Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 10 - The Summum Bonum — Canto 10 - La Verdad Suprema >>
<< 55 - The History of Pradyumna >>
<< 55 - La historia de Pradyumna >>

10.55.1śrī-śuka uvāca kāmas tu vāsudevāṁśo dagdhaḥ prāg rudra-manyunā dehopapattaye bhūyas tam eva pratyapadyata
10.55.2sa eva jāto vaidarbhyāṁ kṛṣṇa-vīrya-samudbhavaḥ pradyumna iti vikhyātaḥ sarvato ’navamaḥ pituḥ
10.55.3taṁ śambaraḥ kāma-rūpī hṛtvā tokam anirdaśam sa viditvātmanaḥ śatruṁ prāsyodanvaty agād gṛham
10.55.4taṁ nirjagāra balavān mīnaḥ so ’py aparaiḥ saha vṛto jālena mahatā gṛhīto matsya-jīvibhiḥ
10.55.5taṁ śambarāya kaivartā upājahrur upāyanam sūdā mahānasaṁ nītvā- vadyan sudhitinādbhutam
10.55.6dṛṣṭvā tad-udare bālam māyāvatyai nyavedayan nārado ’kathayat sarvaṁ tasyāḥ śaṅkita-cetasaḥ bālasya tattvam utpattiṁ matsyodara-niveśanam
10.55.7-8sā ca kāmasya vai patnī ratir nāma yaśasvinī patyur nirdagdha-dehasya dehotpattim pratīkṣatī nirūpitā śambareṇa sā sūdaudana-sādhane kāmadevaṁ śiśuṁ buddhvā cakre snehaṁ tadārbhake
10.55.9nāti-dīrgheṇa kālena sa kārṣṇi rūḍha-yauvanaḥ janayām āsa nārīṇāṁ vīkṣantīnāṁ ca vibhramam
10.55.10sā tam patiṁ padma-dalāyatekṣaṇaṁ pralamba-bāhuṁ nara-loka-sundaram sa-vrīḍa-hāsottabhita-bhruvekṣatī prītyopatasthe ratir aṅga saurataiḥ
10.55.11tām aha bhagavān kārṣṇir mātas te matir anyathā mātṛ-bhāvam atikramya vartase kāminī yathā
10.55.12ratir uvāca bhavān nārāyaṇa-sutaḥ śambareṇa hṛto gṛhāt ahaṁ te ’dhikṛtā patnī ratiḥ kāmo bhavān prabho
10.55.13eṣa tvānirdaśaṁ sindhāv akṣipac chambaro ’suraḥ matsyo ’grasīt tad-udarād itaḥ prāpto bhavān prabho
10.55.14tam imaṁ jahi durdharṣaṁ durjayaṁ śatrum ātmanaḥ māyā-śata-vidaṁ taṁ ca māyābhir mohanādibhiḥ
10.55.15parīśocati te mātā kurarīva gata-prajā putra-snehākulā dīnā vivatsā gaur ivāturā
10.55.16prabhāṣyaivaṁ dadau vidyāṁ pradyumnāya mahātmane māyāvatī mahā-māyāṁ sarva-māyā-vināśinīm
10.55.17sa ca śambaram abhyetya saṁyugāya samāhvayat aviṣahyais tam ākṣepaiḥ kṣipan sañjanayan kalim
10.55.18so ’dhikṣipto durvācobhiḥ padāhata ivoragaḥ niścakrāma gadā-pāṇir amarṣāt tāmra-locanaḥ
10.55.19gadām āvidhya tarasā pradyumnāya mahātmane prakṣipya vyanadan nādaṁ vajra-niṣpeṣa-niṣṭhuram
