Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 10 - The Summum Bonum Canto 10 - La Verdad Suprema
>>
<<
73 - Lord Kṛṣṇa Blesses the Liberated Kings
>>
<<
73 - El Señor Kṛṣṇa bendice a los reyes liberados
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
10.73.1-6
śrī-śuka uvāca
ayute dve śatāny aṣṭau
niruddhā yudhi nirjitāḥ
te nirgatā giridroṇyāṁ
malinā mala-vāsasaḥ
kṣut-kṣāmāḥ śuṣka-vadanāḥ
saṁrodha-parikarśitāḥ
dadṛśus te ghana-śyāmaṁ
pīta-kauśeya-vāsasam
śrīvatsāṅkaṁ catur-bāhuṁ
padma-garbhāruṇekṣaṇam
cāru-prasanna-vadanaṁ
sphuran-makara-kuṇḍalam
padma-hastaṁ gadā-śaṅkha
rathāṅgair upalakṣitam
kirīṭa-hāra-kaṭaka-
kaṭi-sūtrāṅgadāñcitam
bhrājad-vara-maṇi-grīvaṁ
nivītaṁ vana-mālayā
pibanta iva cakṣurbhyāṁ
lihanta iva jihvayā
jighranta iva nāsābhyāṁ
rambhanta iva bāhubhiḥ
praṇemur hata-pāpmāno
mūrdhabhiḥ pādayor hareḥ
10.73.7
kṛṣṇa-sandarśanāhlāda
dhvasta-saṁrodhana-klamāḥ
praśaśaṁsur hṛṣīkeśaṁ
gīrbhiḥ prāñjalayo nṛpāḥ
10.73.8
rājāna ūcuḥ
namas te deva-deveśa
prapannārti-harāvyaya
prapannān pāhi naḥ kṛṣṇa
nirviṇṇān ghora-saṁsṛteḥ
10.73.9
nainaṁ nāthānusūyāmo
māgadhaṁ madhusūdana
anugraho yad bhavato
rājñāṁ rājya-cyutir vibho
10.73.10
rājyaiśvarya-madonnaddho
na śreyo vindate nṛpaḥ
tvan-māyā-mohito ’nityā
manyate sampado ’calāḥ
10.73.11
mṛga-tṛṣṇāṁ yathā bālā
manyanta udakāśayam
evaṁ vaikārikīṁ māyām
ayuktā vastu cakṣate
10.73.12-13
vayaṁ purā śrī-mada-naṣṭa-dṛṣṭayo
jigīṣayāsyā itaretara-spṛdhaḥ
ghnantaḥ prajāḥ svā ati-nirghṛṇāḥ prabho
mṛtyuṁ puras tvāvigaṇayya durmadāḥ
ta eva kṛṣṇādya gabhīra-raṁhasā
durante-vīryeṇa vicālitāḥ śriyaḥ
kālena tanvā bhavato ’nukampayā
vinaṣṭa-darpāś caraṇau smarāma te
10.73.14
atho na rājyam mṛga-tṛṣṇi-rūpitaṁ
dehena śaśvat patatā rujāṁ bhuvā
upāsitavyaṁ spṛhayāmahe vibho
kriyā-phalaṁ pretya ca karṇa-rocanam
10.73.15
taṁ naḥ samādiśopāyaṁ
yena te caraṇābjayoḥ
smṛtir yathā na viramed
api saṁsaratām iha
10.73.16
kṛṣṇāya vāsudevāya
haraye paramātmane
praṇata-kleśa-nāśāya
govindāya namo namaḥ
10.73.17
śrī-śuka uvāca
saṁstūyamāno bhagavān
rājabhir mukta-bandhanaiḥ
tān āha karuṇas tāta
śaraṇyaḥ ślakṣṇayā girā
10.73.18
śrī-bhagavān uvāca
adya prabhṛti vo bhūpā
mayy ātmany akhileśvare
su-dṛḍhā jāyate bhaktir
bāḍham āśaṁsitaṁ tathā
10.73.19
diṣṭyā vyavasitaṁ bhūpā
bhavanta ṛta-bhāṣiṇaḥ
śrīy-aiśvarya-madonnāhaṁ
paśya unmādakaṁ nṛṇām
10.73.20
haihayo nahuṣo veṇo
rāvaṇo narako ’pare
śrī-madād bhraṁśitāḥ sthānād
deva-daitya-nareśvarāḥ
10.73.21
bhavanta etad vijñāya
dehādy utpādyam anta-vat
māṁ yajanto ’dhvarair yuktāḥ
prajā dharmeṇa rakṣyatha
10.73.22
santanvantaḥ prajā-tantūn
sukhaṁ duḥkhaṁ bhavābhavau
prāptaṁ prāptaṁ ca sevanto
mac-cittā vicariṣyatha
10.73.23
udāsīnāś ca dehādāv
ātmārāmā dhṛta-vratāḥ
mayy āveśya manaḥ samyaṅ
mām ante brahma yāsyatha
10.73.24
śrī-śuka uvāca
ity ādiśya nṛpān kṛṣṇo
bhagavān bhuvaneśvaraḥ
teṣāṁ nyayuṅkta puruṣān
striyo majjana-karmaṇi
10.73.25
saparyāṁ kārayām āsa
sahadevena bhārata
naradevocitair vastrair
bhūṣaṇaiḥ srag-vilepanaiḥ
10.73.26
bhojayitvā varānnena
su-snātān samalaṅkṛtān
bhogaiś ca vividhair yuktāṁs
tāmbūlādyair nṛpocitaiḥ
10.73.27
te pūjitā mukundena
rājāno mṛṣṭa-kuṇḍalāḥ
virejur mocitāḥ kleśāt
prāvṛḍ-ante yathā grahāḥ
10.73.28
rathān sad-aśvān āropya
maṇi-kāñcana-bhūṣitān
prīṇayya sunṛtair vākyaiḥ
sva-deśān pratyayāpayat
10.73.29
ta evaṁ mocitāḥ kṛcchrāt
kṛṣṇena su-mahātmanā
yayus tam eva dhyāyantaḥ
kṛtāni ca jagat-pateḥ
10.73.30
jagaduḥ prakṛtibhyas te
mahā-puruṣa-ceṣṭitam
yathānvaśāsad bhagavāṁs
tathā cakrur atandritāḥ
10.73.31
jarāsandhaṁ ghātayitvā
bhīmasenena keśavaḥ
pārthābhyāṁ saṁyutaḥ prāyāt
sahadevena pūjitaḥ
10.73.32
gatvā te khāṇḍava-prasthaṁ
śaṅkhān dadhmur jitārayaḥ
harṣayantaḥ sva-suhṛdo
durhṛdāṁ cāsukhāvahāḥ
10.73.33
tac chrutvā prīta-manasa
indraprastha-nivāsinaḥ
menire māgadhaṁ śāntaṁ
rājā cāpta-manorathaḥ
10.73.34
abhivandyātha rājānaṁ
bhīmārjuna-janārdanāḥ
sarvam āśrāvayāṁ cakrur
ātmanā yad anuṣṭhitam
10.73.35
niśamya dharma-rājas tat
keśavenānukampitam
ānandāśru-kalāṁ muñcan
premṇā novāca kiñcana
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library