Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 10 - The Summum Bonum — Canto 10 - La Verdad Suprema >>
<< 53 - Kṛṣṇa Kidnaps Rukmiṇī >>
<< 53 - Kṛṣṇa rapta a Rukmiṇī >>

10.53.1śrī-śuka uvāca vaidarbhyāḥ sa tu sandeśaṁ niśamya yadu-nandanaḥ pragṛhya pāṇinā pāṇiṁ prahasann idam abravīt
10.53.2śrī-bhagavān uvāca tathāham api tac-citto nidrāṁ ca na labhe niśi vedāham rukmiṇā dveṣān mamodvāho nivāritaḥ
10.53.3tām ānayiṣya unmathya rājanyāpasadān mṛdhe mat-parām anavadyāṅgīm edhaso ’gni-śikhām iva
10.53.4śrī-śuka uvāca udvāharkṣaṁ ca vijñāya rukmiṇyā madhusūdanaḥ rathaḥ saṁyujyatām āśu dārukety āha sārathim
10.53.5sa cāśvaiḥ śaibya-sugrīva- meghapuṣpa-balāhakaiḥ yuktaṁ ratham upānīya tasthau prāñjalir agrataḥ
10.53.6āruhya syandanaṁ śaurir dvijam āropya tūrṇa-gaiḥ ānartād eka-rātreṇa vidarbhān agamad dhayaiḥ
10.53.7rājā sa kuṇḍina-patiḥ putra-sneha-vaśānugaḥ śiśupālāya svāṁ kanyāṁ dāsyan karmāṇy akārayat
10.53.8-9puraṁ sammṛṣṭa-saṁsikta- mārga-rathyā-catuṣpatham citra-dhvaja-patākābhis toraṇaiḥ samalaṅkṛtam srag-gandha-mālyābharaṇair virajo-’mbara-bhūṣitaiḥ juṣṭaṁ strī-puruṣaiḥ śrīmad- gṛhair aguru-dhūpitaiḥ
10.53.10pitṝn devān samabhyarcya viprāṁś ca vidhi-van nṛpa bhojayitvā yathā-nyāyaṁ vācayām āsa maṅgalam
10.53.11su-snātāṁ su-datīṁ kanyāṁ kṛta-kautuka-maṅgalām āhatāṁśuka-yugmena bhūṣitāṁ bhūṣaṇottamaiḥ
10.53.12cakruḥ sāma-rg-yajur-mantrair vadhvā rakṣāṁ dvijottamāḥ purohito ’tharva-vid vai juhāva graha-śāntaye
10.53.13hiraṇya-rūpya vāsāṁsi tilāṁś ca guḍa-miśritān prādād dhenūś ca viprebhyo rājā vidhi-vidāṁ varaḥ
10.53.14evaṁ cedi-patī rājā damaghoṣaḥ sutāya vai kārayām āsa mantra-jñaiḥ sarvam abhyudayocitam
10.53.15mada-cyudbhir gajānīkaiḥ syandanair hema-mālibhiḥ patty-aśva-saṅkulaiḥ sainyaiḥ parītaḥ kuṇdīnaṁ yayau
10.53.16taṁ vai vidarbhādhipatiḥ samabhyetyābhipūjya ca niveśayām āsa mudā kalpitānya-niveśane
10.53.17tatra śālvo jarāsandho dantavakro vidūrathaḥ ājagmuś caidya-pakṣīyāḥ pauṇḍrakādyāḥ sahasraśaḥ
10.53.18-19kṛṣṇa-rāma-dviṣo yattāḥ kanyāṁ caidyāya sādhitum yady āgatya haret kṛṣno rāmādyair yadubhir vṛtaḥ yotsyāmaḥ saṁhatās tena iti niścita-mānasāḥ ājagmur bhū-bhujaḥ sarve samagra-bala-vāhanāḥ
