Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 10 - The Summum Bonum Canto 10 - La Verdad Suprema
>>
<<
59 - The Killing of the Demon Naraka
>>
<<
59 - La muerte del demonio Naraka
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
10.59.1
śrī-rājovāca yathā hato bhagavatā
bhaumo yene ca tāḥ striyaḥ
niruddhā etad ācakṣva
vikramaṁ śārṅga-dhanvanaḥ
10.59.2-3
śrī-śuka uvāca
indreṇa hṛta-chatreṇa
hṛta-kuṇḍala-bandhunā
hṛtāmarādri-sthānena
jñāpito bhauma-ceṣṭitam
sa-bhāryo garuḍārūḍhaḥ
prāg-jyotiṣa-puraṁ yayau
giri-durgaiḥ śastra-durgair
jalāgny-anila-durgamam
mura-pāśāyutair ghorair
dṛḍhaiḥ sarvata āvṛtam
10.59.4
gadayā nirbibhedādrīn
śastra-durgāṇi sāyakaiḥ
cakreṇāgniṁ jalaṁ vāyuṁ
mura-pāśāṁs tathāsinā
10.59.5
śaṅkha-nādena yantrāṇi
hṛdayāni manasvinām
prākāraṁ gadayā gurvyā
nirbibheda gadādharaḥ
10.59.6
pāñcajanya-dhvaniṁ śrutvā
yugāntaśani-bhīṣaṇam
muraḥ śayāna uttasthau
daityaḥ pañca-śirā jalāt
10.59.7
tri-śūlam udyamya su-durnirīkṣaṇo
yugānta-sūryānala-rocir ulbaṇaḥ
grasaṁs tri-lokīm iva pañcabhir mukhair
abhyadravat tārkṣya-sutaṁ yathoragaḥ
10.59.8
āvidhya śūlaṁ tarasā garutmate
nirasya vaktrair vyanadat sa pañcabhiḥ
sa rodasī sarva-diśo ’mbaraṁ mahān
āpūrayann aṇḍa-kaṭāham āvṛṇot
10.59.9
tadāpatad vai tri-śikhaṁ garutmate
hariḥ śarābhyām abhinat tridhojasā
mukheṣu taṁ cāpi śarair atāḍayat
tasmai gadāṁ so ’pi ruṣā vyamuñcata
10.59.10
tām āpatantīṁ gadayā gadāṁ mṛdhe
gadāgrajo nirbibhide sahasradhā
udyamya bāhūn abhidhāvato ’jitaḥ
śirāṁsi cakreṇa jahāra līlayā
10.59.11
vyasuḥ papātāmbhasi kṛtta-śīrṣo
nikṛtta-śṛṅgo ’drir ivendra-tejasā
tasyātmajāḥ sapta pitur vadhāturāḥ
pratikriyāmarṣa-juṣaḥ samudyatāḥ
10.59.12
tāmro ’ntarikṣaḥ śravaṇo vibhāvasur
vasur nabhasvān aruṇaś ca saptamaḥ
pīṭhaṁ puraskṛtya camū-patiṁ mṛdhe
bhauma-prayuktā niragan dhṛtāyudhāḥ
10.59.13
prāyuñjatāsādya śarān asīn gadāḥ
śakty-ṛṣṭi-śūlāny ajite ruṣolbaṇāḥ
tac-chastra-kūṭaṁ bhagavān sva-mārgaṇair
amogha-vīryas tilaśaś cakarta ha
10.59.14
tān pīṭha-mukhyān anayad yama-kṣayaṁ
nikṛtta-śīrṣoru-bhujāṅghri-varmaṇaḥ
svānīka-pān acyuta-cakra-sāyakais
tathā nirastān narako dharā-sutaḥ
nirīkṣya durmarṣaṇa āsravan-madair
gajaiḥ payodhi-prabhavair nirākramāt
10.59.15
dṛṣṭvā sa-bhāryaṁ garuḍopari sthitaṁ
sūryopariṣṭāt sa-taḍid ghanaṁ yathā
kṛṣṇaṁ sa tasmai vyasṛjac chata-ghnīṁ
yodhāś ca sarve yugapac ca vivyadhuḥ
10.59.16
tad bhauma-sainyaṁ bhagavān gadāgrajo
vicitra-vājair niśitaiḥ śilīmukhaiḥ
nikṛtta-bāhūru-śirodhra-vigrahaṁ
cakāra tarhy eva hatāśva-kuñjaram
10.59.17-19
yāni yodhaiḥ prayuktāni
śastrāstrāṇi kurūdvaha
haris tāny acchinat tīkṣṇaiḥ
śarair ekaikaśas trībhiḥ
uhyamānaḥ suparṇena
pakṣābhyāṁ nighnatā gajān
gurutmatā hanyamānās
tuṇḍa-pakṣa-nakher gajāḥ
puram evāviśann ārtā
narako yudhy ayudhyata
10.59.20
dṛṣṭvā vidrāvitaṁ sainyaṁ
garuḍenārditaṁ svakaṁ
taṁ bhaumaḥ prāharac chaktyā
vajraḥ pratihato yataḥ
nākampata tayā viddho
mālāhata iva dvipaḥ
10.59.21
śūlaṁ bhaumo ’cyutaṁ hantum
ādade vitathodyamaḥ
tad-visargāt pūrvam eva
narakasya śiro hariḥ
