Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 10 - The Summum Bonum — Canto 10 - La Verdad Suprema >>
<< 52 - Rukmiṇī’s Message to Lord Kṛṣṇa >>
<< 52 - El mensaje de Rukmiṇī al Señor Kṛṣṇa >>

10.52.1śrī-śuka uvāca itthaṁ so ’nagrahīto ’nga kṛṣṇenekṣvāku nandanaḥ taṁ parikramya sannamya niścakrāma guhā-mukhāt
10.52.2saṁvīkṣya kṣullakān martyān paśūn vīrud-vanaspatīn matvā kali-yugaṁ prāptaṁ jagāma diśam uttarām
10.52.3tapaḥ-śraddhā-yuto dhīro niḥsaṅgo mukta-saṁśayaḥ samādhāya manaḥ kṛṣṇe prāviśad gandhamādanam
10.52.4badary-āśramam āsādya nara-nārāyaṇālayam sarva-dvandva-sahaḥ śāntas tapasārādhayad dharim
10.52.5bhagavān punar āvrajya purīṁ yavana-veṣṭitām hatvā mleccha-balaṁ ninye tadīyaṁ dvārakāṁ dhanam
10.52.6nīyamāne dhane gobhir nṛbhiś cācyuta-coditaiḥ ājagāma jarāsandhas trayo-viṁśaty-anīka-paḥ
10.52.7vilokya vega-rabhasaṁ ripu-sainyasya mādhavau manuṣya-ceṣṭām āpannau rājan dudruvatur drutam
10.52.8vihāya vittaṁ pracuram abhītau bhīru-bhīta-vat padbhyāṁ palāśābhyāṁ celatur bahu-yojanam
10.52.9palāyamānau tau dṛṣṭvā māgadhaḥ prahasan balī anvadhāvad rathānīkair īśayor apramāṇa-vit
10.52.10pradrutya dūraṁ saṁśrāntau tuṅgam āruhatāṁ girim pravarṣaṇākhyaṁ bhagavān nityadā yatra varṣati
10.52.11girau nilīnāv ājñāya nādhigamya padaṁ nṛpa dadāha girim edhobhiḥ samantād agnim utsṛjan
10.52.12tata utpatya tarasā dahyamāna-taṭād ubhau daśaika-yojanāt tuṅgān nipetatur adho bhuvi
10.52.13alakṣyamāṇau ripuṇā sānugena yadūttamau sva-puraṁ punar āyātau samudra-parikhāṁ nṛpa
10.52.14so ’pi dagdhāv iti mṛṣā manvāno bala-keśavau balam ākṛṣya su-mahan magadhān māgadho yayau
10.52.15ānartādhipatiḥ śrīmān raivato raivatīṁ sutām brahmaṇā coditaḥ prādād balāyeti puroditam
10.52.16-17bhagavān api govinda upayeme kurūdvaha vaidarbhīṁ bhīṣmaka-sutāṁ śriyo mātrāṁ svayaṁvare pramathya tarasā rājñaḥ śālvādīṁś caidya-pakṣa-gān paśyatāṁ sarva-lokānāṁ tārkṣya-putraḥ sudhām iva
10.52.18śrī-rājovāca bhagavān bhīṣmaka-sutāṁ rukmiṇīṁ rucirānanām rākṣasena vidhānena upayema iti śrutam
10.52.19bhagavan śrotum icchāmi kṛṣṇasyāmita-tejasaḥ yathā māgadha-śālvādīn jitvā kanyām upāharat
10.52.20brahman kṛṣṇa-kathāḥ puṇyā mādhvīr loka-malāpahāḥ ko nu tṛpyeta śṛṇvānaḥ śruta-jño nitya-nūtanāḥ
10.52.21śrī-bādarāyaṇir uvāca rājāsīd bhīṣmako nāma vidarbhādhipatir mahān tasya pancābhavan putrāḥ kanyaikā ca varānanā
10.52.22rukmy agrajo rukmaratho rukmabāhur anantaraḥ rukmakeśo rukmamālī rukmiṇy eṣā svasā satī
10.52.23sopaśrutya mukundasya rūpa-vīrya-guṇa-śriyaḥ gṛhāgatair gīyamānās taṁ mene sadṛśaṁ patim
10.52.24tāṁ buddhi-lakṣaṇaudārya- rūpa-śīla-guṇāśrayām kṛṣṇaś ca sadṛśīṁ bhāryāṁ samudvoḍhuṁ mano dadhe
