Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 10 - The Summum Bonum — Canto 10 - La Verdad Suprema >>
<< 58 - Kṛṣṇa Marries Five Princesses >>
<< 58 - Kṛṣṇa se casa con cinco princesas >>

10.58.1śrī-śuka uvāca ekadā pāṇḍavān draṣṭuṁ pratītān puruṣottamaḥ indraprasthaṁ gataḥ śṛīmān yuyudhānādibhir vṛtaḥ
10.58.2dṛṣṭvā tam āgataṁ pārthā mukundam akhileśvaram uttasthur yugapad vīrāḥ prāṇā mukhyam ivāgatam
10.58.3pariṣvajyācyutaṁ vīrā aṅga-saṅga-hatainasaḥ sānurāga-smitaṁ vaktraṁ vīkṣya tasya mudaṁ yayuḥ
10.58.4yudhiṣṭhirasya bhīmasya kṛtvā pādābhivandanam phālgunaṁ parirabhyātha yamābhyāṁ cābhivanditaḥ
10.58.5paramāsana āsīnaṁ kṛṣṇā kṛṣṇam aninditā navoḍhā vrīḍitā kiñcic chanair etyābhyavandata
10.58.6tathaiva sātyakiḥ pārthaiḥ pūjitaś cābhivanditaḥ niṣasādāsane ’nye ca pūjitāḥ paryupāsata
10.58.7pṛthām samāgatya kṛtābhivādanas tayāti-hārdārdra-dṛśābhirambhitaḥ āpṛṣṭavāṁs tāṁ kuśalaṁ saha-snuṣāṁ pitṛ-ṣvasāram paripṛṣṭa-bāndhavaḥ
10.58.8tam āha prema-vaiklavya- ruddha-kaṇṭhāśru-locanā smarantī tān bahūn kleśān kleśāpāyātma-darśanam
10.58.9tadaiva kuśalaṁ no ’bhūt sa-nāthās te kṛtā vayam jñatīn naḥ smaratā kṛṣṇa bhrātā me preṣitas tvayā
10.58.10na te ’sti sva-para-bhrāntir viśvasya suhṛd-ātmanaḥ tathāpi smaratāṁ śaśvat kleśān haṁsi hṛdi sthitaḥ
10.58.11yudhiṣṭhira uvāca kiṁ na ācaritaṁ śreyo na vedāham adhīśvara yogeśvarāṇāṁ durdarśo yan no dṛṣṭaḥ ku-medhasām
10.58.12iti vai vārṣikān māsān rājñā so ’bhyarthitaḥ sukham janayan nayanānandam indraprasthaukasāṁ vibhuḥ
10.58.13-14ekadā ratham āruhya vijayo vānara-dhvajam gāṇḍīvaṁ dhanur ādāya tūṇau cākṣaya-sāyakau sākaṁ kṛṣṇena sannaddho vihartuṁ vipinaṁ mahat bahu-vyāla-mṛgākīrṇaṁ prāviśat para-vīra-hā
10.58.15tatrāvidhyac charair vyāghrān śūkarān mahiṣān rurūn śarabhān gavayān khaḍgān hariṇān śaśa-śallakān
10.58.16tān ninyuḥ kiṅkarā rājñe medhyān parvaṇy upāgate tṛṭ-parītaḥ pariśrānto bibhatsur yamunām agāt
10.58.17tatropaspṛśya viśadaṁ pītvā vāri mahā-rathau kṛṣṇau dadṛśatuḥ kanyāṁ carantīṁ cāru-darśanām
10.58.18tām āsādya varārohāṁ su-dvijāṁ rucirānanām papraccha preṣitaḥ sakhyā phālgunaḥ pramadottamām
10.58.19kā tvaṁ kasyāsi su-śroṇi kuto vā kiṁ cikīrṣasi manye tvāṁ patim icchantīṁ sarvaṁ kathaya śobhane
10.58.20śrī-kālindy uvāca ahaṁ devasya savitur duhitā patim icchatī viṣṇuṁ vareṇyaṁ vara-daṁ tapaḥ paramam āsthitaḥ
10.58.21nānyaṁ patiṁ vṛṇe vīra tam ṛte śrī-niketanam tuṣyatāṁ me sa bhagavān mukundo ’nātha-saṁśrayaḥ
10.58.22kālindīti samākhyātā vasāmi yamunā-jale nirmite bhavane pitrā yāvad acyuta-darśanam
10.58.23tathāvadad guḍākeśo vāsudevāya so ’pi tām ratham āropya tad-vidvān dharma-rājam upāgamat
10.58.24yadaiva kṛṣṇaḥ sandiṣṭaḥ pārthānāṁ paramādbutam kārayām āsa nagaraṁ vicitraṁ viśvakarmaṇā
10.58.25bhagavāṁs tatra nivasan svānāṁ priya-cikīrṣayā agnaye khāṇḍavaṁ dātum arjunasyāsa sārathiḥ
10.58.26so ’gnis tuṣṭo dhanur adād dhayān śvetān rathaṁ nṛpa arjunāyākṣayau tūṇau varma cābhedyam astribhiḥ
10.58.27mayaś ca mocito vahneḥ sabhāṁ sakhya upāharat yasmin duryodhanasyāsīj jala-sthala-dṛśi-bhramaḥ
10.58.28sa tena samanujñātaḥ suhṛdbhiś cānumoditaḥ āyayau dvārakāṁ bhūyaḥ sātyaki-pramakhair vṛtaḥ
10.58.29athopayeme kālindīṁ su-puṇya-rtv-ṛkṣa ūrjite vitanvan paramānandaṁ svānāṁ parama-maṅgalaḥ
