Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 10 - The Summum Bonum Canto 10 - La Verdad Suprema
>>
<<
57 - Satrājit Murdered, the Jewel Returned
>>
<<
57 - Satrājit asesinado, la joya regresa
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
10.57.1
śrī-bādarāyaṇir uvāca
vijñātārtho ’pi govindo
dagdhān ākarṇya pāṇḍavān
kuntīṁ ca kulya-karaṇe
saha-rāmo yayau kurūn
10.57.2
bhīṣmaṁ kṛpaṁ sa viduraṁ
gāndhārīṁ droṇam eva ca
tulya-duḥkhau ca saṅgamya
hā kaṣṭam iti hocatuḥ
10.57.3
labdhvaitad antaraṁ rājan
śatadhanvānam ūcatuḥ
akrūra-kṛtavarmāṇau
maniḥ kasmān na gṛhyate
10.57.4
yo ’smabhyaṁ sampratiśrutya
kanyā-ratnaṁ vigarhya naḥ
kṛṣṇāyādān na satrājit
kasmād bhrātaram anviyāt
10.57.5
evaṁ bhinna-matis tābhyāṁ
satrājitam asattamaḥ
śayānam avadhīl lobhāt
sa pāpaḥ kṣīṇa jīvitaḥ
10.57.6
strīṇāṁ vikrośamānānāṁ
krandantīnām anātha-vat
hatvā paśūn saunika-van
maṇim ādāya jagmivān
10.57.7
satyabhāmā ca pitaraṁ
hataṁ vīkṣya śucārpitā
vyalapat tāta tāteti
hā hatāsmīti muhyatī
10.57.8
taila-droṇyāṁ mṛtaṁ prāsya
jagāma gajasāhvayam
kṛṣṇāya viditārthāya
taptācakhyau pitur vadham
10.57.9
tad ākarṇyeśvarau rājann
anusṛtya nṛ-lokatām
aho naḥ paramaṁ kaṣṭam
ity asrākṣau vilepatuḥ
10.57.10
āgatya bhagavāṁs tasmāt
sa-bhāryaḥ sāgrajaḥ puram
śatadhanvānam ārebhe
hantuṁ hartuṁ maṇiṁ tataḥ
10.57.11
so ’pi kṛtodyamaṁ jñātvā
bhītaḥ prāṇa-parīpsayā
sāhāyye kṛtavarmāṇam
ayācata sa cābravīt
10.57.12-13
nāham īsvarayoḥ kuryāṁ
helanaṁ rāma-kṛṣṇayoḥ
ko nu kṣemāya kalpeta
tayor vṛjinam ācaran
kaṁsaḥ sahānugo ’pīto
yad-dveṣāt tyājitaḥ śriyā
jarāsandhaḥ saptadaśa-
saṁyugād viratho gataḥ
10.57.14
pratyākhyātaḥ sa cākrūraṁ
pārṣṇi-grāham ayācata
so ’py āha ko virudhyeta
vidvān īśvarayor balam
10.57.15
ya idaṁ līlayā viśvaṁ
sṛjaty avati hanti ca
ceṣṭāṁ viśva-sṛjo yasya
na vidur mohitājayā
10.57.16
yaḥ sapta-hāyanaḥ śailam
utpāṭyaikena pāṇinā
dadhāra līlayā bāla
ucchilīndhram ivārbhakaḥ
10.57.17
namas tasmai bhagavate
kṛṣṇāyādbhuta-karmaṇe
anantāyādi-bhūtāya
kūṭa-sthāyātmane namaḥ
10.57.18
pratyākhyātaḥ sa tenāpi
śatadhanvā mahā-maṇim
tasmin nyasyāśvam āruhya
śata-yojana-gaṁ yayau
10.57.19
garuḍa-dhvajam āruhya
rathaṁ rāma-janārdanau
anvayātāṁ mahā-vegair
aśvai rājan guru-druham
10.57.20
mithilāyām upavane
visṛjya patitaṁ hayam
padbhyām adhāvat santrastaḥ
kṛṣṇo ’py anvadravad ruṣā
10.57.21
padāter bhagavāṁs tasya
padātis tigma-neminā
