Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 10 - The Summum Bonum Canto 10 - La Verdad Suprema
>>
<<
64 - The Deliverance of King Nṛga
>>
<<
64 - La liberación del rey Nṛga
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
10.64.1
śrī-bādarāyaṇir uvāca
ekadopavanaṁ rājan
jagmur yadu-kumārakāḥ
vihartuṁ sāmba-pradyumna
cāru-bhānu-gadādayaḥ
10.64.2
krīḍitvā su-ciraṁ tatra
vicinvantaḥ pipāsitāḥ
jalaṁ nirudake kūpe
dadṛśuḥ sattvam adbhutam
10.64.3
kṛkalāsaṁ giri-nibhaṁ
vīkṣya vismita-mānasāḥ
tasya coddharaṇe yatnaṁ
cakrus te kṛpayānvitāḥ
10.64.4
carma-jais tāntavaiḥ pāśair
baddhvā patitam arbhakāḥ
nāśaknuran samuddhartuṁ
kṛṣṇāyācakhyur utsukāḥ
10.64.5
tatrāgatyāravindākṣo
bhagavān viśva-bhāvanaḥ
vīkṣyojjahāra vāmena
taṁ kareṇa sa līlayā
10.64.6
sa uttamaḥ-śloka-karābhimṛṣṭo
vihāya sadyaḥ kṛkalāsa-rūpam
santapta-cāmīkara-cāru-varṇaḥ
svargy adbhutālaṅkaraṇāmbara-srak
10.64.7
papraccha vidvān api tan-nidānaṁ
janeṣu vikhyāpayituṁ mukundaḥ
kas tvaṁ mahā-bhāga vareṇya-rūpo
devottamaṁ tvāṁ gaṇayāmi nūnam
10.64.8
daśām imāṁ vā katamena karmaṇā
samprāpito ’sy atad-arhaḥ su-bhadra
ātmānam ākhyāhi vivitsatāṁ no
yan manyase naḥ kṣamam atra vaktum
10.64.9
śrī-śuka uvāca
iti sma rājā sampṛṣṭaḥ
kṛṣṇenānanta-mūrtinā
mādhavaṁ praṇipatyāha
kirīṭenārka-varcasā
10.64.10
nṛga uvāca
nṛgo nāma narendro ’ham
ikṣvāku-tanayaḥ prabho
dāniṣv ākhyāyamāneṣu
yadi te karṇam aspṛśam
10.64.11
kiṁ nu te ’viditaṁ nātha
sarva-bhūtātma-sākṣiṇaḥ
kālenāvyāhata-dṛśo
vakṣye ’thāpi tavājñayā
10.64.12
yāvatyaḥ sikatā bhūmer
yāvatyo divi tārakāḥ
yāvatyo varṣa-dhārāś ca
tāvatīr adadaṁ sma gāḥ
10.64.13
payasvinīs taruṇīḥ śīla-rūpa-
guṇopapannāḥ kapilā hema-sṛṅgīḥ
nyāyārjitā rūpya-khurāḥ sa-vatsā
dukūla-mālābharaṇā dadāv aham
10.64.14-15
sv-alaṅkṛtebhyo guṇa-śīlavadbhyaḥ
sīdat-kuṭumbebhya ṛta-vratebhyaḥ
tapaḥ-śruta-brahma-vadānya-sadbhyaḥ
prādāṁ yuvabhyo dvija-puṅgavebhyaḥ
go-bhū-hiraṇyāyatanāśva-hastinaḥ
kanyāḥ sa-dāsīs tila-rūpya-śayyāḥ
vāsāṁsi ratnāni paricchadān rathān
iṣṭaṁ ca yajñaiś caritaṁ ca pūrtam
10.64.16
kasyacid dvija-mukhyasya
bhraṣṭā gaur mama go-dhane
sampṛktāviduṣā sā ca
mayā dattā dvijātaye
10.64.17
tāṁ nīyamānāṁ tat-svāmī
dṛṣṭrovāca mameti tam
mameti parigrāhy āha
nṛgo me dattavān iti
10.64.18
viprau vivadamānau mām
ūcatuḥ svārtha-sādhakau
bhavān dātāpaharteti
tac chrutvā me ’bhavad bhramaḥ
10.64.19-20
anunītāv ubhau viprau
dharma-kṛcchra-gatena vai
gavāṁ lakṣaṁ prakṛṣṭānāṁ
dāsyāmy eṣā pradīyatām
bhavantāv anugṛhṇītāṁ
kiṅkarasyāvijānataḥ
samuddharataṁ māṁ kṛcchrāt
patantaṁ niraye ’śucau
10.64.21
nāhaṁ pratīcche vai rājann
