Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 10 - The Summum Bonum — Canto 10 - La Verdad Suprema >>
<< 57 - Satrājit Murdered, the Jewel Returned >>
<< 57 - Satrājit asesinado, la joya regresa >>

10.57.1śrī-bādarāyaṇir uvāca vijñātārtho ’pi govindo dagdhān ākarṇya pāṇḍavān kuntīṁ ca kulya-karaṇe saha-rāmo yayau kurūn
10.57.2bhīṣmaṁ kṛpaṁ sa viduraṁ gāndhārīṁ droṇam eva ca tulya-duḥkhau ca saṅgamya hā kaṣṭam iti hocatuḥ
10.57.3labdhvaitad antaraṁ rājan śatadhanvānam ūcatuḥ akrūra-kṛtavarmāṇau maniḥ kasmān na gṛhyate
10.57.4yo ’smabhyaṁ sampratiśrutya kanyā-ratnaṁ vigarhya naḥ kṛṣṇāyādān na satrājit kasmād bhrātaram anviyāt
10.57.5evaṁ bhinna-matis tābhyāṁ satrājitam asattamaḥ śayānam avadhīl lobhāt sa pāpaḥ kṣīṇa jīvitaḥ
10.57.6strīṇāṁ vikrośamānānāṁ krandantīnām anātha-vat hatvā paśūn saunika-van maṇim ādāya jagmivān
10.57.7satyabhāmā ca pitaraṁ hataṁ vīkṣya śucārpitā vyalapat tāta tāteti hā hatāsmīti muhyatī
10.57.8taila-droṇyāṁ mṛtaṁ prāsya jagāma gajasāhvayam kṛṣṇāya viditārthāya taptācakhyau pitur vadham
10.57.9tad ākarṇyeśvarau rājann anusṛtya nṛ-lokatām aho naḥ paramaṁ kaṣṭam ity asrākṣau vilepatuḥ
10.57.10āgatya bhagavāṁs tasmāt sa-bhāryaḥ sāgrajaḥ puram śatadhanvānam ārebhe hantuṁ hartuṁ maṇiṁ tataḥ
10.57.11so ’pi kṛtodyamaṁ jñātvā bhītaḥ prāṇa-parīpsayā sāhāyye kṛtavarmāṇam ayācata sa cābravīt
10.57.12-13nāham īsvarayoḥ kuryāṁ helanaṁ rāma-kṛṣṇayoḥ ko nu kṣemāya kalpeta tayor vṛjinam ācaran kaṁsaḥ sahānugo ’pīto yad-dveṣāt tyājitaḥ śriyā jarāsandhaḥ saptadaśa- saṁyugād viratho gataḥ
10.57.14pratyākhyātaḥ sa cākrūraṁ pārṣṇi-grāham ayācata so ’py āha ko virudhyeta vidvān īśvarayor balam
10.57.15ya idaṁ līlayā viśvaṁ sṛjaty avati hanti ca ceṣṭāṁ viśva-sṛjo yasya na vidur mohitājayā
10.57.16yaḥ sapta-hāyanaḥ śailam utpāṭyaikena pāṇinā dadhāra līlayā bāla ucchilīndhram ivārbhakaḥ
10.57.17namas tasmai bhagavate kṛṣṇāyādbhuta-karmaṇe anantāyādi-bhūtāya kūṭa-sthāyātmane namaḥ
10.57.18pratyākhyātaḥ sa tenāpi śatadhanvā mahā-maṇim tasmin nyasyāśvam āruhya śata-yojana-gaṁ yayau
10.57.19garuḍa-dhvajam āruhya rathaṁ rāma-janārdanau anvayātāṁ mahā-vegair aśvai rājan guru-druham
10.57.20mithilāyām upavane visṛjya patitaṁ hayam padbhyām adhāvat santrastaḥ kṛṣṇo ’py anvadravad ruṣā
10.57.21padāter bhagavāṁs tasya padātis tigma-neminā cakreṇa śira utkṛtya vāsasor vyacinon maṇim
