Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 10 - The Summum Bonum Canto 10 - La Verdad Suprema
>>
<<
75 - Duryodhana Humiliated
>>
<<
75 - Duryodhana es humillado
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
10.75.1-2
śrī-rājovāca
ajāta-śatros tam dṛṣṭvā
rājasūya-mahodayam
sarve mumudire brahman
nṛ-devā ye samāgatāḥ
duryodhanaṁ varjayitvā
rājānaḥ sarṣayaḥ surāḥ
iti śrutaṁ no bhagavaṁs
tatra kāraṇam ucyatām
10.75.3
śrī-bādarāyaṇir uvāca
pitāmahasya te yajñe
rājasūye mahātmanaḥ
bāndhavāḥ paricaryāyāṁ
tasyāsan prema-bandhanāḥ
10.75.4-7
bhīmo mahānasādhyakṣo
dhanādhyakṣaḥ suyodhanaḥ
sahadevas tu pūjāyāṁ
nakulo dravya-sādhane
guru-śuśrūṣaṇe jiṣṇuḥ
kṛṣṇaḥ pādāvanejane
pariveṣaṇe drupada-jā
karṇo dāne mahā-manāḥ
yuyudhāno vikarṇaś ca
hārdikyo vidurādayaḥ
bāhlīka-putrā bhūry-ādyā
ye ca santardanādayaḥ
nirūpitā mahā-yajñe
nānā-karmasu te tadā
pravartante sma rājendra
rājñaḥ priya-cikīrṣavaḥ
10.75.8
ṛtvik-sadasya-bahu-vitsu suhṛttameṣu
sv-iṣṭeṣu sūnṛta-samarhaṇa-dakṣiṇābhiḥ
caidye ca sātvata-pateś caraṇaṁ praviṣṭe
cakrus tatas tv avabhṛtha-snapanaṁ dyu-nadyām
10.75.9
mṛdaṅga-śaṅkha-paṇava-
dhundhury-ānaka-gomukhāḥ
vāditrāṇi vicitrāṇi
nedur āvabhṛthotsave
10.75.10
nārtakyo nanṛtur hṛṣṭā
gāyakā yūthaśo jaguḥ
vīṇā-veṇu-talonnādas
teṣāṁ sa divam aspṛśat
10.75.11
citra-dhvaja-patākāgrair
ibhendra-syandanārvabhiḥ
sv-alaṅkṛtair bhaṭair bhūpā
niryayū rukma-mālinaḥ
10.75.12
yadu-sṛñjaya-kāmboja-
kuru-kekaya-kośalāḥ
kampayanto bhuvaṁ sainyair
yayamāna-puraḥ-sarāḥ
10.75.13
sadasyartvig-dvija-śreṣṭhā
brahma-ghoṣeṇa bhūyasā
devarṣi-pitṛ-gandharvās
tuṣṭuvuḥ puṣpa-varṣiṇaḥ
10.75.14
sv-alaṇkṛtā narā nāryo
gandha-srag-bhūṣaṇāmbaraiḥ
vilimpantyo ’bhisiñcantyo
vijahrur vividhai rasaiḥ
10.75.15
taila-gorasa-gandhoda-
haridrā-sāndra-kuṅkumaiḥ
pumbhir liptāḥ pralimpantyo
vijahrur vāra-yoṣitaḥ
10.75.16
guptā nṛbhir niragamann upalabdhum etad
devyo yathā divi vimāna-varair nṛ-devyo
tā mātuleya-sakhibhiḥ pariṣicyamānāḥ
sa-vrīḍa-hāsa-vikasad-vadanā virejuḥ
10.75.17
tā devarān uta sakhīn siṣicur dṛtībhiḥ
klinnāmbarā vivṛta-gātra-kucoru-madhyāḥ
autsukya-mukta-kavarāc cyavamāna-mālyāḥ
kṣobhaṁ dadhur mala-dhiyāṁ rucirair vihāraiḥ
10.75.18
sa samrāḍ ratham āruḍhaḥ
sad-aśvaṁ rukma-mālinam
vyarocata sva-patnībhiḥ
kriyābhiḥ kratu-rāḍ iva
10.75.19
patnī-samyājāvabhṛthyaiś
caritvā te tam ṛtvijaḥ
ācāntaṁ snāpayāṁ cakrur
gaṅgāyāṁ saha kṛṣṇayā
10.75.20
deva-dundubhayo nedur
nara-dundubhibhiḥ samam
mumucuḥ puṣpa-varṣāṇi
devarṣi-pitṛ-mānavāḥ
10.75.21
sasnus tatra tataḥ sarve
