Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 10 - The Summum Bonum — Canto 10 - La Verdad Suprema >>
<< 75 - Duryodhana Humiliated >>
<< 75 - Duryodhana es humillado >>

10.75.1-2śrī-rājovāca ajāta-śatros tam dṛṣṭvā rājasūya-mahodayam sarve mumudire brahman nṛ-devā ye samāgatāḥ duryodhanaṁ varjayitvā rājānaḥ sarṣayaḥ surāḥ iti śrutaṁ no bhagavaṁs tatra kāraṇam ucyatām
10.75.3śrī-bādarāyaṇir uvāca pitāmahasya te yajñe rājasūye mahātmanaḥ bāndhavāḥ paricaryāyāṁ tasyāsan prema-bandhanāḥ
10.75.4-7bhīmo mahānasādhyakṣo dhanādhyakṣaḥ suyodhanaḥ sahadevas tu pūjāyāṁ nakulo dravya-sādhane guru-śuśrūṣaṇe jiṣṇuḥ kṛṣṇaḥ pādāvanejane pariveṣaṇe drupada-jā karṇo dāne mahā-manāḥ yuyudhāno vikarṇaś ca hārdikyo vidurādayaḥ bāhlīka-putrā bhūry-ādyā ye ca santardanādayaḥ nirūpitā mahā-yajñe nānā-karmasu te tadā pravartante sma rājendra rājñaḥ priya-cikīrṣavaḥ
10.75.8ṛtvik-sadasya-bahu-vitsu suhṛttameṣu sv-iṣṭeṣu sūnṛta-samarhaṇa-dakṣiṇābhiḥ caidye ca sātvata-pateś caraṇaṁ praviṣṭe cakrus tatas tv avabhṛtha-snapanaṁ dyu-nadyām
10.75.9mṛdaṅga-śaṅkha-paṇava- dhundhury-ānaka-gomukhāḥ vāditrāṇi vicitrāṇi nedur āvabhṛthotsave
10.75.10nārtakyo nanṛtur hṛṣṭā gāyakā yūthaśo jaguḥ vīṇā-veṇu-talonnādas teṣāṁ sa divam aspṛśat
10.75.11citra-dhvaja-patākāgrair ibhendra-syandanārvabhiḥ sv-alaṅkṛtair bhaṭair bhūpā niryayū rukma-mālinaḥ
10.75.12yadu-sṛñjaya-kāmboja- kuru-kekaya-kośalāḥ kampayanto bhuvaṁ sainyair yayamāna-puraḥ-sarāḥ
10.75.13sadasyartvig-dvija-śreṣṭhā brahma-ghoṣeṇa bhūyasā devarṣi-pitṛ-gandharvās tuṣṭuvuḥ puṣpa-varṣiṇaḥ
10.75.14sv-alaṇkṛtā narā nāryo gandha-srag-bhūṣaṇāmbaraiḥ vilimpantyo ’bhisiñcantyo vijahrur vividhai rasaiḥ
10.75.15taila-gorasa-gandhoda- haridrā-sāndra-kuṅkumaiḥ pumbhir liptāḥ pralimpantyo vijahrur vāra-yoṣitaḥ
10.75.16guptā nṛbhir niragamann upalabdhum etad devyo yathā divi vimāna-varair nṛ-devyo tā mātuleya-sakhibhiḥ pariṣicyamānāḥ sa-vrīḍa-hāsa-vikasad-vadanā virejuḥ
10.75.17tā devarān uta sakhīn siṣicur dṛtībhiḥ klinnāmbarā vivṛta-gātra-kucoru-madhyāḥ autsukya-mukta-kavarāc cyavamāna-mālyāḥ kṣobhaṁ dadhur mala-dhiyāṁ rucirair vihāraiḥ
10.75.18sa samrāḍ ratham āruḍhaḥ sad-aśvaṁ rukma-mālinam vyarocata sva-patnībhiḥ kriyābhiḥ kratu-rāḍ iva
10.75.19patnī-samyājāvabhṛthyaiś caritvā te tam ṛtvijaḥ ācāntaṁ snāpayāṁ cakrur gaṅgāyāṁ saha kṛṣṇayā
10.75.20deva-dundubhayo nedur nara-dundubhibhiḥ samam mumucuḥ puṣpa-varṣāṇi devarṣi-pitṛ-mānavāḥ
10.75.21sasnus tatra tataḥ sarve varṇāśrama-yutā narāḥ mahā-pātaky api yataḥ sadyo mucyeta kilbiṣāt
