Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 10 - The Summum Bonum Canto 10 - La Verdad Suprema
>>
<<
78 - The Killing of Dantavakra, Vidūratha and Romaharṣaṇa
>>
<<
78 - La matanza de Dantavakra, Vidūratha y Romaharṣaṇa
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
10.78.1-2
śrī-śuka uvāca
śiśupālasya śālvasya
pauṇḍrakasyāpi durmatiḥ
para-loka-gatānāṁ ca
kurvan pārokṣya-sauhṛdam
ekaḥ padātiḥ saṅkruddho
gadā-pāṇiḥ prakampayan
padbhyām imāṁ mahā-rāja
mahā-sattvo vyadṛśyata
10.78.3
taṁ tathāyāntam ālokya
gadām ādāya satvaraḥ
avaplutya rathāt kṛṣṇaḥ
sindhuṁ veleva pratyadhāt
10.78.4
gadām udyamya kārūṣo
mukundaṁ prāha durmadaḥ
diṣṭyā diṣṭyā bhavān adya
mama dṛṣṭi-pathaṁ gataḥ
10.78.5
tvaṁ mātuleyo naḥ kṛṣṇa
mitra-dhruṅ māṁ jighāṁsasi
atas tvāṁ gadayā manda
haniṣye vajra-kalpayā
10.78.6
tarhy ānṛṇyam upaimy ajña
mitrāṇāṁ mitra-vatsalaḥ
bandhu-rūpam ariṁ hatvā
vyādhiṁ deha-caraṁ yathā
10.78.7
evaṁ rūkṣais tudan vākyaiḥ
kṛṣṇaṁ totrair iva dvipam
gadayātāḍayan mūrdhni
siṁha-vad vyanadac ca saḥ
10.78.8
gadayābhihato ’py ājau
na cacāla yadūdvahaḥ
kṛṣṇo ’pi tam ahan gurvyā
kaumodakyā stanāntare
10.78.9
gadā-nirbhinna-hṛdaya
udvaman rudhiraṁ mukhāt
prasārya keśa-bāhv-aṅghrīn
dharaṇyāṁ nyapatad vyasuḥ
10.78.10
tataḥ sūkṣmataraṁ jyotiḥ
kṛṣṇam āviśad adbhutam
paśyatāṁ sarva-bhūtānāṁ
yathā caidya-vadhe nṛpa
10.78.11
vidūrathas tu tad-bhrātā
bhrātṛ-śoka-pariplutaḥ
āgacchad asi-carmābhyām
ucchvasaṁs taj-jighāṁsayā
10.78.12
tasya cāpatataḥ kṛṣṇaś
cakreṇa kṣura-neminā
śiro jahāra rājendra
sa-kirīṭaṁ sa-kuṇḍalam
10.78.13-15
evaṁ saubhaṁ ca śālvaṁ ca
dantavakraṁ sahānujam
hatvā durviṣahān anyair
īḍitaḥ sura-mānavaiḥ
munibhiḥ siddha-gandharvair
vidyādhara-mahoragaiḥ
apsarobhiḥ pitṛ-gaṇair
yakṣaiḥ kinnara-cāraṇaiḥ
upagīyamāna-vijayaḥ
kusumair abhivarṣitaḥ
vṛtaś ca vṛṣṇi-pravarair
viveśālaṅkṛtāṁ purīm
10.78.16
evaṁ yogeśvaraḥ kṛṣṇo
bhagavān jagad-īśvaraḥ
īyate paśu-dṛṣṭīnāṁ
nirjito jayatīti saḥ
10.78.17
śrutvā yuddhodyamaṁ rāmaḥ
kurūṇāṁ saha pāṇḍavaiḥ
tīrthābhiṣeka-vyājena
madhya-sthaḥ prayayau kila
10.78.18
snātvā prabhāse santarpya
devarṣi-pitṛ-mānavān
sarasvatīṁ prati-srotaṁ
yayau brāhmaṇa-saṁvṛtaḥ
10.78.19-20
pṛthūdakaṁ bindu-saras
tritakūpaṁ sudarśanam
viśālaṁ brahma-tīrthaṁ ca
