Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 10 - The Summum Bonum Canto 10 - La Verdad Suprema
>>
<<
74 - The Deliverance of Śiśupāla at the Rājasūya Sacrifice
>>
<<
74 - La liberación de Śiśupāla en el sacrificio Rājasūya
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
10.74.1
śrī-śuka uvāca
evaṁ yudhiṣṭhiro rājā
jarāsandha-vadhaṁ vibhoḥ
kṛṣṇasya cānubhāvaṁ taṁ
śrutvā prītas tam abravīt
10.74.2
śrī-yudhiṣṭhira uvāca
ye syus trai-lokya-guravaḥ
sarve lokā maheśvarāḥ
vahanti durlabhaṁ labdvā
śirasaivānuśāsanam
10.74.3
sa bhavān aravindākṣo
dīnānām īśa-māninām
dhatte ’nuśāsanaṁ bhūmaṁs
tad atyanta-viḍambanam
10.74.4
na hy ekasyādvitīyasya
brahmaṇaḥ paramātmanaḥ
karmabhir vardhate tejo
hrasate ca yathā raveḥ
10.74.5
na vai te ’jita bhaktānāṁ
mamāham iti mādhava
tvaṁ taveti ca nānā-dhīḥ
paśūnām iva vaikṛtī
10.74.6
śrī-śuka uvāca
ity uktvā yajñiye kāle
vavre yuktān sa ṛtvijaḥ
kṛṣṇānumoditaḥ pārtho
brāhmaṇān brahma-vādinaḥ
10.74.7-9
dvaipāyano bharadvājaḥ
sumantur gotamo ’sitaḥ
vasiṣṭhaś cyavanaḥ kaṇvo
maitreyaḥ kavaṣas tritaḥ
viśvāmitro vāmadevaḥ
sumatir jaiminiḥ kratuḥ
pailaḥ parāśaro gargo
vaiśampāyana eva ca
atharvā kaśyapo dhaumyo
rāmo bhārgava āsuriḥ
vītihotro madhucchandā
vīraseno ’kṛtavraṇaḥ
10.74.10-11
upahūtās tathā cānye
droṇa-bhīṣma-kṛpādayaḥ
dhṛtarāṣṭraḥ saha-suto
viduraś ca mahā-matiḥ
brāhmaṇāḥ kṣatriyā vaiśyāḥ
śūdrā yajña-didṛkṣavaḥ
tatreyuḥ sarva-rājāno
rājñāṁ prakṛtayo nṛpa
10.74.12
tatas te deva-yajanaṁ
brāhmaṇāḥ svarṇa-lāṅgalaiḥ
kṛṣṭvā tatra yathāmnāyaṁ
dīkṣayāṁ cakrire nṛpam
10.74.13-15
haimāḥ kilopakaraṇā
varuṇasya yathā purā
indrādayo loka-pālā
viriñci-bhava-saṁyutāḥ
sa-gaṇāḥ siddha-gandharvā
vidyādhara-mahoragāḥ
munayo yakṣa-rakṣāṁsi
khaga-kinnara-cāraṇāḥ
rājānaś ca samāhūtā
rāja-patnyaś ca sarvaśaḥ
rājasūyaṁ samīyuḥ sma
rājñaḥ pāṇḍu-sutasya vai
menire kṛṣṇa-bhaktasya
sūpapannam avismitāḥ
10.74.16
ayājayan mahā-rājaṁ
yājakā deva-varcasaḥ
rājasūyena vidhi-vat
pracetasam ivāmarāḥ
10.74.17
sūtye ’hany avanī-pālo
yājakān sadasas-patīn
apūjayan mahā-bhāgān
yathā-vat su-samāhitaḥ
10.74.18
sadasyāgryārhaṇārhaṁ vai
vimṛśantaḥ sabhā-sadaḥ
nādhyagacchann anaikāntyāt
sahadevas tadābravīt
10.74.19
arhati hy acyutaḥ śraiṣṭhyaṁ
bhagavān sātvatāṁ patiḥ
eṣa vai devatāḥ sarvā
deśa-kāla-dhanādayaḥ
10.74.20-21
yad-ātmakam idaṁ viśvaṁ
kratavaś ca yad-ātmakāḥ
agnir āhutayo mantrā
sāṅkhyaṁ yogaś ca yat-paraḥ
eka evādvitīyo ’sāv
aitad-ātmyam idaṁ jagat
ātmanātmāśrayaḥ sabhyāḥ
sṛjaty avati hanty ajaḥ
10.74.22
vividhānīha karmāṇi
janayan yad-avekṣayā
īhate yad ayaṁ sarvaḥ
śreyo dharmādi-lakṣaṇam
10.74.23
tasmāt kṛṣṇāya mahate
dīyatāṁ paramārhaṇam
evaṁ cet sarva-bhūtānām
ātmanaś cārhaṇaṁ bhavet
10.74.24
sarva-bhūtātma-bhūtāya
kṛṣṇāyānanya-darśine
deyaṁ śāntāya pūrṇāya
dattasyānantyam icchatā
10.74.25
ity uktvā sahadevo ’bhūt
tūṣṇīṁ kṛṣṇānubhāva-vit
tac chrutvā tuṣṭuvuḥ sarve
sādhu sādhv iti sattamāḥ
10.74.26
śrutvā dvijeritaṁ rājā
jñātvā hārdaṁ sabhā-sadām
samarhayad dhṛṣīkeśaṁ
prītaḥ praṇaya-vihvalaḥ
10.74.27-28
