Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 10 - The Summum Bonum Canto 10 - La Verdad Suprema
>>
<<
55 - The History of Pradyumna
>>
<<
55 - La historia de Pradyumna
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
10.55.1
śrī-śuka uvāca
kāmas tu vāsudevāṁśo
dagdhaḥ prāg rudra-manyunā
dehopapattaye bhūyas
tam eva pratyapadyata
10.55.2
sa eva jāto vaidarbhyāṁ
kṛṣṇa-vīrya-samudbhavaḥ
pradyumna iti vikhyātaḥ
sarvato ’navamaḥ pituḥ
10.55.3
taṁ śambaraḥ kāma-rūpī
hṛtvā tokam anirdaśam
sa viditvātmanaḥ śatruṁ
prāsyodanvaty agād gṛham
10.55.4
taṁ nirjagāra balavān
mīnaḥ so ’py aparaiḥ saha
vṛto jālena mahatā
gṛhīto matsya-jīvibhiḥ
10.55.5
taṁ śambarāya kaivartā
upājahrur upāyanam
sūdā mahānasaṁ nītvā-
vadyan sudhitinādbhutam
10.55.6
dṛṣṭvā tad-udare bālam
māyāvatyai nyavedayan
nārado ’kathayat sarvaṁ
tasyāḥ śaṅkita-cetasaḥ
bālasya tattvam utpattiṁ
matsyodara-niveśanam
10.55.7-8
sā ca kāmasya vai patnī
ratir nāma yaśasvinī
patyur nirdagdha-dehasya
dehotpattim pratīkṣatī
nirūpitā śambareṇa
sā sūdaudana-sādhane
kāmadevaṁ śiśuṁ buddhvā
cakre snehaṁ tadārbhake
10.55.9
nāti-dīrgheṇa kālena
sa kārṣṇi rūḍha-yauvanaḥ
janayām āsa nārīṇāṁ
vīkṣantīnāṁ ca vibhramam
10.55.10
sā tam patiṁ padma-dalāyatekṣaṇaṁ
pralamba-bāhuṁ nara-loka-sundaram
sa-vrīḍa-hāsottabhita-bhruvekṣatī
prītyopatasthe ratir aṅga saurataiḥ
10.55.11
tām aha bhagavān kārṣṇir
mātas te matir anyathā
mātṛ-bhāvam atikramya
vartase kāminī yathā
10.55.12
ratir uvāca
bhavān nārāyaṇa-sutaḥ
śambareṇa hṛto gṛhāt
ahaṁ te ’dhikṛtā patnī
ratiḥ kāmo bhavān prabho
10.55.13
eṣa tvānirdaśaṁ sindhāv
akṣipac chambaro ’suraḥ
matsyo ’grasīt tad-udarād
itaḥ prāpto bhavān prabho
10.55.14
tam imaṁ jahi durdharṣaṁ
durjayaṁ śatrum ātmanaḥ
māyā-śata-vidaṁ taṁ ca
māyābhir mohanādibhiḥ
10.55.15
parīśocati te mātā
kurarīva gata-prajā
putra-snehākulā dīnā
vivatsā gaur ivāturā
10.55.16
prabhāṣyaivaṁ dadau vidyāṁ
pradyumnāya mahātmane
māyāvatī mahā-māyāṁ
sarva-māyā-vināśinīm
10.55.17
sa ca śambaram abhyetya
saṁyugāya samāhvayat
aviṣahyais tam ākṣepaiḥ
kṣipan sañjanayan kalim
10.55.18
so ’dhikṣipto durvācobhiḥ
padāhata ivoragaḥ
niścakrāma gadā-pāṇir
amarṣāt tāmra-locanaḥ
10.55.19
gadām āvidhya tarasā
pradyumnāya mahātmane
prakṣipya vyanadan nādaṁ
vajra-niṣpeṣa-niṣṭhuram
10.55.20