ity uktvā svāmy apākramat
nānyad gavām apy ayutam
icchāmīty aparo yayau
10.64.22
etasminn antare yāmair
dūtair nīto yama-kṣayam
yamena pṛṣṭas tatrāhaṁ
deva-deva jagat-pate
10.64.23
pūrvaṁ tvam aśubhaṁ bhuṅkṣa
utāho nṛpate śubham
nāntaṁ dānasya dharmasya
paśye lokasya bhāsvataḥ
10.64.24
pūrvaṁ devāśubhaṁ bhuñja
iti prāha pateti saḥ
tāvad adrākṣam ātmānaṁ
kṛkalāsaṁ patan prabho
10.64.25
brahmaṇyasya vadānyasya
tava dāsasya keśava
smṛtir nādyāpi vidhvastā
Bhavat-sandarśanārthinaḥ
10.64.26
sa tvaṁ kathaṁ mama vibho ’kṣi-pathaḥ parātmā
yogeśvaraḥ śruti-dṛśāmala-hṛd-vibhāvyaḥ
sākṣād adhokṣaja uru-vyasanāndha-buddheḥ
syān me ’nudṛśya iha yasya bhavāpavargaḥ
10.64.27-28
deva-deva jagan-nātha
govinda puruṣottama
nārāyaṇa hṛṣīkeśa
puṇya-ślokācyutāvyaya
anujānīhi māṁ kṛṣṇa
yāntaṁ deva-gatiṁ prabho
yatra kvāpi sataś ceto
bhūyān me tvat-padāspadam
10.64.29
namas te sarva-bhāvāya
brahmaṇe ’nanta-śaktaye
kṛṣṇāya vāsudevāya
yogānāṁ pataye namaḥ
10.64.30
ity uktvā taṁ parikramya
pādau spṛṣṭvā sva-maulinā
anujñāto vimānāgryam
āruhat paśyatāṁ nṛṇām
10.64.31
kṛṣṇaḥ parijanaṁ prāha
bhagavān devakī-sutaḥ
brahmaṇya-devo dharmātmā
rājanyān anuśikṣayan
10.64.32
durjaraṁ bata brahma-svaṁ
bhuktam agner manāg api
tejīyaso ’pi kim uta
rājñāṁ īśvara-māninām
10.64.33
nāhaṁ hālāhalaṁ manye
viṣaṁ yasya pratikriyā
brahma-svaṁ hi viṣaṁ proktaṁ
nāsya pratividhir bhuvi
10.64.34
hinasti viṣam attāraṁ
vahnir adbhiḥ praśāmyati
kulaṁ sa-mūlaṁ dahati
brahma-svāraṇi-pāvakaḥ
10.64.35
brahma-svaṁ duranujñātaṁ
bhuktaṁ hanti tri-pūruṣam
prasahya tu balād bhuktaṁ
daśa pūrvān daśāparān
10.64.36
rājāno rāja-lakṣmyāndhā
nātma-pātaṁ vicakṣate
nirayaṁ ye ’bhimanyante
brahma-svaṁ sādhu bāliśāḥ
10.64.37-38
gṛhṇanti yāvataḥ pāṁśūn
krandatām aśru-bindavaḥ
viprāṇāṁ hṛta-vṛttīnām
vadānyānāṁ kuṭumbinām
rājāno rāja-kulyāś ca
tāvato ’bdān niraṅkuśāḥ
kumbhī-pākeṣu pacyante
brahma-dāyāpahāriṇaḥ
10.64.39
sva-dattāṁ para-dattāṁ vā
brahma-vṛttiṁ harec ca yaḥ
ṣaṣṭi-varṣa-sahasrāṇi
viṣṭhāyāṁ jāyate kṛmiḥ
10.64.40
na me brahma-dhanaṁ bhūyād
yad gṛdhvālpāyuṣo narāḥ
parājitāś cyutā rājyād
bhavanty udvejino ’hayaḥ
10.64.41
vipraṁ kṛtāgasam api
naiva druhyata māmakāḥ
ghnantaṁ bahu śapantaṁ vā
namas-kuruta nityaśaḥ
10.64.42
yathāhaṁ praṇame viprān
anukālaṁ samāhitaḥ
tathā namata yūyaṁ ca
yo ’nyathā me sa daṇḍa-bhāk
10.64.43
brāhmaṇārtho hy apahṛto
hartāraṁ pātayaty adhaḥ
ajānantam api hy enaṁ
nṛgaṁ brāhmaṇa-gaur iva
10.64.44
evaṁ viśrāvya bhagavān
mukundo dvārakaukasaḥ
pāvanaḥ sarva-lokānāṁ
viveśa nija-mandiram
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library