Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 10 - The Summum Bonum — Canto 10 - La Verdad Suprema >>
<< 74 - The Deliverance of Śiśupāla at the Rājasūya Sacrifice >>
<< 74 - La liberación de Śiśupāla en el sacrificio Rājasūya >>

10.74.1śrī-śuka uvāca evaṁ yudhiṣṭhiro rājā jarāsandha-vadhaṁ vibhoḥ kṛṣṇasya cānubhāvaṁ taṁ śrutvā prītas tam abravīt
10.74.2śrī-yudhiṣṭhira uvāca ye syus trai-lokya-guravaḥ sarve lokā maheśvarāḥ vahanti durlabhaṁ labdvā śirasaivānuśāsanam
10.74.3sa bhavān aravindākṣo dīnānām īśa-māninām dhatte ’nuśāsanaṁ bhūmaṁs tad atyanta-viḍambanam
10.74.4na hy ekasyādvitīyasya brahmaṇaḥ paramātmanaḥ karmabhir vardhate tejo hrasate ca yathā raveḥ
10.74.5na vai te ’jita bhaktānāṁ mamāham iti mādhava tvaṁ taveti ca nānā-dhīḥ paśūnām iva vaikṛtī
10.74.6śrī-śuka uvāca ity uktvā yajñiye kāle vavre yuktān sa ṛtvijaḥ kṛṣṇānumoditaḥ pārtho brāhmaṇān brahma-vādinaḥ
10.74.7-9dvaipāyano bharadvājaḥ sumantur gotamo ’sitaḥ vasiṣṭhaś cyavanaḥ kaṇvo maitreyaḥ kavaṣas tritaḥ viśvāmitro vāmadevaḥ sumatir jaiminiḥ kratuḥ pailaḥ parāśaro gargo vaiśampāyana eva ca atharvā kaśyapo dhaumyo rāmo bhārgava āsuriḥ vītihotro madhucchandā vīraseno ’kṛtavraṇaḥ
10.74.10-11upahūtās tathā cānye droṇa-bhīṣma-kṛpādayaḥ dhṛtarāṣṭraḥ saha-suto viduraś ca mahā-matiḥ brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā yajña-didṛkṣavaḥ tatreyuḥ sarva-rājāno rājñāṁ prakṛtayo nṛpa
10.74.12tatas te deva-yajanaṁ brāhmaṇāḥ svarṇa-lāṅgalaiḥ kṛṣṭvā tatra yathāmnāyaṁ dīkṣayāṁ cakrire nṛpam
10.74.13-15haimāḥ kilopakaraṇā varuṇasya yathā purā indrādayo loka-pālā viriñci-bhava-saṁyutāḥ sa-gaṇāḥ siddha-gandharvā vidyādhara-mahoragāḥ munayo yakṣa-rakṣāṁsi khaga-kinnara-cāraṇāḥ rājānaś ca samāhūtā rāja-patnyaś ca sarvaśaḥ rājasūyaṁ samīyuḥ sma rājñaḥ pāṇḍu-sutasya vai menire kṛṣṇa-bhaktasya sūpapannam avismitāḥ
10.74.16ayājayan mahā-rājaṁ yājakā deva-varcasaḥ rājasūyena vidhi-vat pracetasam ivāmarāḥ
10.74.17sūtye ’hany avanī-pālo yājakān sadasas-patīn apūjayan mahā-bhāgān yathā-vat su-samāhitaḥ
10.74.18sadasyāgryārhaṇārhaṁ vai vimṛśantaḥ sabhā-sadaḥ nādhyagacchann anaikāntyāt sahadevas tadābravīt
10.74.19arhati hy acyutaḥ śraiṣṭhyaṁ bhagavān sātvatāṁ patiḥ eṣa vai devatāḥ sarvā deśa-kāla-dhanādayaḥ
10.74.20-21yad-ātmakam idaṁ viśvaṁ kratavaś ca yad-ātmakāḥ agnir āhutayo mantrā sāṅkhyaṁ yogaś ca yat-paraḥ eka evādvitīyo ’sāv aitad-ātmyam idaṁ jagat ātmanātmāśrayaḥ sabhyāḥ sṛjaty avati hanty ajaḥ
10.74.22vividhānīha karmāṇi janayan yad-avekṣayā īhate yad ayaṁ sarvaḥ śreyo dharmādi-lakṣaṇam
10.74.23tasmāt kṛṣṇāya mahate dīyatāṁ paramārhaṇam evaṁ cet sarva-bhūtānām ātmanaś cārhaṇaṁ bhavet
10.74.24sarva-bhūtātma-bhūtāya kṛṣṇāyānanya-darśine deyaṁ śāntāya pūrṇāya dattasyānantyam icchatā
10.74.25ity uktvā sahadevo ’bhūt tūṣṇīṁ kṛṣṇānubhāva-vit tac chrutvā tuṣṭuvuḥ sarve sādhu sādhv iti sattamāḥ
10.74.26śrutvā dvijeritaṁ rājā jñātvā hārdaṁ sabhā-sadām samarhayad dhṛṣīkeśaṁ prītaḥ praṇaya-vihvalaḥ