10.52.25bandhūnām icchatāṁ dātuṁ kṛṣṇāya bhaginīṁ nṛpa tato nivārya kṛṣṇa-dviḍ rukmī caidyam amanyata
10.52.26tad avetyāsitāpāṅgī vaidarbhī durmanā bhṛśam vicintyāptaṁ dvijaṁ kañcit kṛṣṇāya prāhiṇod drutam
10.52.27dvārakāṁ sa samabhyetya pratīhāraiḥ praveśitaḥ apaśyad ādyaṁ puruṣam āsīnaṁ kāñcanāsane
10.52.28dṛṣṭvā brahmaṇya-devas tam avaruhya nijāsanāt upaveśyārhayāṁ cakre yathātmānaṁ divaukasaḥ
10.52.29taṁ bhuktavantaṁ viśrāntam upagamya satāṁ gatiḥ pāṇinābhimṛśan pādāv avyagras tam apṛcchata
10.52.30kaccid dvija-vara-śreṣṭha dharmas te vṛddha-sammataḥ vartate nāti-kṛcchreṇa santuṣṭa-manasaḥ sadā
10.52.31santuṣṭo yarhi varteta brāhmaṇo yena kenacit ahīyamānaḥ svad dharmāt sa hy asyākhila-kāma-dhuk
10.52.32asantuṣṭo ’sakṛl lokān āpnoty api sureśvaraḥ akiñcano ’pi santuṣṭaḥ śete sarvāṅga-vijvaraḥ
10.52.33viprān sva-lābha-santuṣṭān sādhūn bhūta-suhṛttamān nirahaṅkāriṇaḥ śāntān namasye śirasāsakṛt
10.52.34kaccid vaḥ kuśalaṁ brahman rājato yasya hi prajāḥ sukhaṁ vasanti viṣaye pālyamānāḥ sa me priyaḥ
10.52.35yatas tvam āgato durgaṁ nistīryeha yad-icchayā sarvaṁ no brūhy aguhyaṁ cet kiṁ kāryaṁ karavāma te
10.52.36evaṁ sampṛṣṭa-sampraśno brāhmaṇaḥ parameṣṭhinā līlā-gṛhīta-dehena tasmai sarvam avarṇayat
10.52.37śrī-rukmiṇy uvāca śrutvā guṇān bhuvana-sundara śṛṇvatāṁ te nirviśya karṇa-vivarair harato ’ṅga-tāpam rūpaṁ dṛśāṁ dṛśimatām akhilārtha-lābhaṁ tvayy acyutāviśati cittam apatrapaṁ me
10.52.38kā tvā mukunda mahatī kula-śīla-rūpa- vidyā-vayo-draviṇa-dhāmabhir ātma-tulyam dhīrā patiṁ kulavatī na vṛṇīta kanyā kāle nṛ-siṁha nara-loka-mano-’bhirāmam
10.52.39tan me bhavān khalu vṛtaḥ patir aṅga jāyām ātmārpitaś ca bhavato ’tra vibho vidhehi mā vīra-bhāgam abhimarśatu caidya ārād gomāyu-van mṛga-pater balim ambujākṣa
10.52.40pūrteṣṭa-datta-niyama-vrata-deva-vipra gurv-arcanādibhir alaṁ bhagavān pareśaḥ ārādhito yadi gadāgraja etya pāṇiṁ gṛhṇātu me na damaghoṣa-sutādayo ’nye
10.52.41śvo bhāvini tvam ajitodvahane vidarbhān guptaḥ sametya pṛtanā-patibhiḥ parītaḥ nirmathya caidya-magadhendra-balaṁ prasahya māṁ rākṣasena vidhinodvaha vīrya-śulkām
10.52.42antaḥ-purāntara-carīm anihatya bandhūn tvām udvahe katham iti pravadāmy upāyam pūrve-dyur asti mahatī kula-deva-yātrā yasyāṁ bahir nava-vadhūr girijām upeyāt
10.52.43yasyāṅghri-paṅkaja-rajaḥ-snapanaṁ mahānto vāñchanty umā-patir ivātma-tamo-’pahatyai yarhy ambujākṣa na labheya bhavat-prasādaṁ jahyām asūn vrata-kṛśān śata-janmabhiḥ syāt
10.52.44brāhmaṇa uvāca ity ete guhya-sandeśā yadu-deva mayāhṛtāḥ vimṛśya kartuṁ yac cātra kriyatāṁ tad anantaram
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library