Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 10 - The Summum Bonum — Canto 10 - La Verdad Suprema >>
<< 76 - The Battle Between Śālva and the Vṛṣṇis >>
<< 76 - La batalla entre Śālva y los Vṛṣṇis >>

10.76.1śrī-śuka uvāca athānyad api kṛṣṇasya śṛṇu karmādbhutaṁ nṛpa krīḍā-nara-śarīrasya yathā saubha-patir hataḥ
10.76.2śiśupāla-sakhaḥ śālvo rukmiṇy-udvāha āgataḥ yadubhir nirjitaḥ saṅkhye jarāsandhādayas tathā
10.76.3śālvaḥ pratijñām akaroc chṛṇvatāṁ sarva-bhūbhujām ayādavāṁ kṣmāṁ kariṣye pauruṣaṁ mama paśyata
10.76.4iti mūḍhaḥ pratijñāya devaṁ paśu-patiṁ prabhum ārādhayām āsa nṛpaḥ pāṁśu-muṣṭiṁ sakṛd grasan
10.76.5saṁvatsarānte bhagavān āśu-toṣa umā-patiḥ vareṇa cchandayām āsa śālvaṁ śaraṇam āgatam
10.76.6devāsura-manuṣyāṇāṁ gandharvoraga-rakṣasām abhedyaṁ kāma-gaṁ vavre sa yānaṁ vṛṣṇi-bhīṣaṇam
10.76.7tatheti giriśādiṣṭo mayaḥ para-puraṁ-jayaḥ puraṁ nirmāya śālvāya prādāt saubham ayas-mayam
10.76.8sa labdhvā kāma-gaṁ yānaṁ tamo-dhāma durāsadam yayas dvāravatīṁ śālvo vairaṁ vṛṣṇi-kṛtaṁ smaran
10.76.9-11nirudhya senayā śālvo mahatyā bharatarṣabha purīṁ babhañjopavanān udyānāni ca sarvaśaḥ sa-gopurāṇi dvārāṇi prāsādāṭṭāla-tolikāḥ vihārān sa vimānāgryān nipetuḥ śastra-vṛṣṭayaḥ śilā-drumāś cāśanayaḥ sarpā āsāra-śarkarāḥ pracaṇḍaś cakravāto ’bhūd rajasācchāditā diśaḥ
10.76.12ity ardyamānā saubhena kṛṣṇasya nagarī bhṛśam nābhyapadyata śaṁ rājaṁs tri-pureṇa yathā mahī
10.76.13pradyumno bhagavān vīkṣya bādhyamānā nijāḥ prajāḥ ma bhaiṣṭety abhyadhād vīro rathārūḍho mahā-yaśāḥ
10.76.14-15sātyakiś cārudeṣṇaś ca sāmbo ’krūraḥ sahānujaḥ hārdikyo bhānuvindaś ca gadaś ca śuka-sāraṇau apare ca maheṣv-āsā ratha-yūthapa-yūthapāḥ niryayur daṁśitā guptā rathebhāśva-padātibhiḥ
10.76.16tataḥ pravavṛte yuddhaṁ śālvānāṁ yadubhiḥ saha yathāsurāṇāṁ vibudhais tumulaṁ loma-harṣaṇam
10.76.17tāś ca saubha-pater māyā divyāstrai rukmiṇī-sutaḥ kṣaṇena nāśayām āsa naiśaṁ tama ivoṣṇa-guḥ
10.76.18-19vivyādha pañca-viṁśatyā svarṇa-puṅkhair ayo-mukhaiḥ śālvasya dhvajinī-pālaṁ śaraiḥ sannata-parvabhiḥ śatenātāḍayac chālvam ekaikenāsya sainikān daśabhir daśabhir netṝn vāhanāni tribhis tribhiḥ
10.76.20tad adbhutaṁ mahat karma pradyumnasya mahātmanaḥ dṛṣṭvā taṁ pūjayām āsuḥ sarve sva-para-sainikāḥ
10.76.21bahu-rūpaika-rūpaṁ tad dṛśyate na ca dṛśyate māyā-mayaṁ maya-kṛtaṁ durvibhāvyaṁ parair abhūt
10.76.22kvacid bhūmau kvacid vyomni giri-mūrdhni jale kvacit alāta-cakra-vad bhrāmyat saubhaṁ tad duravasthitam
10.76.23yatra yatropalakṣyeta sa-saubhaḥ saha-sainikaḥ śālvas tatas tato ’muñcañ charān sātvata-yūthapāḥ
10.76.24śarair agny-arka-saṁsparśair āśī-viṣa-durāsadaiḥ pīḍyamāna-purānīkaḥ śālvo ’muhyat pareritaiḥ
10.76.25śālvānīkapa-śastraughair vṛṣṇi-vīrā bhṛśārditāḥ na tatyajū raṇaṁ svaṁ svaṁ loka-dvaya-jigīṣavaḥ
10.76.26śālvāmātyo dyumān nāma pradyumnaṁ prak prapīḍitaḥ āsādya gadayā maurvyā vyāhatya vyanadad balī
10.76.27pradyumnaṁ gadayā sīrṇa- vakṣaḥ-sthalam ariṁ-damam apovāha raṇāt sūto dharma-vid dārukātmajaḥ
10.76.28labdha-samjño muhūrtena kārṣṇiḥ sārathim abravīt aho asādhv idaṁ sūta yad raṇān me ’pasarpaṇam
10.76.29na yadūnāṁ kule jātaḥ śrūyate raṇa-vicyutaḥ vinā mat klība-cittena sūtena prāpta-kilbiṣāt
10.76.30kiṁ nu vakṣye ’bhisaṅgamya pitarau rāma-keśavau yuddhāt samyag apakrāntaḥ pṛṣṭas tatrātmanaḥ kṣamam
10.76.31vyaktaṁ me kathayiṣyanti hasantyo bhrātṛ-jāmayaḥ klaibyaṁ kathaṁ kathaṁ vīra tavānyaiḥ kathyatāṁ mṛdhe
10.76.32sārathir uvāca dharmaṁ vijānatāyuṣman kṛtam etan mayā vibho sūtaḥ kṛcchra-gataṁ rakṣed rathinaṁ sārathiṁ rathī
10.76.33etad viditvā tu bhavān mayāpovāhito raṇāt upasṛṣṭaḥ pareṇeti mūrcchito gadayā hataḥ
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library