cakreṇa śira utkṛtya
vāsasor vyacinon maṇim
10.57.22
alabdha-maṇir āgatya
kṛṣṇa āhāgrajāntikam
vṛthā hataḥ śatadhanur
maṇis tatra na vidyate
10.57.23
tata āha balo nūnaṁ
sa maṇiḥ śatadhanvanā
kasmiṁścit puruṣe nyastas
tam anveṣa puraṁ vraja
10.57.24
ahaṁ vaideham icchāmi
draṣṭuṁ priyatamaṁ mama
ity uktvā mithilāṁ rājan
viveśa yada-nandanaḥ
10.57.25
taṁ dṛṣṭvā sahasotthāya
maithilaḥ prīta-mānasaḥ
arhayāṁ āsa vidhi-vad
arhaṇīyaṁ samarhaṇaiḥ
10.57.26
uvāsa tasyāṁ katicin
mithilāyāṁ samā vibhuḥ
mānitaḥ prīti-yuktena
janakena mahātmanā
tato ’śikṣad gadāṁ kāle
dhārtarāṣṭraḥ suyodhanaḥ
10.57.27
keśavo dvārakām etya
nidhanaṁ śatadhanvanaḥ
aprāptiṁ ca maṇeḥ prāha
priyāyāḥ priya-kṛd vibhuḥ
10.57.28
tataḥ sa kārayām āsa
kriyā bandhor hatasya vai
sākaṁ suhṛdbhir bhagavān
yā yāḥ syuḥ sāmparāyikīḥ
10.57.29
akrūraḥ kṛtavarmā ca
śrutvā śatadhanor vadham
vyūṣatur bhaya-vitrastau
dvārakāyāḥ prayojakau
10.57.30
akrūre proṣite ’riṣṭāny
āsan vai dvārakaukasām
śārīrā mānasās tāpā
muhur daivika-bhautikāḥ
10.57.31
ity aṅgopadiśanty eke
vismṛtya prāg udāhṛtam
muni-vāsa-nivāse kiṁ
ghaṭetāriṣṭa-darśanam
10.57.32
deve ’varṣati kāśīśaḥ
śvaphalkāyāgatāya vai
sva-sutāṁ gāṇdinīṁ prādāt
tato ’varṣat sma kāśiṣu
10.57.33
tat-sutas tat-prabhāvo ’sāv
akrūro yatra yatra ha
devo ’bhivarṣate tatra
nopatāpā na mārīkāḥ
10.57.34
iti vṛddha-vacaḥ śrutvā
naitāvad iha kāraṇam
iti matvā samānāyya
prāhākrūraṁ janārdanaḥ
10.57.35-36
pūjayitvābhibhāṣyainaṁ
kathayitvā priyāḥ kathāḥ
vijñātākhila-citta jñaḥ
smayamāna uvāca ha
nanu dāna-pate nyastas
tvayy āste śatadhanvanā
syamantako maniḥ śrīmān
viditaḥ pūrvam eva naḥ
10.57.37
satrājito ’napatyatvād
gṛhṇīyur duhituḥ sutāḥ
dāyaṁ ninīyāpaḥ piṇḍān
vimucyarṇaṁ ca śeṣitam
10.57.38-39
tathāpi durdharas tv anyais
tvayy āstāṁ su-vrate maṇiḥ
kintu mām agrajaḥ samyaṅ
na pratyeti maṇiṁ prati
darśayasva mahā-bhāga
bandhūnāṁ śāntim āvaha
avyucchinnā makhās te ’dya
vartante rukma-vedayaḥ
10.57.40
evaṁ sāmabhir ālabdhaḥ
śvaphalka-tanayo maṇim
ādāya vāsasācchannaḥ
dadau sūrya-sama-prabham
10.57.41
syamantakaṁ darśayitvā
jñātibhyo raja ātmanaḥ
vimṛjya maṇinā bhūyas
tasmai pratyarpayat prabhuḥ
10.57.42
yas tv etad bhagavata īśvarasya viṣṇor
vīryāḍhyaṁ vṛjina-haraṁ su-maṅgalaṁ ca
ākhyānaṁ paṭhati śṛṇoty anusmared vā
duṣkīrtiṁ duritam apohya yāti śāntim
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library