apāharad gaja-sthasya
cakreṇa kṣura-neminā
10.59.22
sa-kuṇḍalaṁ cāru-kirīṭa-bhūṣaṇaṁ
babhau pṛthivyāṁ patitam samujjvalam
ha heti sādhv ity ṛṣayaḥ sureśvarā
mālyair mukundaṁ vikiranta īdire
10.59.23
tataś ca bhūḥ kṛṣṇam upetya kuṇḍale
pratapta-jāmbūnada-ratna-bhāsvare
sa-vaijayantyā vana-mālayārpayat
prācetasaṁ chatram atho mahā-maṇim
10.59.24
astauṣīd atha viśveśaṁ
devī deva-varārcitam
prāñjaliḥ praṇatā rājan
bhakti-pravaṇayā dhiyā
10.59.25
bhūmir uvāca
namas te deva-deveśa
śaṅkha-cakra-gadā-dhara
bhaktecchopātta-rūpāya
paramātman namo ’stu te
10.59.26
namaḥ paṅkaja-nābhāya
namaḥ paṅkaja-māline
namaḥ paṅkaja-netrāya
namas te paṅkajāṅghraye
10.59.27
namo bhagavate tubhyaṁ
vāsudevāya viṣṇave
puruṣāyādi-bījāya
pūrṇa-bodhāya te namaḥ
10.59.28
ajāya janayitre ’sya
brahmaṇe ’nanta-śaktaye
parāvarātman bhūtātman
paramātman namo ’stu te
10.59.29
tvaṁ vai sisṛkṣur aja utkaṭaṁ prabho
tamo nirodhāya bibharṣy asaṁvṛtaḥ
sthānāya sattvaṁ jagato jagat-pate
kālaḥ pradhānaṁ puruṣo bhavān paraḥ
10.59.30
ahaṁ payo jyotir athānilo nabho
mātrāṇi devā mana indriyāṇi
kartā mahān ity akhilaṁ carācaraṁ
tvayy advitīye bhagavan ayaṁ bhramaḥ
10.59.31
tasyātmajo ’yaṁ tava pāda-paṅkajaṁ
bhītaḥ prapannārti-haropasāditaḥ
tat pālayainaṁ kuru hasta-paṅkajaṁ
śirasy amuṣyākhila-kalmaṣāpaham
10.59.32
śrī-śuka uvāca
iti bhūmy-arthito vāgbhir
bhagavān bhakti-namrayā
dattvābhayaṁ bhauma-gṛham
prāviśat sakalarddhimat
10.59.33
tatra rājanya-kanyānāṁ
ṣaṭ-sahasrādhikāyutam
bhaumāhṛtānāṁ vikramya
rājabhyo dadṛśe hariḥ
10.59.34
tam praviṣṭaṁ striyo vīkṣya
nara-varyaṁ vimohitāḥ
manasā vavrire ’bhīṣṭaṁ
patiṁ daivopasāditam
10.59.35
bhūyāt patir ayaṁ mahyaṁ
dhātā tad anumodatām
iti sarvāḥ pṛthak kṛṣṇe
bhāvena hṛdayaṁ dadhuḥ
10.59.36
tāḥ prāhiṇod dvāravatīṁ
su-mṛṣṭa-virajo-’mbarāḥ
nara-yānair mahā-kośān
rathāśvān draviṇaṁ mahāt
10.59.37
airāvata-kulebhāṁś ca
catur-dantāṁs tarasvinaḥ
pāṇḍurāṁś ca catuḥ-ṣaṣṭiṁ
prerayām āsa keśavaḥ
10.59.38-39
gatvā surendra-bhavanaṁ
dattvādityai ca kuṇḍale
pūjitas tridaśendreṇa
mahendryāṇyā ca sa-priyaḥ
codito bhāryayotpāṭya
pārījātaṁ garutmati
āropya sendrān vibudhān
nirjityopānayat puram
10.59.40
sthāpitaḥ satyabhāmāyā
gṛhodyānopaśobhanaḥ
anvagur bhramarāḥ svargāt
tad-gandhāsava-lampaṭāḥ
10.59.41
yayāca ānamya kirīṭa-koṭibhiḥ
pādau spṛśann acyutam artha-sādhanam
siddhārtha etena vigṛhyate mahān
aho surāṇāṁ ca tamo dhig āḍhyatām
10.59.42
atho muhūrta ekasmin
nānāgāreṣu tāḥ striyaḥ
yathopayeme bhagavān
tāvad-rūpa-dharo ’vyayaḥ
10.59.43
gṛheṣu tāsām anapāyy atarka-kṛn
nirasta-sāmyātiśayeṣv avasthitaḥ
reme ramābhir nija-kāma-sampluto
yathetaro gārhaka-medhikāṁś caran
10.59.44
itthaṁ ramā-patim avāpya patiṁ striyas tā
brahmādayo ’pi na viduḥ padavīṁ yadīyām
bhejur mudāviratam edhitayānurāga
hāsāvaloka-nava-saṅgama-jalpa-lajjāḥ
10.59.45
pratyudgamāsana-varārhaṇa-pada-śauca-
tāmbūla-viśramaṇa-vījana-gandha-mālyaiḥ
keśa-prasāra-śayana-snapanopahāryaiḥ
dāsī-śatā api vibhor vidadhuḥ sma dāsyam
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library