tat-pādāv avanijyāpaḥ
śirasā loka-pāvanīḥ
sa-bhāryaḥ sānujāmātyaḥ
sa-kuṭumbo vahan mudā
vāsobhiḥ pīta-kauṣeyair
bhūṣaṇaiś ca mahā-dhanaiḥ
arhayitvāśru-pūrṇākṣo
nāśakat samavekṣitum
10.74.29
itthaṁ sabhājitaṁ vīkṣya
sarve prāñjalayo janāḥ
namo jayeti nemus taṁ
nipetuḥ puṣpa-vṛṣṭayaḥ
10.74.30
itthaṁ niśamya damaghoṣa-sutaḥ sva-pīṭhād
utthāya kṛṣṇa-guṇa-varṇana-jāta-manyuḥ
utkṣipya bāhum idam āha sadasy amarṣī
saṁśrāvayan bhagavate paruṣāṇy abhītaḥ
10.74.31
īśo duratyayaḥ kāla
iti satyavatī srutiḥ
vṛddhānām api yad buddhir
bāla-vākyair vibhidyate
10.74.32
yūyaṁ pātra-vidāṁ śreṣṭhā
mā mandhvaṁ bāla-bhāṣītam
sadasas-patayaḥ sarve
kṛṣṇo yat sammato ’rhaṇe
10.74.33-34
tapo-vidyā-vrata-dharān
jñāna-vidhvasta-kalmaṣān
paramaṛṣīn brahma-niṣṭhāḻ
loka-pālaiś ca pūjitān
sadas-patīn atikramya
gopālaḥ kula-pāṁsanaḥ
yathā kākaḥ puroḍāśaṁ
saparyāṁ katham arhati
10.74.35
varṇāśrama-kulāpetaḥ
sarva-dharma-bahiṣ-kṛtaḥ
svaira-vartī guṇair hīnaḥ
saparyāṁ katham arhati
10.74.36
yayātinaiṣāṁ hi kulaṁ
śaptaṁ sadbhir bahiṣ-kṛtam
vṛthā-pāna-rataṁ śaśvat
saparyāṁ katham arhati
10.74.37
brahmarṣi-sevitān deśān
hitvaite ’brahma-varcasam
samudraṁ durgam āśritya
bādhante dasyavaḥ prajāḥ
10.74.38
evam-ādīny abhadrāṇi
babhāṣe naṣṭa-maṅgalaḥ
novāca kiñcid bhagavān
yathā siṁhaḥ śivā-rutam
10.74.39
bhagavan-nindanaṁ śrutvā
duḥsahaṁ tat sabhā-sadaḥ
karṇau pidhāya nirjagmuḥ
śapantaś cedi-paṁ ruṣā
10.74.40
nindāṁ bhagavataḥ śṛṇvaṁs
tat-parasya janasya vā
tato nāpaiti yaḥ so ’pi
yāty adhaḥ sukṛtāc cyutaḥ
10.74.41
tataḥ pāṇḍu-sutāḥ kruddhā
matsya-kaikaya-sṛñjayāḥ
udāyudhāḥ samuttasthuḥ
śiśupāla-jighāṁsavaḥ
10.74.42
tataś caidyas tv asambhrānto
jagṛhe khaḍga-carmaṇī
bhartsayan kṛṣṇa-pakṣīyān
rājñaḥ sadasi bhārata
10.74.43
tāvad utthāya bhagavān
svān nivārya svayaṁ ruṣā
śiraḥ kṣurānta-cakreṇa
jahāra patato ripoḥ
10.74.44
śabdaḥ kolāhalo ’thāsīc
chiśupāle hate mahān
tasyānuyāyino bhūpā
dudruvur jīvitaiṣiṇaḥ
10.74.45
caidya-dehotthitaṁ jyotir
vāsudevam upāviśat
paśyatāṁ sarva-bhūtānām
ulkeva bhuvi khāc cyutā
10.74.46
janma-trayānuguṇita-
vaira-saṁrabdhayā dhiyā
dhyāyaṁs tan-mayatāṁ yāto
bhāvo hi bhava-kāraṇam
10.74.47
ṛtvigbhyaḥ sa-sadasyebhyo
dakṣināṁ vipulām adāt
sarvān sampūjya vidhi-vac
cakre ’vabhṛtham eka-rāṭ
10.74.48
sādhayitvā kratuḥ rājñaḥ
kṛṣṇo yogeśvareśvaraḥ
uvāsa katicin māsān
suhṛdbhir abhiyācitaḥ
10.74.49
tato ’nujñāpya rājānam
anicchantam apīśvaraḥ
yayau sa-bhāryaḥ sāmātyaḥ
sva-puraṁ devakī-sutaḥ
10.74.50
varṇitaṁ tad upākhyānaṁ
mayā te bahu-vistaram
vaikuṇṭha-vāsinor janma
vipra-śāpāt punaḥ punaḥ
10.74.51
rājasūyāvabhṛthyena
snāto rājā yudhiṣṭhiraḥ
brahma-kṣatra-sabhā-madhye
śuśubhe sura-rāḍ iva
10.74.52
rājñā sabhājitāḥ sarve
sura-mānava-khecarāḥ
kṛṣṇaṁ kratuṁ ca śaṁsantaḥ
sva-dhāmāni yayur mudā
10.74.53
duryodhanam ṛte pāpaṁ
kaliṁ kuru-kulāmayam
yo na sehe śrīyaṁ sphītāṁ
dṛṣṭvā pāṇḍu-sutasya tām
10.74.54
ya idaṁ kīrtayed viṣṇoḥ
karma caidya-vadhādikam
rāja-mokṣaṁ vitānaṁ ca
sarva-pāpaiḥ pramucyate
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library