10.58.30vindyānuvindyāv āvantyau duryodhana-vaśānugau svayaṁvare sva-bhaginīṁ kṛṣṇe saktāṁ nyaṣedhatām
10.58.31rājādhidevyās tanayāṁ mitravindāṁ pitṛ-ṣvasuḥ prasahya hṛtavān kṛṣṇo rājan rājñāṁ prapaśyatām
10.58.32nagnajin nāma kauśalya āsīd rājāti-dhārmikaḥ tasya satyābhavat kanyā devī nāgnajitī nṛpa
10.58.33na tāṁ śekur nṛpā voḍhum ajitvā sapta-go-vṛṣān tīkṣṇa-śṛṅgān su-durdharṣān vīrya-gandhāsahān khalān
10.58.34tāṁ śrutvā vṛṣa-jil-labhyāṁ bhagavān sātvatāṁ patiḥ jagāma kauśalya-puraṁ sainyena mahatā vṛtaḥ
10.58.35sa kośala-patiḥ prītaḥ pratyutthānāsanādibhiḥ arhaṇenāpi guruṇā pūjayan pratinanditaḥ
10.58.36varaṁ vilokyābhimataṁ samāgataṁ narendra-kanyā cakame ramā-patim bhūyād ayaṁ me patir āśiṣo ’nalaḥ karotu satyā yadi me dhṛto vrataḥ
10.58.37yat-pāda-paṅkaja-rajaḥ śirasā bibharti śṛīr abya-jaḥ sa-giriśaḥ saha loka-pālaiḥ līlā-tanuḥ sva-kṛta-setu-parīpsayā yaḥ kāle ’dadhat sa bhagavān mama kena tuṣyet
10.58.38arcitaṁ punar ity āha nārāyaṇa jagat-pate ātmānandena pūrṇasya karavāṇi kim alpakaḥ
10.58.39śrī-śuka uvāca tam āha bhagavān hṛṣṭaḥ kṛtāsana-parigrahaḥ megha-gambhīrayā vācā sa-smitaṁ kuru-nandana
10.58.40śrī-bhagavān uvāca narendra yācñā kavibhir vigarhitā rājanya-bandhor nija-dharma-vartinaḥ tathāpi yāce tava sauhṛdecchayā kanyāṁ tvadīyāṁ na hi śulka-dā vayam
10.58.41śrī-rājovāca ko ’nyas te ’bhyadhiko nātha kanyā-vara ihepsitaḥ guṇaika-dhāmno yasyāṅge śrīr vasaty anapāyinī
10.58.42kintv asmābhiḥ kṛtaḥ pūrvaṁ samayaḥ sātvatarṣabha puṁsāṁ vīrya-parīkṣārthaṁ kanyā-vara-parīpsayā
10.58.43saptaite go-vṛṣā vīra durdāntā duravagrahāḥ etair bhagnāḥ su-bahavo bhinna-gātrā nṛpātmajāḥ
10.58.44yad ime nigṛhītāḥ syus tvayaiva yadu-nandana varo bhavān abhimato duhitur me śriyaḥ-pate
10.58.45evaṁ samayam ākarṇya baddhvā parikaraṁ prabhuḥ ātmānaṁ saptadhā kṛtvā nyagṛhṇāl līlayaiva tān
10.58.46baddhvā tān dāmabhiḥ śaurir bhagna-darpān hataujasaḥ vyakarsal līlayā baddhān bālo dāru-mayān yathā
10.58.47tataḥ prītaḥ sutāṁ rājā dadau kṛṣṇāya vismitaḥ tāṁ pratyagṛhṇād bhagavān vidhi-vat sadṛśīṁ prabhuḥ
10.58.48rāja-patnyaś ca duhituḥ kṛṣṇaṁ labdhvā priyaṁ patim lebhire paramānandaṁ jātaś ca paramotsavaḥ
10.58.49śaṅkha-bhery-ānakā nedur gīta-vādya-dvijāśiṣaḥ narā nāryaḥ pramuditāḥ suvāsaḥ-srag-alaṅkṛtāḥ
10.58.50-51daśa-dhenu-sahasrāṇi pāribarham adād vibhuḥ yuvatīnāṁ tri-sāhasraṁ niṣka-grīva-suvāsasam nava-nāga-sahasrāṇi nāgāc chata-guṇān rathān rathāc chata-guṇān aśvān aśvāc chata-guṇān narān
10.58.52dampatī ratham āropya mahatyā senayā vṛtau sneha-praklinna-hṛdayo yāpayām āsa kośalaḥ
10.58.53śrutvaitad rurudhur bhūpā nayantaṁ pathi kanyakām bhagna-vīryāḥ su-durmarṣā yadubhir go-vṛṣaiḥ purā
10.58.54tān asyataḥ śara-vrātān bandhu-priya-kṛd arjunaḥ gāṇḍīvī kālayām āsa siṁhaḥ kṣudra-mṛgān iva
10.58.55pāribarham upāgṛhya dvārakām etya satyayā reme yadūnām ṛṣabho bhagavān devakī-sutaḥ
10.58.56śrutakīrteḥ sutāṁ bhadrāṁ upayeme pitṛ-ṣvasuḥ kaikeyīṁ bhrātṛbhir dattāṁ kṛṣṇaḥ santardanādibhiḥ
10.58.57sutāṁ ca madrādhipater lakṣmaṇāṁ lakṣaṇair yatām svayaṁvare jahāraikaḥ sa suparṇaḥ sudhām iva
10.58.58anyāś caivaṁ-vidhā bhāryāḥ kṛṣṇasyāsan sahasraśaḥ bhaumaṁ hatvā tan-nirodhād āhṛtāś cāru-darśanāḥ
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library