Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 10 - The Summum Bonum Canto 10 - La Verdad Suprema
>>
<<
52 - Rukmiṇī’s Message to Lord Kṛṣṇa
>>
<<
52 - El mensaje de Rukmiṇī al Señor Kṛṣṇa
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
10.52.1
śrī-śuka uvāca
itthaṁ so ’nagrahīto ’nga
kṛṣṇenekṣvāku nandanaḥ
taṁ parikramya sannamya
niścakrāma guhā-mukhāt
10.52.2
saṁvīkṣya kṣullakān martyān
paśūn vīrud-vanaspatīn
matvā kali-yugaṁ prāptaṁ
jagāma diśam uttarām
10.52.3
tapaḥ-śraddhā-yuto dhīro
niḥsaṅgo mukta-saṁśayaḥ
samādhāya manaḥ kṛṣṇe
prāviśad gandhamādanam
10.52.4
badary-āśramam āsādya
nara-nārāyaṇālayam
sarva-dvandva-sahaḥ śāntas
tapasārādhayad dharim
10.52.5
bhagavān punar āvrajya
purīṁ yavana-veṣṭitām
hatvā mleccha-balaṁ ninye
tadīyaṁ dvārakāṁ dhanam
10.52.6
nīyamāne dhane gobhir
nṛbhiś cācyuta-coditaiḥ
ājagāma jarāsandhas
trayo-viṁśaty-anīka-paḥ
10.52.7
vilokya vega-rabhasaṁ
ripu-sainyasya mādhavau
manuṣya-ceṣṭām āpannau
rājan dudruvatur drutam
10.52.8
vihāya vittaṁ pracuram
abhītau bhīru-bhīta-vat
padbhyāṁ palāśābhyāṁ
celatur bahu-yojanam
10.52.9
palāyamānau tau dṛṣṭvā
māgadhaḥ prahasan balī
anvadhāvad rathānīkair
īśayor apramāṇa-vit
10.52.10
pradrutya dūraṁ saṁśrāntau
tuṅgam āruhatāṁ girim
pravarṣaṇākhyaṁ bhagavān
nityadā yatra varṣati
10.52.11
girau nilīnāv ājñāya
nādhigamya padaṁ nṛpa
dadāha girim edhobhiḥ
samantād agnim utsṛjan
10.52.12
tata utpatya tarasā
dahyamāna-taṭād ubhau
daśaika-yojanāt tuṅgān
nipetatur adho bhuvi
10.52.13
alakṣyamāṇau ripuṇā
sānugena yadūttamau
sva-puraṁ punar āyātau
samudra-parikhāṁ nṛpa
10.52.14
so ’pi dagdhāv iti mṛṣā
manvāno bala-keśavau
balam ākṛṣya su-mahan
magadhān māgadho yayau
10.52.15
ānartādhipatiḥ śrīmān
raivato raivatīṁ sutām
brahmaṇā coditaḥ prādād
balāyeti puroditam
10.52.16-17
bhagavān api govinda
upayeme kurūdvaha
vaidarbhīṁ bhīṣmaka-sutāṁ
śriyo mātrāṁ svayaṁvare
pramathya tarasā rājñaḥ
śālvādīṁś caidya-pakṣa-gān
paśyatāṁ sarva-lokānāṁ
tārkṣya-putraḥ sudhām iva
10.52.18
śrī-rājovāca
bhagavān bhīṣmaka-sutāṁ
rukmiṇīṁ rucirānanām
rākṣasena vidhānena
upayema iti śrutam
10.52.19
bhagavan śrotum icchāmi
kṛṣṇasyāmita-tejasaḥ
yathā māgadha-śālvādīn
jitvā kanyām upāharat
10.52.20
brahman kṛṣṇa-kathāḥ puṇyā
mādhvīr loka-malāpahāḥ
ko nu tṛpyeta śṛṇvānaḥ
śruta-jño nitya-nūtanāḥ
10.52.21
śrī-bādarāyaṇir uvāca
rājāsīd bhīṣmako nāma
vidarbhādhipatir mahān
tasya pancābhavan putrāḥ
kanyaikā ca varānanā
10.52.22
rukmy agrajo rukmaratho
rukmabāhur anantaraḥ
rukmakeśo rukmamālī
rukmiṇy eṣā svasā satī
10.52.23
sopaśrutya mukundasya
rūpa-vīrya-guṇa-śriyaḥ
gṛhāgatair gīyamānās
taṁ mene sadṛśaṁ patim
10.52.24
tāṁ buddhi-lakṣaṇaudārya-
rūpa-śīla-guṇāśrayām
