Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 10 - The Summum Bonum — Canto 10 - La Verdad Suprema >>
<< 65 - Lord Balarāma Visits Vṛndāvana >>
<< 65 - El Señor Balarāma visita Vṛndāvana >>

10.65.1śrī-śuka uvāca balabhadraḥ kuru-śreṣṭha bhagavān ratham āsthitaḥ suhṛd-didṛkṣur utkaṇṭhaḥ prayayau nanda-gokulam
10.65.2pariṣvaktaś cirotkaṇṭhair gopair gopībhir eva ca rāmo ’bhivādya pitarāv āśīrbhir abhinanditaḥ
10.65.3ciraṁ naḥ pāhi dāśārha sānujo jagad-īśvaraḥ ity āropyāṅkam āliṅgya netraiḥ siṣicatur jalaiḥ
10.65.4-6gopa-vṛddhāṁś ca vidhi-vad yaviṣṭhair abhivanditaḥ yathā-vayo yathā-sakhyaṁ yathā-sambandham ātmanaḥ samupetyātha gopālān hāsya-hasta-grahādibhiḥ viśrāntam sukham āsīnaṁ papracchuḥ paryupāgatāḥ pṛṣṭāś cānāmayaṁ sveṣu prema-gadgadayā girā kṛṣṇe kamala-patrākṣe sannyastākhila-rādhasaḥ
10.65.7kaccin no bāndhavā rāma sarve kuśalam āsate kaccit smaratha no rāma yūyaṁ dāra-sutānvitāḥ
10.65.8diṣṭyā kaṁso hataḥ pāpo diṣṭyā muktāḥ suhṛj-janāḥ nihatya nirjitya ripūn diṣṭyā durgaṁ samāśrītāḥ
10.65.9gopyo hasantyaḥ papracchū rāma-sandarśanādṛtāḥ kaccid āste sukhaṁ kṛṣṇaḥ pura-strī-jana-vallabhaḥ
10.65.10kaccit smarati vā bandhūn pitaraṁ mātaraṁ ca saḥ apy asau mātaraṁ draṣṭuṁ sakṛd apy āgamiṣyati api vā smarate ’smākam anusevāṁ mahā-bhujaḥ
10.65.11-12mātaraṁ pitaraṁ bhrātṝn patīn putrān svasṝn api yad-arthe jahima dāśārha dustyajān sva-janān prabho tā naḥ sadyaḥ parityajya gataḥ sañchinna-sauhṛdaḥ kathaṁ nu tādṛśaṁ strībhir na śraddhīyeta bhāṣitam
10.65.13kathaṁ nu gṛhṇanty anavasthitātmano vacaḥ kṛta-ghnasya budhāḥ pura-striyaḥ gṛhṇanti vai citra-kathasya sundara- smitāvalokocchvasita-smarāturāḥ
10.65.14kiṁ nas tat-kathayā gopyaḥ kathāḥ kathayatāparāḥ yāty asmābhir vinā kālo yadi tasya tathaiva naḥ
10.65.15iti prahasitaṁ śaurer jalpitaṁ cāru-vīkṣitam gatiṁ prema-pariṣvaṅgaṁ smarantyo ruruduḥ striyaḥ
10.65.16saṅkarṣaṇas tāḥ kṛṣṇasya sandeśair hṛdayaṁ-gamaiḥ sāntvayām āsa bhagavān nānānunaya-kovidaḥ
10.65.17dvau māsau tatra cāvātsīn madhuṁ mādhavaṁ eva ca rāmaḥ kṣapāsu bhagavān gopīnāṁ ratim āvahan
10.65.18pūrṇa-candra-kalā-mṛṣṭe kaumudī-gandha-vāyunā yamunopavane reme sevite strī-gaṇair vṛtaḥ
10.65.19varuṇa-preṣitā devī vāruṇī vṛkṣa-koṭarāt patantī tad vanaṁ sarvaṁ sva-gandhenādhyavāsayat
10.65.20taṁ gandhaṁ madhu-dhārāyā vāyunopahṛtaṁ balaḥ āghrāyopagatas tatra lalanābhiḥ samaṁ papau
10.65.21upagīyamāno gandharvair vanitā-śobhi-maṇḍale reme kareṇu-yūtheśo māhendra iva vāraṇaḥ
10.65.22nedur dundubhayo vyomni vavṛṣuḥ kusumair mudā gandharvā munayo rāmaṁ tad-vīryair īḍire tadā
10.65.23upagīyamāna-carito vanitābhir halāyudha vaneṣu vyacarat kṣīvo mada-vihvala-locanaḥ
10.65.24-25sragvy eka-kuṇḍalo matto vaijayantyā ca mālayā bibhrat smita-mukhāmbhojaṁ sveda-prāleya-bhūṣitam sa ājuhāva yamunāṁ jala-krīḍārtham īśvaraḥ nijaṁ vākyam anādṛtya matta ity āpagāṁ balaḥ anāgatāṁ halāgreṇa kupito vicakarṣa ha
10.65.26pāpe tvaṁ mām avajñāya yan nāyāsi mayāhutā neṣye tvāṁ lāṅgalāgreṇa śatadhā kāma-cāriṇīm
10.65.27evaṁ nirbhartsitā bhītā yamunā yadu-nandanam uvāca cakitā vācaṁ patitā pādayor nṛpa
10.65.28rāma rāma mahā-bāho na jāne tava vikramam yasyaikāṁśena vidhṛtā jagatī jagataḥ pate
10.65.29paraṁ bhāvaṁ bhagavato bhagavan mām ajānatīm moktum arhasi viśvātman prapannāṁ bhakta-vatsala
10.65.30tato vyamuñcad yamunāṁ yācito bhagavān balaḥ vijagāha jalaṁ strībhiḥ kareṇubhir ivebha-rāṭ
10.65.31kāmaṁ vihṛtya salilād uttīrṇāyāsītāmbare bhūṣaṇāni mahārhāṇi dadau kāntiḥ śubhāṁ srajam
10.65.32vasitvā vāsasī nīle mālāṁ āmucya kāñcanīm reye sv-alaṅkṛto lipto māhendra iva vāraṇaḥ
10.65.33adyāpi dṛśyate rājan yamunākṛṣṭa-vartmanā balasyānanta-vīryasya vīryaṁ sūcayatīva hi
10.65.34evaṁ sarvā niśā yātā ekeva ramato vraje rāmasyākṣipta-cittasya mādhuryair vraja-yoṣitām
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library