varṇāśrama-yutā narāḥ
mahā-pātaky api yataḥ
sadyo mucyeta kilbiṣāt
10.75.22
atha rājāhate kṣaume
paridhāya sv-alaṅkṛtaḥ
ṛtvik-sadasya-viprādīn
ānarcābharaṇāmbaraiḥ
10.75.23
bandhūñ jñātīn nṛpān mitra-
suhṛdo ’nyāṁś ca sarvaśaḥ
abhīkṣnaṁ pūjayām āsa
nārāyaṇa-paro nṛpaḥ
10.75.24
sarve janāḥ sura-ruco maṇi-kuṇḍala-srag-
uṣṇīṣa-kañcuka-dukūla-mahārghya-hārāḥ
nāryaś ca kuṇḍala-yugālaka-vṛnda-juṣṭa-
vaktra-śriyaḥ kanaka-mekhalayā virejuḥ
10.75.25-26
athartvijo mahā-śīlāḥ
sadasyā brahma-vādinaḥ
brahma-kṣatriya-viṭ-śudrā-
rājāno ye samāgatāḥ
devarṣi-pitṛ-bhūtāni
loka-pālāḥ sahānugāḥ
pūjitās tam anujñāpya
sva-dhāmāni yayur nṛpa
10.75.27
hari-dāsasya rājarṣe
rājasūya-mahodayam
naivātṛpyan praśaṁsantaḥ
piban martyo ’mṛtaṁ yathā
10.75.28
tato yudhiṣṭhiro rājā
suhṛt-sambandhi-bāndhavān
premṇā nivārayām āsa
kṛṣṇaṁ ca tyāga-kātaraḥ
10.75.29
bhagavān api tatrāṅga
nyāvātsīt tat-priyaṁ-karaḥ
prasthāpya yadu-vīrāṁś ca
sāmbādīṁś ca kuśasthalīm
10.75.30
itthaṁ rājā dharma-suto
manoratha-mahārṇavam
su-dustaraṁ samuttīrya
kṛṣṇenāsīd gata-jvaraḥ
10.75.31
ekadāntaḥ-pure tasya
vīkṣya duryodhanaḥ śriyam
atapyad rājasūyasya
mahitvaṁ cācyutātmanaḥ
10.75.32
yasmiṁs narendra-ditijendra-surendra-lakṣmīr
nānā vibhānti kila viśva-sṛjopakḷptāḥ
tābhiḥ patīn drupada-rāja-sutopatasthe
yasyāṁ viṣakta-hṛdayaḥ kuru-rāḍ atapyat
10.75.33
yasmin tadā madhu-pater mahiṣī-sahasraṁ
śroṇī-bhareṇa śanakaiḥ kvaṇad-aṅghri-śobham
madhye su-cāru kuca-kuṅkuma-śoṇa-hāraṁ
śrīman-mukhaṁ pracala-kuṇḍala-kuntalāḍhyam
10.75.34-35
sabhāyāṁ maya-kḷptāyāṁ
kvāpi dharma-suto ’dhirāṭ
vṛto ’nugair bandhubhiś ca
kṛṣṇenāpi sva-cakṣuṣā
āsīnaḥ kāñcane sākṣād
āsane maghavān iva
pārameṣṭhya-śrīyā juṣṭaḥ
stūyamānaś ca vandibhiḥ
10.75.36
tatra duryodhano mānī
parīto bhrātṛbhir nṛpa
kirīṭa-mālī nyaviśad
asi-hastaḥ kṣipan ruṣā
10.75.37
sthale ’bhyagṛhṇād vastrāntaṁ
jalaṁ matvā sthale ’patat
jale ca sthala-vad bhrāntyā
maya-māyā-vimohitaḥ
10.75.38
jahāsa bhīmas taṁ dṛṣṭvā
striyo nṛpatayo pare
nivāryamāṇā apy aṅga
rājñā kṛṣṇānumoditāḥ
10.75.39
sa vrīḍito ’vag-vadano ruṣā jvalan
niṣkramya tūṣṇīṁ prayayau gajāhvayam
hā-heti śabdaḥ su-mahān abhūt satām
ajāta-śatrur vimanā ivābhavat
babhūva tūṣṇīṁ bhagavān bhuvo bharaṁ
samujjihīrṣur bhramati sma yad-dṛśā
10.75.40
etat te ’bhihitaṁ rājan
yat pṛṣṭo ’ham iha tvayā
suyodhanasya daurātmyaṁ
rājasūye mahā-kratau
10.75.41
etat te ’bhihitaṁ rājan
yat pṛṣṭo ’ham iha tvayā
suyodhanasya daurātmyaṁ
rājasūye mahā-kratau
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library