10.55.20tām āpatantīṁ bhagavān pradyumno gadayā gadām apāsya śatrave kruddhaḥ prāhiṇot sva-gadāṁ nṛpa
10.55.21sa ca māyāṁ samāśritya daiteyīṁ maya-darśitam mumuce ’stra-mayaṁ varṣaṁ kārṣṇau vaihāyaso ’suraḥ
10.55.22bādhyamāno ’stra-varṣeṇa raukmiṇeyo mahā-rathaḥ sattvātmikāṁ mahā-vidyāṁ sarva-māyopamardinīm
10.55.23tato gauhyaka-gāndharva- paiśācoraga-rākṣasīḥ prāyuṅkta śataśo daityaḥ kārṣṇir vyadhamayat sa tāḥ
10.55.24niśātam asim udyamya sa-kirīṭaṁ sa-kuṇḍalam śambarasya śiraḥ kāyāt tāmra-śmaśrv ojasāharat
10.55.25ākīryamāṇo divi-jaiḥ stuvadbhiḥ kusumotkaraiḥ bhāryayāmbara-cāriṇyā puraṁ nīto vihāyasā
10.55.26antaḥ-pura-varaṁ rājan lalanā-śata-saṅkulam viveśa patnyā gaganād vidyuteva balāhakaḥ
10.55.27-28taṁ dṛṣṭvā jalada-śyāmaṁ pīta-kauśeya-vāsasam pralamba-bāhuṁ tāmrākṣaṁ su-smitaṁ rucirānanam sv-alaṅkṛta-mukhāmbhojaṁ nīla-vakrālakālibhiḥ kṛṣṇaṁ matvā striyo hrītā nililyus tatra tatra ha
10.55.29avadhārya śanair īṣad vailakṣaṇyena yoṣitaḥ upajagmuḥ pramuditāḥ sa-strī ratnaṁ su-vismitāḥ
10.55.30atha tatrāsitāpāṅgī vaidarbhī valgu-bhāṣiṇī asmarat sva-sutaṁ naṣṭaṁ sneha-snuta-payodharā
10.55.31ko nv ayam nara-vaidūryaḥ kasya vā kamalekṣaṇaḥ dhṛtaḥ kayā vā jaṭhare keyaṁ labdhā tv anena vā
10.55.32mama cāpy ātmajo naṣṭo nīto yaḥ sūtikā-gṛhāt etat-tulya-vayo-rūpo yadi jīvati kutracit
10.55.33kathaṁ tv anena samprāptaṁ sārūpyaṁ śārṅga-dhanvanaḥ ākṛtyāvayavair gatyā svara-hāsāvalokanaiḥ
10.55.34sa eva vā bhaven nūnaṁ yo me garbhe dhṛto ’rbhakaḥ amuṣmin prītir adhikā vāmaḥ sphurati me bhujaḥ
10.55.35evaṁ mīmāṁsamaṇāyāṁ vaidarbhyāṁ devakī-sutaḥ devaky-ānakadundubhyām uttamaḥ-śloka āgamat
10.55.36vijñātārtho ’pi bhagavāṁs tūṣṇīm āsa janārdanaḥ nārado ’kathayat sarvaṁ śambarāharaṇādikam
10.55.37tac chrutvā mahad āścaryaṁ kṛṣṇāntaḥ-pura-yoṣitaḥ abhyanandan bahūn abdān naṣṭaṁ mṛtam ivāgatam
10.55.38devakī vasudevaś ca kṛṣṇa-rāmau tathā striyaḥ dampatī tau pariṣvajya rukmiṇī ca yayur mudam
10.55.39naṣṭaṁ pradyumnam āyātam ākarṇya dvārakaukasaḥ aho mṛta ivāyāto bālo diṣṭyeti hābruvan
10.55.40yaṁ vai muhuḥ pitṛ-sarūpa-nijeśa-bhāvās tan-mātaro yad abhajan raha-rūḍha-bhāvāḥ citraṁ na tat khalu ramāspada-bimba-bimbe kāme smare ’kṣa-viṣaye kim utānya-nāryaḥ
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library