Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 10 - The Summum Bonum — Canto 10 - La Verdad Suprema >>
<< 46 - Uddhava Visits Vṛndāvana >>
<< 46 - Uddhava visita Vṛndāvana >>

10.46.1śrī-śuka uvāca vṛṣṇīnāṁ pravaro mantrī kṛṣṇasya dayitaḥ sakhā śiṣyo bṛhaspateḥ sākṣād uddhavo buddhi-sattamaḥ
10.46.2tam āha bhagavān preṣṭhaṁ bhaktam ekāntinaṁ kvacit gṛhītvā pāṇinā pāṇiṁ prapannārti-haro hariḥ
10.46.3gacchoddhava vrajaṁ saumya pitror nau prītim āvaha gopīnāṁ mad-viyogādhiṁ mat-sandeśair vimocaya
10.46.4tā man-manaskā mat-prāṇā mat-arthe tyakta-daihikāḥ mām eva dayitaṁ preṣṭham ātmānaṁ manasā gatāḥ ye tyakta-loka-dharmāś ca mad-arthe tān bibharmy aham
10.46.5mayi tāḥ preyasāṁ preṣṭhe dūra-sthe gokula-striyaḥ smarantyo ’ṅga vimuhyanti virahautkaṇṭhya-vihvalāḥ
10.46.6dhārayanty ati-kṛcchreṇa prāyaḥ prāṇān kathañcana pratyāgamana-sandeśair ballavyo me mad-ātmikāḥ
10.46.7śrī-śuka uvāca ity ukta uddhavo rājan sandeśaṁ bhartur ādṛtaḥ ādāya ratham āruhya prayayau nanda-gokulam
10.46.8prāpto nanda-vrajaṁ śrīmān nimlocati vibhāvasau channa-yānaḥ praviśatāṁ paśūnāṁ khura-reṇubhiḥ
10.46.9-13vāsitārthe ’bhiyudhyadbhir nāditaṁ śuśmibhir vṛṣaiḥ dhāvantībhiś ca vāsrābhir udho-bhāraiḥ sva-vatsakān itas tato vilaṅghadbhir go-vatsair maṇḍitaṁ sitaiḥ go-doha-śabdābhiravaṁ veṇūnāṁ niḥsvanena ca gāyantībhiś ca karmāṇi śubhāni bala-kṛṣṇayoḥ sv-alaṅkṛtābhir gopībhir gopaiś ca su-virājitam agny-arkātithi-go-vipra- pitṛ-devārcanānvitaiḥ dhūpa-dīpaiś ca mālyaiś ca gopāvāsair mano-ramam sarvataḥ puṣpita-vanaṁ dvijāli-kula-nāditam haṁsa-kāraṇḍavākīrṇaiḥ padma-ṣaṇḍaiś ca maṇḍitam
10.46.14tam āgataṁ samāgamya kṛṣṇasyānucaraṁ priyam nandaḥ prītaḥ pariṣvajya vāsudeva-dhiyārcayat
10.46.15bhojitaṁ paramānnena saṁviṣṭaṁ kaśipau sukham gata-śramaṁ paryapṛcchat pāda-saṁvāhanādibhiḥ
10.46.16kaccid aṅga mahā-bhāga sakhā naḥ śūra-nandanaḥ āste kuśaly apatyādyair yukto muktaḥ suhṛd-vrataḥ
10.46.17diṣṭyā kaṁso hataḥ pāpaḥ sānugaḥ svena pāpmanā sādhūnāṁ dharma-śīlānāṁ yadūnāṁ dveṣṭi yaḥ sadā
10.46.18api smarati naḥ kṛṣṇo mātaraṁ suhṛdaḥ sakhīn gopān vrajaṁ cātma-nāthaṁ gāvo vṛndāvanaṁ girim
10.46.19apy āyāsyati govindaḥ sva-janān sakṛd īkṣitum tarhi drakṣyāma tad-vaktraṁ su-nasaṁ su-smitekṣaṇam
10.46.20dāvāgner vāta-varṣāc ca vṛṣa-sarpāc ca rakṣitāḥ duratyayebhyo mṛtyubhyaḥ kṛṣṇena su-mahātmanā
10.46.21smaratāṁ kṛṣṇa-vīryāṇi līlāpāṅga-nirīkṣitam hasitaṁ bhāṣitaṁ cāṅga sarvā naḥ śithilāḥ kriyāḥ
10.46.22saric-chaila-vanoddeśān mukunda-pada-bhūṣitān ākrīḍān īkṣyamāṇānāṁ mano yāti tad-ātmatām
10.46.23manye kṛṣṇaṁ ca rāmaṁ ca prāptāv iha surottamau surāṇāṁ mahad-arthāya gargasya vacanaṁ yathā
10.46.24kaṁsaṁ nāgāyuta-prāṇaṁ mallau gaja-patiṁ yathā avadhiṣṭāṁ līlayaiva paśūn iva mṛgādhipaḥ
10.46.25tāla-trayaṁ mahā-sāraṁ dhanur yaṣṭim ivebha-rāṭ babhañjaikena hastena saptāham adadhād girim