10.57.22alabdha-maṇir āgatya kṛṣṇa āhāgrajāntikam vṛthā hataḥ śatadhanur maṇis tatra na vidyate
10.57.23tata āha balo nūnaṁ sa maṇiḥ śatadhanvanā kasmiṁścit puruṣe nyastas tam anveṣa puraṁ vraja
10.57.24ahaṁ vaideham icchāmi draṣṭuṁ priyatamaṁ mama ity uktvā mithilāṁ rājan viveśa yada-nandanaḥ
10.57.25taṁ dṛṣṭvā sahasotthāya maithilaḥ prīta-mānasaḥ arhayāṁ āsa vidhi-vad arhaṇīyaṁ samarhaṇaiḥ
10.57.26uvāsa tasyāṁ katicin mithilāyāṁ samā vibhuḥ mānitaḥ prīti-yuktena janakena mahātmanā tato ’śikṣad gadāṁ kāle dhārtarāṣṭraḥ suyodhanaḥ
10.57.27keśavo dvārakām etya nidhanaṁ śatadhanvanaḥ aprāptiṁ ca maṇeḥ prāha priyāyāḥ priya-kṛd vibhuḥ
10.57.28tataḥ sa kārayām āsa kriyā bandhor hatasya vai sākaṁ suhṛdbhir bhagavān yā yāḥ syuḥ sāmparāyikīḥ
10.57.29akrūraḥ kṛtavarmā ca śrutvā śatadhanor vadham vyūṣatur bhaya-vitrastau dvārakāyāḥ prayojakau
10.57.30akrūre proṣite ’riṣṭāny āsan vai dvārakaukasām śārīrā mānasās tāpā muhur daivika-bhautikāḥ
10.57.31ity aṅgopadiśanty eke vismṛtya prāg udāhṛtam muni-vāsa-nivāse kiṁ ghaṭetāriṣṭa-darśanam
10.57.32deve ’varṣati kāśīśaḥ śvaphalkāyāgatāya vai sva-sutāṁ gāṇdinīṁ prādāt tato ’varṣat sma kāśiṣu
10.57.33tat-sutas tat-prabhāvo ’sāv akrūro yatra yatra ha devo ’bhivarṣate tatra nopatāpā na mārīkāḥ
10.57.34iti vṛddha-vacaḥ śrutvā naitāvad iha kāraṇam iti matvā samānāyya prāhākrūraṁ janārdanaḥ
10.57.35-36pūjayitvābhibhāṣyainaṁ kathayitvā priyāḥ kathāḥ vijñātākhila-citta jñaḥ smayamāna uvāca ha nanu dāna-pate nyastas tvayy āste śatadhanvanā syamantako maniḥ śrīmān viditaḥ pūrvam eva naḥ
10.57.37satrājito ’napatyatvād gṛhṇīyur duhituḥ sutāḥ dāyaṁ ninīyāpaḥ piṇḍān vimucyarṇaṁ ca śeṣitam
10.57.38-39tathāpi durdharas tv anyais tvayy āstāṁ su-vrate maṇiḥ kintu mām agrajaḥ samyaṅ na pratyeti maṇiṁ prati darśayasva mahā-bhāga bandhūnāṁ śāntim āvaha avyucchinnā makhās te ’dya vartante rukma-vedayaḥ
10.57.40evaṁ sāmabhir ālabdhaḥ śvaphalka-tanayo maṇim ādāya vāsasācchannaḥ dadau sūrya-sama-prabham
10.57.41syamantakaṁ darśayitvā jñātibhyo raja ātmanaḥ vimṛjya maṇinā bhūyas tasmai pratyarpayat prabhuḥ
10.57.42yas tv etad bhagavata īśvarasya viṣṇor vīryāḍhyaṁ vṛjina-haraṁ su-maṅgalaṁ ca ākhyānaṁ paṭhati śṛṇoty anusmared vā duṣkīrtiṁ duritam apohya yāti śāntim
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library