kṛṣṇaś ca sadṛśīṁ bhāryāṁ
samudvoḍhuṁ mano dadhe
10.52.25
bandhūnām icchatāṁ dātuṁ
kṛṣṇāya bhaginīṁ nṛpa
tato nivārya kṛṣṇa-dviḍ
rukmī caidyam amanyata
10.52.26
tad avetyāsitāpāṅgī
vaidarbhī durmanā bhṛśam
vicintyāptaṁ dvijaṁ kañcit
kṛṣṇāya prāhiṇod drutam
10.52.27
dvārakāṁ sa samabhyetya
pratīhāraiḥ praveśitaḥ
apaśyad ādyaṁ puruṣam
āsīnaṁ kāñcanāsane
10.52.28
dṛṣṭvā brahmaṇya-devas tam
avaruhya nijāsanāt
upaveśyārhayāṁ cakre
yathātmānaṁ divaukasaḥ
10.52.29
taṁ bhuktavantaṁ viśrāntam
upagamya satāṁ gatiḥ
pāṇinābhimṛśan pādāv
avyagras tam apṛcchata
10.52.30
kaccid dvija-vara-śreṣṭha
dharmas te vṛddha-sammataḥ
vartate nāti-kṛcchreṇa
santuṣṭa-manasaḥ sadā
10.52.31
santuṣṭo yarhi varteta
brāhmaṇo yena kenacit
ahīyamānaḥ svad dharmāt
sa hy asyākhila-kāma-dhuk
10.52.32
asantuṣṭo ’sakṛl lokān
āpnoty api sureśvaraḥ
akiñcano ’pi santuṣṭaḥ
śete sarvāṅga-vijvaraḥ
10.52.33
viprān sva-lābha-santuṣṭān
sādhūn bhūta-suhṛttamān
nirahaṅkāriṇaḥ śāntān
namasye śirasāsakṛt
10.52.34
kaccid vaḥ kuśalaṁ brahman
rājato yasya hi prajāḥ
sukhaṁ vasanti viṣaye
pālyamānāḥ sa me priyaḥ
10.52.35
yatas tvam āgato durgaṁ
nistīryeha yad-icchayā
sarvaṁ no brūhy aguhyaṁ cet
kiṁ kāryaṁ karavāma te
10.52.36
evaṁ sampṛṣṭa-sampraśno
brāhmaṇaḥ parameṣṭhinā
līlā-gṛhīta-dehena
tasmai sarvam avarṇayat
10.52.37
śrī-rukmiṇy uvāca
śrutvā guṇān bhuvana-sundara śṛṇvatāṁ te
nirviśya karṇa-vivarair harato ’ṅga-tāpam
rūpaṁ dṛśāṁ dṛśimatām akhilārtha-lābhaṁ
tvayy acyutāviśati cittam apatrapaṁ me
10.52.38
kā tvā mukunda mahatī kula-śīla-rūpa-
vidyā-vayo-draviṇa-dhāmabhir ātma-tulyam
dhīrā patiṁ kulavatī na vṛṇīta kanyā
kāle nṛ-siṁha nara-loka-mano-’bhirāmam
10.52.39
tan me bhavān khalu vṛtaḥ patir aṅga jāyām
ātmārpitaś ca bhavato ’tra vibho vidhehi
mā vīra-bhāgam abhimarśatu caidya ārād
gomāyu-van mṛga-pater balim ambujākṣa
10.52.40
pūrteṣṭa-datta-niyama-vrata-deva-vipra
gurv-arcanādibhir alaṁ bhagavān pareśaḥ
ārādhito yadi gadāgraja etya pāṇiṁ
gṛhṇātu me na damaghoṣa-sutādayo ’nye
10.52.41
śvo bhāvini tvam ajitodvahane vidarbhān
guptaḥ sametya pṛtanā-patibhiḥ parītaḥ
nirmathya caidya-magadhendra-balaṁ prasahya
māṁ rākṣasena vidhinodvaha vīrya-śulkām
10.52.42
antaḥ-purāntara-carīm anihatya bandhūn
tvām udvahe katham iti pravadāmy upāyam
pūrve-dyur asti mahatī kula-deva-yātrā
yasyāṁ bahir nava-vadhūr girijām upeyāt
10.52.43
yasyāṅghri-paṅkaja-rajaḥ-snapanaṁ mahānto
vāñchanty umā-patir ivātma-tamo-’pahatyai
yarhy ambujākṣa na labheya bhavat-prasādaṁ
jahyām asūn vrata-kṛśān śata-janmabhiḥ syāt
10.52.44
brāhmaṇa uvāca
ity ete guhya-sandeśā
yadu-deva mayāhṛtāḥ
vimṛśya kartuṁ yac cātra
kriyatāṁ tad anantaram
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library