10.74.27-28tat-pādāv avanijyāpaḥ śirasā loka-pāvanīḥ sa-bhāryaḥ sānujāmātyaḥ sa-kuṭumbo vahan mudā vāsobhiḥ pīta-kauṣeyair bhūṣaṇaiś ca mahā-dhanaiḥ arhayitvāśru-pūrṇākṣo nāśakat samavekṣitum
10.74.29itthaṁ sabhājitaṁ vīkṣya sarve prāñjalayo janāḥ namo jayeti nemus taṁ nipetuḥ puṣpa-vṛṣṭayaḥ
10.74.30itthaṁ niśamya damaghoṣa-sutaḥ sva-pīṭhād utthāya kṛṣṇa-guṇa-varṇana-jāta-manyuḥ utkṣipya bāhum idam āha sadasy amarṣī saṁśrāvayan bhagavate paruṣāṇy abhītaḥ
10.74.31īśo duratyayaḥ kāla iti satyavatī srutiḥ vṛddhānām api yad buddhir bāla-vākyair vibhidyate
10.74.32yūyaṁ pātra-vidāṁ śreṣṭhā mā mandhvaṁ bāla-bhāṣītam sadasas-patayaḥ sarve kṛṣṇo yat sammato ’rhaṇe
10.74.33-34tapo-vidyā-vrata-dharān jñāna-vidhvasta-kalmaṣān paramaṛṣīn brahma-niṣṭhāḻ loka-pālaiś ca pūjitān sadas-patīn atikramya gopālaḥ kula-pāṁsanaḥ yathā kākaḥ puroḍāśaṁ saparyāṁ katham arhati
10.74.35varṇāśrama-kulāpetaḥ sarva-dharma-bahiṣ-kṛtaḥ svaira-vartī guṇair hīnaḥ saparyāṁ katham arhati
10.74.36yayātinaiṣāṁ hi kulaṁ śaptaṁ sadbhir bahiṣ-kṛtam vṛthā-pāna-rataṁ śaśvat saparyāṁ katham arhati
10.74.37brahmarṣi-sevitān deśān hitvaite ’brahma-varcasam samudraṁ durgam āśritya bādhante dasyavaḥ prajāḥ
10.74.38evam-ādīny abhadrāṇi babhāṣe naṣṭa-maṅgalaḥ novāca kiñcid bhagavān yathā siṁhaḥ śivā-rutam
10.74.39bhagavan-nindanaṁ śrutvā duḥsahaṁ tat sabhā-sadaḥ karṇau pidhāya nirjagmuḥ śapantaś cedi-paṁ ruṣā
10.74.40nindāṁ bhagavataḥ śṛṇvaṁs tat-parasya janasya vā tato nāpaiti yaḥ so ’pi yāty adhaḥ sukṛtāc cyutaḥ
10.74.41tataḥ pāṇḍu-sutāḥ kruddhā matsya-kaikaya-sṛñjayāḥ udāyudhāḥ samuttasthuḥ śiśupāla-jighāṁsavaḥ
10.74.42tataś caidyas tv asambhrānto jagṛhe khaḍga-carmaṇī bhartsayan kṛṣṇa-pakṣīyān rājñaḥ sadasi bhārata
10.74.43tāvad utthāya bhagavān svān nivārya svayaṁ ruṣā śiraḥ kṣurānta-cakreṇa jahāra patato ripoḥ
10.74.44śabdaḥ kolāhalo ’thāsīc chiśupāle hate mahān tasyānuyāyino bhūpā dudruvur jīvitaiṣiṇaḥ
10.74.45caidya-dehotthitaṁ jyotir vāsudevam upāviśat paśyatāṁ sarva-bhūtānām ulkeva bhuvi khāc cyutā
10.74.46janma-trayānuguṇita- vaira-saṁrabdhayā dhiyā dhyāyaṁs tan-mayatāṁ yāto bhāvo hi bhava-kāraṇam
10.74.47ṛtvigbhyaḥ sa-sadasyebhyo dakṣināṁ vipulām adāt sarvān sampūjya vidhi-vac cakre ’vabhṛtham eka-rāṭ
10.74.48sādhayitvā kratuḥ rājñaḥ kṛṣṇo yogeśvareśvaraḥ uvāsa katicin māsān suhṛdbhir abhiyācitaḥ
10.74.49tato ’nujñāpya rājānam anicchantam apīśvaraḥ yayau sa-bhāryaḥ sāmātyaḥ sva-puraṁ devakī-sutaḥ
10.74.50varṇitaṁ tad upākhyānaṁ mayā te bahu-vistaram vaikuṇṭha-vāsinor janma vipra-śāpāt punaḥ punaḥ
10.74.51rājasūyāvabhṛthyena snāto rājā yudhiṣṭhiraḥ brahma-kṣatra-sabhā-madhye śuśubhe sura-rāḍ iva
10.74.52rājñā sabhājitāḥ sarve sura-mānava-khecarāḥ kṛṣṇaṁ kratuṁ ca śaṁsantaḥ sva-dhāmāni yayur mudā
10.74.53duryodhanam ṛte pāpaṁ kaliṁ kuru-kulāmayam yo na sehe śrīyaṁ sphītāṁ dṛṣṭvā pāṇḍu-sutasya tām
10.74.54ya idaṁ kīrtayed viṣṇoḥ karma caidya-vadhādikam rāja-mokṣaṁ vitānaṁ ca sarva-pāpaiḥ pramucyate
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library