10.53.20-21śrutvaitad bhagavān rāmo vipakṣīya nṛpodyamam kṛṣṇaṁ caikaṁ gataṁ hartuṁ kanyāṁ kalaha-śaṅkitaḥ balena mahatā sārdhaṁ bhrātṛ-sneha-pariplutaḥ tvaritaḥ kuṇḍinaṁ prāgād gajāśva-ratha-pattibhiḥ
10.53.22bhīṣma-kanyā varārohā kāṅkṣanty āgamanaṁ hareḥ pratyāpattim apaśyantī dvijasyācintayat tadā
10.53.23aho tri-yāmāntarita udvāho me ’lpa-rādhasaḥ nāgacchaty aravindākṣo nāhaṁ vedmy atra kāraṇam so ’pi nāvartate ’dyāpi mat-sandeśa-haro dvijaḥ
10.53.24api mayy anavadyātmā dṛṣṭvā kiñcij jugupsitam mat-pāṇi-grahaṇe nūnaṁ nāyāti hi kṛtodyamaḥ
10.53.25durbhagāyā na me dhātā nānukūlo maheśvaraḥ devī vā vimukhī gaurī rudrāṇī girijā satī
10.53.26evaṁ cintayatī bālā govinda-hṛta-mānasā nyamīlayata kāla-jñā netre cāśru-kalākule
10.53.27evaṁ vadhvāḥ pratīkṣantyā govindāgamanaṁ nṛpa vāma ūrur bhujo netram asphuran priya-bhāṣiṇaḥ
10.53.28atha kṛṣṇa-vinirdiṣṭaḥ sa eva dvija-sattamaḥ antaḥpura-carīṁ devīṁ rāja-putrīm dadarśa ha
10.53.29sā taṁ prahṛṣṭa-vadanam avyagrātma-gatiṁ satī ālakṣya lakṣaṇābhijñā samapṛcchac chuci-smitā
10.53.30tasyā āvedayat prāptaṁ śaśaṁsa yadu-nandanam uktaṁ ca satya-vacanam ātmopanayanaṁ prati
10.53.31tam āgataṁ samājñāya vaidarbhī hṛṣṭa-mānasā na paśyantī brāhmaṇāya priyam anyan nanāma sā
10.53.32prāptau śrutvā sva-duhitur udvāha-prekṣaṇotsukau abhyayāt tūrya-ghoṣeṇa rāma-kṛṣṇau samarhaṇaiḥ
10.53.33madhu-parkam upānīya vāsāṁsi virajāṁsi saḥ upāyanāny abhīṣṭāni vidhi-vat samapūjayat
10.53.34tayor niveśanaṁ śrīmad upākalpya mahā-matiḥ sa-sainyayoḥ sānugayor ātithyaṁ vidadhe yathā
10.53.35evaṁ rājñāṁ sametānāṁ yathā-vīryaṁ yathā-vayaḥ yathā-balaṁ yathā-vittaṁ sarvaiḥ kāmaiḥ samarhayat
10.53.36kṛṣṇam āgatam ākarṇya vidarbha-pura-vāsinaḥ āgatya netrāñjalibhiḥ papus tan-mukha-paṅkajam
10.53.37asyaiva bhāryā bhavituṁ rukmiṇy arhati nāparā asāv apy anavadyātmā bhaiṣmyāḥ samucitaḥ patiḥ
10.53.38kiñcit su-caritaṁ yan nas tena tuṣṭas tri-loka-kṛt anugṛhṇātu gṛhṇātu vaidarbhyāḥ pāṇim acyutaḥ
10.53.39evaṁ prema-kalā-baddhā vadanti sma puraukasaḥ kanyā cāntaḥ-purāt prāgād bhaṭair guptāmbikālayam
