṁ balaḥ
10.79.6
so ’patad bhuvi nirbhinna-
lalāṭo ’sṛk samutsṛjan
muñcann ārta-svaraṁ śailo
yathā vajra-hato ’ruṇaḥ
10.79.7
saṁstutya munayo rāmaṁ
prayujyāvitathāśiṣaḥ
abhyaṣiñcan mahā-bhāgā
vṛtra-ghnaṁ vibudhā yathā
10.79.8
vaijayantīṁ dadur mālāṁ
śrī-dhāmāmlāna-paṅkajāṁ
rāmāya vāsasī divye
divyāny ābharaṇāni ca
10.79.9
atha tair abhyanujñātaḥ
kauśikīm etya brāhmaṇaiḥ
snātvā sarovaram agād
yataḥ sarayūr āsravat
10.79.10
anu-srotena sarayūṁ
prayāgam upagamya saḥ
snātvā santarpya devādīn
jagāma pulahāśramam
10.79.11-15
gomatīṁ gaṇḍakīṁ snātvā
vipāśāṁ śoṇa āplutaḥ
gayāṁ gatvā pitṝn iṣṭvā
gaṅgā-sāgara-saṅgame
upaspṛśya mahendrādrau
rāmaṁ dṛṣṭvābhivādya ca
sapta-godāvarīṁ veṇāṁ
pampāṁ bhīmarathīṁ tataḥ
skandaṁ dṛṣṭvā yayau rāmaḥ
śrī-śailaṁ giriśālayam
draviḍeṣu mahā-puṇyaṁ
dṛṣṭvādriṁ veṅkaṭaṁ prabhuḥ
kāma-koṣṇīṁ purīṁ kāñcīṁ
kāverīṁ ca sarid-varām
śrī-rangākhyaṁ mahā-puṇyaṁ
yatra sannihito hariḥ
ṛṣabhādriṁ hareḥ kṣetraṁ
dakṣiṇāṁ mathurāṁ tathā
sāmudraṁ setum agamat
mahā-pātaka-nāśanam
10.79.16-17
tatrāyutam adād dhenūr
brāhmaṇebhyo halāyudhaḥ
kṛtamālāṁ tāmraparṇīṁ
malayaṁ ca kulācalam
tatrāgastyaṁ samāsīnaṁ
namaskṛtyābhivādya ca
yojitas tena cāśīrbhir
anujñāto gato ’rṇavam
dakṣiṇaṁ tatra kanyākhyāṁ
durgāṁ devīṁ dadarśa saḥ
10.79.18
tataḥ phālgunam āsādya
pañcāpsarasam uttamam
viṣṇuḥ sannihito yatra
snātvāsparśad gavāyutam
10.79.19-21
tato ’bhivrajya bhagavān
keralāṁs tu trigartakān
gokarṇākhyaṁ śiva-kṣetraṁ
sānnidhyaṁ yatra dhūrjaṭeḥ
āryāṁ dvaipāyanīṁ dṛṣṭvā
śūrpārakam agād balaḥ
tāpīṁ payoṣṇīṁ nirvindhyām
upaspṛśyātha daṇḍakam
praviśya revām agamad
yatra māhiṣmatī purī
manu-tīrtham upaspṛśya
prabhāsaṁ punar āgamat
10.79.22
śrutvā dvijaiḥ kathyamānaṁ
kuru-pāṇḍava-saṁyuge
sarva-rājanya-nidhanaṁ
bhāraṁ mene hṛtaṁ bhuvaḥ
10.79.23
sa bhīma-duryodhanayor
gadābhyāṁ yudhyator mṛdhe
vārayiṣyan vinaśanaṁ
jagāma yadu-nandanaḥ
10.79.24
yudhiṣṭhiras tu taṁ dṛṣṭvā
yamau kṛṣṇārjunāv api
abhivādyābhavaṁs tuṣṇīṁ
kiṁ vivakṣur ihāgataḥ
10.79.25
gadā-pāṇī ubhau dṛṣṭvā
saṁrabdhau vijayaiṣiṇau
maṇḍalāni vicitrāṇi
carantāv idam abravīt
10.79.26
yuvāṁ tulya-balau vīrau
he rājan he vṛkodara
ekaṁ prāṇādhikaṁ manye
utaikaṁ śikṣayādhikam
10.79.27
tasmād ekatarasyeha
yuvayoḥ sama-vīryayoḥ
na lakṣyate jayo ’nyo vā
viramatv aphalo raṇaḥ
10.79.28
na tad-vākyaṁ jagṛhatur
baddha-vairau nṛpārthavat
anusmarantāv anyonyaṁ
duruktaṁ duṣkṛtāni ca
10.79.29
diṣṭaṁ tad anumanvāno
rāmo dvāravatīṁ yayau
ugrasenādibhiḥ prītair
jñātibhiḥ samupāgataḥ
10.79.30
taṁ punar naimiṣaṁ prāptam
ṛṣayo ’yājayan mudā
kratv-aṅgaṁ kratubhiḥ sarvair
nivṛttākhila-vigraham
10.79.31
tebhyo viśuddhaṁ vijñānaṁ
bhagavān vyatarad vibhuḥ
yenaivātmany ado viśvam
ātmānaṁ viśva-gaṁ viduḥ
10.79.32
sva-patyāvabhṛtha-snāto
jñāti-bandhu-suhṛd-vṛtaḥ
reje sva-jyotsnayevenduḥ
su-vāsāḥ suṣṭhv alaṅkṛtaḥ
10.79.33
īdṛg-vidhāny asaṅkhyāni
balasya bala-śālinaḥ
anantasyāprameyasya
māyā-martyasya santi hi
10.79.34
yo ’nusmareta rāmasya
karmāṇy adbhuta-karmaṇaḥ
sāyaṁ prātar anantasya
viṣṇoḥ sa dayito bhavet
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library