cakraṁ prācīṁ sarasvatīm
yamunām anu yāny eva
gaṅgām anu ca bhārata
jagāma naimiṣaṁ yatra
ṛṣayaḥ satram āsate
10.78.21
tam āgatam abhipretya
munayo dīrgha-satriṇaḥ
abhinandya yathā-nyāyaṁ
praṇamyotthāya cārcayan
10.78.22
so ’rcitaḥ sa-parīvāraḥ
kṛtāsana-parigrahaḥ
romaharṣaṇam āsīnaṁ
maharṣeḥ śiṣyam aikṣata
10.78.23
apratyutthāyinaṁ sūtam
akṛta-prahvaṇāñjalim
adhyāsīnaṁ ca tān viprāṁś
cukopodvīkṣya mādhavaḥ
10.78.24
yasmād asāv imān viprān
adhyāste pratiloma-jaḥ
dharma-pālāṁs tathaivāsmān
vadham arhati durmatiḥ
10.78.25-26
ṛṣer bhagavato bhūtvā
śiṣyo ’dhītya bahūni ca
setihāsa-purāṇāni
dharma-śāstrāṇi sarvaśaḥ
adāntasyāvinītasya
vṛthā paṇḍita-māninaḥ
na guṇāya bhavanti sma
naṭasyevājitātmanaḥ
10.78.27
etad-artho hi loke ’sminn
avatāro mayā kṛtaḥ
vadhyā me dharma-dhvajinas
te hi pātakino ’dhikāḥ
10.78.28
etāvad uktvā bhagavān
nivṛtto ’sad-vadhād api
bhāvitvāt taṁ kuśāgreṇa
kara-sthenāhanat prabhuḥ
10.78.29
hāheti-vādinaḥ sarve
munayaḥ khinna-mānasāḥ
ūcuḥ saṅkarṣaṇaṁ devam
adharmas te kṛtaḥ prabho
10.78.30
asya brahmāsanaṁ dattam
asmābhir yadu-nandana
āyuś cātmāklamaṁ tāvad
yāvat satraṁ samāpyate
10.78.31-32
ajānataivācaritas
tvayā brahma-vadho yathā
yogeśvarasya bhavato
nāmnāyo ’pi niyāmakaḥ
yady etad-brahma-hatyāyāḥ
pāvanaṁ loka-pāvana
cariṣyati bhavāḻ loka-
saṅgraho ’nanya-coditaḥ
10.78.33
śrī-bhagavān uvāca
cariṣye vadha-nirveśaṁ
lokānugraha-kāmyayā
niyamaḥ prathame kalpe
yāvān sa tu vidhīyatām
10.78.34
dīrgham āyur bataitasya
sattvam indriyam eva ca
āśāsitaṁ yat tad brūte
sādhaye yoga-māyayā
10.78.35
ṛṣaya ūcuḥ
astrasya tava vīryasya
mṛtyor asmākam eva ca
yathā bhaved vacaḥ satyaṁ
tathā rāma vidhīyatām
10.78.36
śrī-bhagavān uvāca
ātmā vai putra utpanna
iti vedānuśāsanam
tasmād asya bhaved vaktā
āyur-indriya-sattva-vān
10.78.37
kiṁ vaḥ kāmo muni-śreṣṭhā
brūtāhaṁ karavāṇy atha
ajānatas tv apacitiṁ
yathā me cintyatāṁ budhāḥ
10.78.38
ṛṣaya ūcuḥ
ilvalasya suto ghoro
balvalo nāma dānavaḥ
sa dūṣayati naḥ satram
etya parvaṇi parvaṇi
10.78.39
taṁ pāpaṁ jahi dāśārha
tan naḥ śuśrūṣaṇaṁ param
pūya-śoṇita-vin-mūtra-
surā-māṁsābhivarṣiṇam
10.78.40
tataś ca bhārataṁ varṣaṁ
parītya su-samāhitaḥ
caritvā dvādaśa-māsāṁs
tīrtha-snāyī viśudhyasi
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library