10.46.26pralambo dhenuko ’riṣṭas tṛṇāvarto bakādayaḥ daityāḥ surāsura-jito hatā yeneha līlayā
10.46.27śrī-śuka uvāca iti saṁsmṛtya saṁsmṛtya nandaḥ kṛṣṇānurakta-dhīḥ aty-utkaṇṭho ’bhavat tūṣṇīṁ Prema-prasara-vihvalaḥ
10.46.28yaśodā varṇyamānāni putrasya caritāni ca śṛṇvanty aśrūṇy avāsrākṣīt sneha-snuta-payodharā
10.46.29tayor itthaṁ bhagavati kṛṣṇe nanda-yaśodayoḥ vīkṣyānurāgaṁ paramaṁ nandam āhoddhavo mudā
10.46.30śrī-uddhava uvāca yuvāṁ ślāghyatamau nūnaṁ dehinām iha māna-da nārāyaṇe ’khila-gurau yat kṛtā matir īdṛśī
10.46.31etau hi viśvasya ca bīja-yonī rāmo mukundaḥ puruṣaḥ pradhānam anvīya bhūteṣu vilakṣaṇasya jñānasya ceśāta imau purāṇau
10.46.32-33yasmin janaḥ prāṇa-viyoga-kāle kṣanaṁ samāveśya mano ’viśuddham nirhṛtya karmāśayam āśu yāti parāṁ gatiṁ brahma-mayo ’rka-varṇaḥ tasmin bhavantāv akhilātma-hetau nārāyaṇe kāraṇa-martya-mūrtau bhāvaṁ vidhattāṁ nitarāṁ mahātman kiṁ vāvaśiṣṭaṁ yuvayoḥ su-kṛtyam
10.46.34āgamiṣyaty adīrgheṇa kālena vrajam acyutaḥ priyaṁ vidhāsyate pitror bhagavān sātvatāṁ patiḥ
10.46.35hatvā kaṁsaṁ raṅga-madhye pratīpaṁ sarva-sātvatām yad āha vaḥ samāgatya kṛṣṇaḥ satyaṁ karoti tat
10.46.36mā khidyataṁ mahā-bhāgau drakṣyathaḥ kṛṣṇam antike antar hṛdi sa bhūtānām āste jyotir ivaidhasi
10.46.37na hy asyāsti priyaḥ kaścin nāpriyo vāsty amāninaḥ nottamo nādhamo vāpi sa-mānasyāsamo ’pi vā
10.46.38na mātā na pitā tasya na bhāryā na sutādayaḥ nātmīyo na paraś cāpi na deho janma eva ca
10.46.39na cāsya karma vā loke sad-asan-miśra-yoniṣu krīḍārthaṁ so ’pi sādhūnāṁ paritrāṇāya kalpate
10.46.40sattvaṁ rajas tama iti bhajate nirguṇo guṇān krīḍann atīto ’pi guṇaiḥ sṛjaty avan hanty ajaḥ
10.46.41yathā bhramarikā-dṛṣṭyā bhrāmyatīva mahīyate citte kartari tatrātmā kartevāhaṁ-dhiyā smṛtaḥ
10.46.42yuvayor eva naivāyam ātmajo bhagavān hariḥ sarveṣām ātmajo hy ātmā pitā mātā sa īśvaraḥ
10.46.43dṛṣṭaṁ śrutaṁ bhūta-bhavad-bhaviṣyat sthāsnuś cariṣṇur mahad alpakaṁ ca vinācyutād vastu tarāṁ na vācyaṁ sa eva sarvaṁ paramātma-bhūtaḥ
10.46.44evaṁ niśā sā bruvator vyatītā nandasya kṛṣṇānucarasya rājan gopyaḥ samutthāya nirūpya dīpān vāstūn samabhyarcya daudhīny amanthun
10.46.45tā dīpa-dīptair maṇibhir virejū rajjūr vikarṣad-bhuja-kaṅkaṇa-srajaḥ calan-nitamba-stana-hāra-kuṇḍala- tviṣat-kapolāruṇa-kuṅkumānanāḥ
10.46.46udgāyatīnām aravinda-locanaṁ vrajāṅganānāṁ divam aspṛśad dhvaniḥ dadhnaś ca nirmanthana-śabda-miśrito nirasyate yena diśām amaṅgalam
10.46.47bhagavaty udite sūrye nanda-dvāri vrajaukasaḥ dṛṣṭvā rathaṁ śātakaumbhaṁ kasyāyam iti cābruvan
10.46.48akrūra āgataḥ kiṁ vā yaḥ kaṁsasyārtha-sādhakaḥ yena nīto madhu-purīṁ kṛṣṇaḥ kamala-locanaḥ
10.46.49kiṁ sādhayiṣyaty asmābhir bhartuḥ prītasya niṣkṛtim tataḥ strīṇāṁ vadantīnām uddhavo ’gāt kṛtāhnikaḥ
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library