tām āpatantīṁ bhagavān
pradyumno gadayā gadām
apāsya śatrave kruddhaḥ
prāhiṇot sva-gadāṁ nṛpa
10.55.21
sa ca māyāṁ samāśritya
daiteyīṁ maya-darśitam
mumuce ’stra-mayaṁ varṣaṁ
kārṣṇau vaihāyaso ’suraḥ
10.55.22
bādhyamāno ’stra-varṣeṇa
raukmiṇeyo mahā-rathaḥ
sattvātmikāṁ mahā-vidyāṁ
sarva-māyopamardinīm
10.55.23
tato gauhyaka-gāndharva-
paiśācoraga-rākṣasīḥ
prāyuṅkta śataśo daityaḥ
kārṣṇir vyadhamayat sa tāḥ
10.55.24
niśātam asim udyamya
sa-kirīṭaṁ sa-kuṇḍalam
śambarasya śiraḥ kāyāt
tāmra-śmaśrv ojasāharat
10.55.25
ākīryamāṇo divi-jaiḥ
stuvadbhiḥ kusumotkaraiḥ
bhāryayāmbara-cāriṇyā
puraṁ nīto vihāyasā
10.55.26
antaḥ-pura-varaṁ rājan
lalanā-śata-saṅkulam
viveśa patnyā gaganād
vidyuteva balāhakaḥ
10.55.27-28
taṁ dṛṣṭvā jalada-śyāmaṁ
pīta-kauśeya-vāsasam
pralamba-bāhuṁ tāmrākṣaṁ
su-smitaṁ rucirānanam
sv-alaṅkṛta-mukhāmbhojaṁ
nīla-vakrālakālibhiḥ
kṛṣṇaṁ matvā striyo hrītā
nililyus tatra tatra ha
10.55.29
avadhārya śanair īṣad
vailakṣaṇyena yoṣitaḥ
upajagmuḥ pramuditāḥ
sa-strī ratnaṁ su-vismitāḥ
10.55.30
atha tatrāsitāpāṅgī
vaidarbhī valgu-bhāṣiṇī
asmarat sva-sutaṁ naṣṭaṁ
sneha-snuta-payodharā
10.55.31
ko nv ayam nara-vaidūryaḥ
kasya vā kamalekṣaṇaḥ
dhṛtaḥ kayā vā jaṭhare
keyaṁ labdhā tv anena vā
10.55.32
mama cāpy ātmajo naṣṭo
nīto yaḥ sūtikā-gṛhāt
etat-tulya-vayo-rūpo
yadi jīvati kutracit
10.55.33
kathaṁ tv anena samprāptaṁ
sārūpyaṁ śārṅga-dhanvanaḥ
ākṛtyāvayavair gatyā
svara-hāsāvalokanaiḥ
10.55.34
sa eva vā bhaven nūnaṁ
yo me garbhe dhṛto ’rbhakaḥ
amuṣmin prītir adhikā
vāmaḥ sphurati me bhujaḥ
10.55.35
evaṁ mīmāṁsamaṇāyāṁ
vaidarbhyāṁ devakī-sutaḥ
devaky-ānakadundubhyām
uttamaḥ-śloka āgamat
10.55.36
vijñātārtho ’pi bhagavāṁs
tūṣṇīm āsa janārdanaḥ
nārado ’kathayat sarvaṁ
śambarāharaṇādikam
10.55.37
tac chrutvā mahad āścaryaṁ
kṛṣṇāntaḥ-pura-yoṣitaḥ
abhyanandan bahūn abdān
naṣṭaṁ mṛtam ivāgatam
10.55.38
devakī vasudevaś ca
kṛṣṇa-rāmau tathā striyaḥ
dampatī tau pariṣvajya
rukmiṇī ca yayur mudam
10.55.39
naṣṭaṁ pradyumnam āyātam
ākarṇya dvārakaukasaḥ
aho mṛta ivāyāto
bālo diṣṭyeti hābruvan
10.55.40
yaṁ vai muhuḥ pitṛ-sarūpa-nijeśa-bhāvās
tan-mātaro yad abhajan raha-rūḍha-bhāvāḥ
citraṁ na tat khalu ramāspada-bimba-bimbe
kāme smare ’kṣa-viṣaye kim utānya-nāryaḥ
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library