10.75.22atha rājāhate kṣaume paridhāya sv-alaṅkṛtaḥ ṛtvik-sadasya-viprādīn ānarcābharaṇāmbaraiḥ
10.75.23bandhūñ jñātīn nṛpān mitra- suhṛdo ’nyāṁś ca sarvaśaḥ abhīkṣnaṁ pūjayām āsa nārāyaṇa-paro nṛpaḥ
10.75.24sarve janāḥ sura-ruco maṇi-kuṇḍala-srag- uṣṇīṣa-kañcuka-dukūla-mahārghya-hārāḥ nāryaś ca kuṇḍala-yugālaka-vṛnda-juṣṭa- vaktra-śriyaḥ kanaka-mekhalayā virejuḥ
10.75.25-26athartvijo mahā-śīlāḥ sadasyā brahma-vādinaḥ brahma-kṣatriya-viṭ-śudrā- rājāno ye samāgatāḥ devarṣi-pitṛ-bhūtāni loka-pālāḥ sahānugāḥ pūjitās tam anujñāpya sva-dhāmāni yayur nṛpa
10.75.27hari-dāsasya rājarṣe rājasūya-mahodayam naivātṛpyan praśaṁsantaḥ piban martyo ’mṛtaṁ yathā
10.75.28tato yudhiṣṭhiro rājā suhṛt-sambandhi-bāndhavān premṇā nivārayām āsa kṛṣṇaṁ ca tyāga-kātaraḥ
10.75.29bhagavān api tatrāṅga nyāvātsīt tat-priyaṁ-karaḥ prasthāpya yadu-vīrāṁś ca sāmbādīṁś ca kuśasthalīm
10.75.30itthaṁ rājā dharma-suto manoratha-mahārṇavam su-dustaraṁ samuttīrya kṛṣṇenāsīd gata-jvaraḥ
10.75.31ekadāntaḥ-pure tasya vīkṣya duryodhanaḥ śriyam atapyad rājasūyasya mahitvaṁ cācyutātmanaḥ
10.75.32yasmiṁs narendra-ditijendra-surendra-lakṣmīr nānā vibhānti kila viśva-sṛjopakḷptāḥ tābhiḥ patīn drupada-rāja-sutopatasthe yasyāṁ viṣakta-hṛdayaḥ kuru-rāḍ atapyat
10.75.33yasmin tadā madhu-pater mahiṣī-sahasraṁ śroṇī-bhareṇa śanakaiḥ kvaṇad-aṅghri-śobham madhye su-cāru kuca-kuṅkuma-śoṇa-hāraṁ śrīman-mukhaṁ pracala-kuṇḍala-kuntalāḍhyam
10.75.34-35sabhāyāṁ maya-kḷptāyāṁ kvāpi dharma-suto ’dhirāṭ vṛto ’nugair bandhubhiś ca kṛṣṇenāpi sva-cakṣuṣā āsīnaḥ kāñcane sākṣād āsane maghavān iva pārameṣṭhya-śrīyā juṣṭaḥ stūyamānaś ca vandibhiḥ
10.75.36tatra duryodhano mānī parīto bhrātṛbhir nṛpa kirīṭa-mālī nyaviśad asi-hastaḥ kṣipan ruṣā
10.75.37sthale ’bhyagṛhṇād vastrāntaṁ jalaṁ matvā sthale ’patat jale ca sthala-vad bhrāntyā maya-māyā-vimohitaḥ
10.75.38jahāsa bhīmas taṁ dṛṣṭvā striyo nṛpatayo pare nivāryamāṇā apy aṅga rājñā kṛṣṇānumoditāḥ
10.75.39sa vrīḍito ’vag-vadano ruṣā jvalan niṣkramya tūṣṇīṁ prayayau gajāhvayam hā-heti śabdaḥ su-mahān abhūt satām ajāta-śatrur vimanā ivābhavat babhūva tūṣṇīṁ bhagavān bhuvo bharaṁ samujjihīrṣur bhramati sma yad-dṛśā
10.75.40etat te ’bhihitaṁ rājan yat pṛṣṭo ’ham iha tvayā suyodhanasya daurātmyaṁ rājasūye mahā-kratau
10.75.41etat te ’bhihitaṁ rājan yat pṛṣṭo ’ham iha tvayā suyodhanasya daurātmyaṁ rājasūye mahā-kratau
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library