Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 10 - The Summum Bonum Canto 10 - La Verdad Suprema
>>
<<
65 - Lord Balarāma Visits Vṛndāvana
>>
<<
65 - El Señor Balarāma visita Vṛndāvana
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
10.65.1
śrī-śuka uvāca
balabhadraḥ kuru-śreṣṭha
bhagavān ratham āsthitaḥ
suhṛd-didṛkṣur utkaṇṭhaḥ
prayayau nanda-gokulam
10.65.2
pariṣvaktaś cirotkaṇṭhair
gopair gopībhir eva ca
rāmo ’bhivādya pitarāv
āśīrbhir abhinanditaḥ
10.65.3
ciraṁ naḥ pāhi dāśārha
sānujo jagad-īśvaraḥ
ity āropyāṅkam āliṅgya
netraiḥ siṣicatur jalaiḥ
10.65.4-6
gopa-vṛddhāṁś ca vidhi-vad
yaviṣṭhair abhivanditaḥ
yathā-vayo yathā-sakhyaṁ
yathā-sambandham ātmanaḥ
samupetyātha gopālān
hāsya-hasta-grahādibhiḥ
viśrāntam sukham āsīnaṁ
papracchuḥ paryupāgatāḥ
pṛṣṭāś cānāmayaṁ sveṣu
prema-gadgadayā girā
kṛṣṇe kamala-patrākṣe
sannyastākhila-rādhasaḥ
10.65.7
kaccin no bāndhavā rāma
sarve kuśalam āsate
kaccit smaratha no rāma
yūyaṁ dāra-sutānvitāḥ
10.65.8
diṣṭyā kaṁso hataḥ pāpo
diṣṭyā muktāḥ suhṛj-janāḥ
nihatya nirjitya ripūn
diṣṭyā durgaṁ samāśrītāḥ
10.65.9
gopyo hasantyaḥ papracchū
rāma-sandarśanādṛtāḥ
kaccid āste sukhaṁ kṛṣṇaḥ
pura-strī-jana-vallabhaḥ
10.65.10
kaccit smarati vā bandhūn
pitaraṁ mātaraṁ ca saḥ
apy asau mātaraṁ draṣṭuṁ
sakṛd apy āgamiṣyati
api vā smarate ’smākam
anusevāṁ mahā-bhujaḥ
10.65.11-12
mātaraṁ pitaraṁ bhrātṝn
patīn putrān svasṝn api
yad-arthe jahima dāśārha
dustyajān sva-janān prabho
tā naḥ sadyaḥ parityajya
gataḥ sañchinna-sauhṛdaḥ
kathaṁ nu tādṛśaṁ strībhir
na śraddhīyeta bhāṣitam
10.65.13
kathaṁ nu gṛhṇanty anavasthitātmano
vacaḥ kṛta-ghnasya budhāḥ pura-striyaḥ
gṛhṇanti vai citra-kathasya sundara-
smitāvalokocchvasita-smarāturāḥ
10.65.14
kiṁ nas tat-kathayā gopyaḥ
kathāḥ kathayatāparāḥ
yāty asmābhir vinā kālo
yadi tasya tathaiva naḥ
10.65.15
iti prahasitaṁ śaurer
jalpitaṁ cāru-vīkṣitam
gatiṁ prema-pariṣvaṅgaṁ
smarantyo ruruduḥ striyaḥ
10.65.16
saṅkarṣaṇas tāḥ kṛṣṇasya
sandeśair hṛdayaṁ-gamaiḥ
sāntvayām āsa bhagavān
nānānunaya-kovidaḥ
10.65.17
dvau māsau tatra cāvātsīn
madhuṁ mādhavaṁ eva ca
rāmaḥ kṣapāsu bhagavān
gopīnāṁ ratim āvahan
10.65.18
pūrṇa-candra-kalā-mṛṣṭe
kaumudī-gandha-vāyunā
yamunopavane reme
sevite strī-gaṇair vṛtaḥ
10.65.19
varuṇa-preṣitā devī
vāruṇī vṛkṣa-koṭarāt
patantī tad vanaṁ sarvaṁ
sva-gandhenādhyavāsayat
10.65.20
taṁ gandhaṁ madhu-dhārāyā
vāyunopahṛtaṁ balaḥ
āghrāyopagatas tatra
lalanābhiḥ samaṁ papau
10.65.21
upagīyamāno gandharvair
vanitā-śobhi-maṇḍale
reme kareṇu-yūtheśo
māhendra iva vāraṇaḥ
10.65.22
nedur dundubhayo vyomni
vavṛṣuḥ kusumair mudā
gandharvā munayo rāmaṁ
tad-vīryair īḍire tadā
10.65.23
upagīyamāna-carito
vanitābhir halāyudha
vaneṣu vyacarat kṣīvo
mada-vihvala-locanaḥ
10.65.24-25
sragvy eka-kuṇḍalo matto
vaijayantyā ca mālayā
bibhrat smita-mukhāmbhojaṁ
sveda-prāleya-bhūṣitam
sa ājuhāva yamunāṁ
jala-krīḍārtham īśvaraḥ
nijaṁ vākyam anādṛtya
matta ity āpagāṁ balaḥ
anāgatāṁ halāgreṇa
kupito vicakarṣa ha
10.65.26
pāpe tvaṁ mām avajñāya
yan nāyāsi mayāhutā
neṣye tvāṁ lāṅgalāgreṇa
śatadhā kāma-cāriṇīm
10.65.27
evaṁ nirbhartsitā bhītā
yamunā yadu-nandanam
uvāca cakitā vācaṁ
patitā pādayor nṛpa
10.65.28
rāma rāma mahā-bāho
na jāne tava vikramam
yasyaikāṁśena vidhṛtā
jagatī jagataḥ pate
10.65.29
paraṁ bhāvaṁ bhagavato
bhagavan mām ajānatīm
moktum arhasi viśvātman
prapannāṁ bhakta-vatsala
10.65.30
tato vyamuñcad yamunāṁ
yācito bhagavān balaḥ
vijagāha jalaṁ strībhiḥ
kareṇubhir ivebha-rāṭ
10.65.31
kāmaṁ vihṛtya salilād
uttīrṇāyāsītāmbare
bhūṣaṇāni mahārhāṇi
dadau kāntiḥ śubhāṁ srajam
10.65.32
vasitvā vāsasī nīle
mālāṁ āmucya kāñcanīm
reye sv-alaṅkṛto lipto
māhendra iva vāraṇaḥ
10.65.33
adyāpi dṛśyate rājan
yamunākṛṣṭa-vartmanā
balasyānanta-vīryasya
vīryaṁ sūcayatīva hi
10.65.34
evaṁ sarvā niśā yātā
ekeva ramato vraje
rāmasyākṣipta-cittasya
mādhuryair vraja-yoṣitām
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library