10.53.40-41padbhyāṁ viniryayau draṣṭuṁ bhavānyāḥ pāda-pallavam sā cānudhyāyatī samyaṅ mukunda-caraṇāmbujam yata-vāṅ mātṛbhiḥ sārdhaṁ sakhībhiḥ parivāritā guptā rāja-bhaṭaiḥ śūraiḥ sannaddhair udyatāyudhaiḥ mṛḍaṅga-śaṅkha-paṇavās tūrya-bheryaś ca jaghnire
10.53.42-43nānopahāra balibhir vāramukhyāḥ sahasraśaḥ srag-gandha-vastrābharaṇair dvija-patnyaḥ sv-alaṅkṛtāḥ gāyantyaś ca stuvantaś ca gāyakā vādya-vādakāḥ parivārya vadhūṁ jagmuḥ sūta-māgadha-vandinaḥ
10.53.44āsādya devī-sadanaṁ dhauta-pāda-karāmbujā upaspṛśya śuciḥ śāntā praviveśāmbikāntikam
10.53.45tāṁ vai pravayaso bālāṁ vidhi-jñā vipra-yoṣitaḥ bhavānīṁ vandayāṁ cakrur bhava-patnīṁ bhavānvitām
10.53.46namasye tvāmbike ’bhīkṣṇaṁ sva-santāna-yutāṁ śivām bhūyāt patir me bhagavān kṛṣṇas tad anumodatām
10.53.47-48adbhir gandhākṣatair dhūpair vāsaḥ-sraṅ-mālya bhūṣaṇaiḥ nānopahāra-balibhiḥ pradīpāvalibhiḥ pṛthak vipra-striyaḥ patimatīs tathā taiḥ samapūjayat lavaṇāpūpa-tāmbūla- kaṇṭha-sūtra-phalekṣubhiḥ
10.53.49tasyai striyas tāḥ pradaduḥ śeṣāṁ yuyujur āśiṣaḥ tābhyo devyai namaś cakre śeṣāṁ ca jagṛhe vadhūḥ
10.53.50muni-vratam atha tyaktvā niścakrāmāmbikā-gṛhāt pragṛhya pāṇinā bhṛtyāṁ ratna-mudropaśobhinā
10.53.51-55tāṁ deva-māyām iva dhīra-mohinīṁ su-madhyamāṁ kuṇḍala-maṇḍitānanām śyāmāṁ nitambārpita-ratna-mekhalāṁ vyañjat-stanīṁ kuntala-śaṅkitekṣaṇām śuci-smitāṁ bimba-phalādhara-dyuti- śoṇāyamāna-dvija-kunda-kuḍmalām padā calantīṁ kala-haṁsa-gāminīṁ siñjat-kalā-nūpura-dhāma-śobhinā vilokya vīrā mumuhuḥ samāgatā yaśasvinas tat-kṛta-hṛc-chayārditāḥ yāṁ vīkṣya te nṛpatayas tad udāra-hāsa- vrīdāvaloka-hṛta-cetasa ujjhitāstrāḥ petuḥ kṣitau gaja-rathāśva-gatā vimūḍhā yātrā-cchalena haraye ’rpayatīṁ sva-śobhām saivaṁ śanaiś calayatī cala-padma-kośau prāptiṁ tadā bhagavataḥ prasamīkṣamāṇā utsārya vāma-karajair alakān apaṅgaiḥ prāptān hriyaikṣata nṛpān dadṛśe ’cyutaṁ ca tāṁ rāja-kanyāṁ ratham ārurakṣatīṁ jahāra kṛṣṇo dviṣatāṁ samīkṣatām
10.53.56rathaṁ samāropya suparṇa-lakṣaṇaṁ rājanya-cakraṁ paribhūya mādhavaḥ tato yayau rāma-purogamaḥ śanaiḥ śṛgāla-madhyād iva bhāga-hṛd dhariḥ
10.53.57taṁ māninaḥ svābhibhavaṁ yaśaḥ-kṣayaṁ pare jarāsandha-mukhā na sehire aho dhig asmān yaśa ātta-dhanvanāṁ gopair hṛtaṁ keśariṇāṁ mṛgair iva
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library