Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 10 - The Summum Bonum Canto 10 - La Verdad Suprema
>>
<<
46 - Uddhava Visits Vṛndāvana
>>
<<
46 - Uddhava visita Vṛndāvana
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
10.46.1
śrī-śuka uvāca
vṛṣṇīnāṁ pravaro mantrī
kṛṣṇasya dayitaḥ sakhā
śiṣyo bṛhaspateḥ sākṣād
uddhavo buddhi-sattamaḥ
10.46.2
tam āha bhagavān preṣṭhaṁ
bhaktam ekāntinaṁ kvacit
gṛhītvā pāṇinā pāṇiṁ
prapannārti-haro hariḥ
10.46.3
gacchoddhava vrajaṁ saumya
pitror nau prītim āvaha
gopīnāṁ mad-viyogādhiṁ
mat-sandeśair vimocaya
10.46.4
tā man-manaskā mat-prāṇā
mat-arthe tyakta-daihikāḥ
mām eva dayitaṁ preṣṭham
ātmānaṁ manasā gatāḥ
ye tyakta-loka-dharmāś ca
mad-arthe tān bibharmy aham
10.46.5
mayi tāḥ preyasāṁ preṣṭhe
dūra-sthe gokula-striyaḥ
smarantyo ’ṅga vimuhyanti
virahautkaṇṭhya-vihvalāḥ
10.46.6
dhārayanty ati-kṛcchreṇa
prāyaḥ prāṇān kathañcana
pratyāgamana-sandeśair
ballavyo me mad-ātmikāḥ
10.46.7
śrī-śuka uvāca
ity ukta uddhavo rājan
sandeśaṁ bhartur ādṛtaḥ
ādāya ratham āruhya
prayayau nanda-gokulam
10.46.8
prāpto nanda-vrajaṁ śrīmān
nimlocati vibhāvasau
channa-yānaḥ praviśatāṁ
paśūnāṁ khura-reṇubhiḥ
10.46.9-13
vāsitārthe ’bhiyudhyadbhir
nāditaṁ śuśmibhir vṛṣaiḥ
dhāvantībhiś ca vāsrābhir
udho-bhāraiḥ sva-vatsakān
itas tato vilaṅghadbhir
go-vatsair maṇḍitaṁ sitaiḥ
go-doha-śabdābhiravaṁ
veṇūnāṁ niḥsvanena ca
gāyantībhiś ca karmāṇi
śubhāni bala-kṛṣṇayoḥ
sv-alaṅkṛtābhir gopībhir
gopaiś ca su-virājitam
agny-arkātithi-go-vipra-
pitṛ-devārcanānvitaiḥ
dhūpa-dīpaiś ca mālyaiś ca
gopāvāsair mano-ramam
sarvataḥ puṣpita-vanaṁ
dvijāli-kula-nāditam
haṁsa-kāraṇḍavākīrṇaiḥ
padma-ṣaṇḍaiś ca maṇḍitam
10.46.14
tam āgataṁ samāgamya
kṛṣṇasyānucaraṁ priyam
nandaḥ prītaḥ pariṣvajya
vāsudeva-dhiyārcayat
10.46.15
bhojitaṁ paramānnena
saṁviṣṭaṁ kaśipau sukham
gata-śramaṁ paryapṛcchat
pāda-saṁvāhanādibhiḥ
10.46.16
kaccid aṅga mahā-bhāga
sakhā naḥ śūra-nandanaḥ
āste kuśaly apatyādyair
yukto muktaḥ suhṛd-vrataḥ
10.46.17
diṣṭyā kaṁso hataḥ pāpaḥ
sānugaḥ svena pāpmanā
sādhūnāṁ dharma-śīlānāṁ
yadūnāṁ dveṣṭi yaḥ sadā
10.46.18
api smarati naḥ kṛṣṇo
mātaraṁ suhṛdaḥ sakhīn
gopān vrajaṁ cātma-nāthaṁ
gāvo vṛndāvanaṁ girim
10.46.19
apy āyāsyati govindaḥ
sva-janān sakṛd īkṣitum
tarhi drakṣyāma tad-vaktraṁ
su-nasaṁ su-smitekṣaṇam
10.46.20
dāvāgner vāta-varṣāc ca
vṛṣa-sarpāc ca rakṣitāḥ
duratyayebhyo mṛtyubhyaḥ
kṛṣṇena su-mahātmanā
10.46.21
smaratāṁ kṛṣṇa-vīryāṇi
līlāpāṅga-nirīkṣitam
hasitaṁ bhāṣitaṁ cāṅga
sarvā naḥ śithilāḥ kriyāḥ
10.46.22
saric-chaila-vanoddeśān
mukunda-pada-bhūṣitān
ākrīḍān īkṣyamāṇānāṁ
mano yāti tad-ātmatām
10.46.23
manye kṛṣṇaṁ ca rāmaṁ ca
prāptāv iha surottamau
surāṇāṁ mahad-arthāya
gargasya vacanaṁ yathā
10.46.24
kaṁsaṁ nāgāyuta-prāṇaṁ
mallau gaja-patiṁ yathā
avadhiṣṭāṁ līlayaiva
paśūn iva mṛgādhipaḥ
10.46.25
tāla-trayaṁ mahā-sāraṁ
dhanur yaṣṭim ivebha-rāṭ
babhañjaikena hastena
saptāham adadhād girim
10.46.26
pralambo dhenuko ’riṣṭas
tṛṇāvarto bakādayaḥ
daityāḥ surāsura-jito
hatā yeneha līlayā
10.46.27
śrī-śuka uvāca
iti saṁsmṛtya saṁsmṛtya
nandaḥ kṛṣṇānurakta-dhīḥ
aty-utkaṇṭho ’bhavat tūṣṇīṁ
Prema-prasara-vihvalaḥ
10.46.28
yaśodā varṇyamānāni
putrasya caritāni ca
śṛṇvanty aśrūṇy avāsrākṣīt
sneha-snuta-payodharā
10.46.29
tayor itthaṁ bhagavati
kṛṣṇe nanda-yaśodayoḥ
vīkṣyānurāgaṁ paramaṁ
nandam āhoddhavo mudā
10.46.30
śrī-uddhava uvāca
yuvāṁ ślāghyatamau nūnaṁ
dehinām iha māna-da
nārāyaṇe ’khila-gurau
yat kṛtā matir īdṛśī
10.46.31
etau hi viśvasya ca bīja-yonī
rāmo mukundaḥ puruṣaḥ pradhānam
anvīya bhūteṣu vilakṣaṇasya
jñānasya ceśāta imau purāṇau
10.46.32-33
yasmin janaḥ prāṇa-viyoga-kāle
kṣanaṁ samāveśya mano ’viśuddham
nirhṛtya karmāśayam āśu yāti
parāṁ gatiṁ brahma-mayo ’rka-varṇaḥ
tasmin bhavantāv akhilātma-hetau
nārāyaṇe kāraṇa-martya-mūrtau
bhāvaṁ vidhattāṁ nitarāṁ mahātman
kiṁ vāvaśiṣṭaṁ yuvayoḥ su-kṛtyam
10.46.34
āgamiṣyaty adīrgheṇa
kālena vrajam acyutaḥ
priyaṁ vidhāsyate pitror
bhagavān sātvatāṁ patiḥ
10.46.35
hatvā kaṁsaṁ raṅga-madhye
pratīpaṁ sarva-sātvatām
yad āha vaḥ samāgatya
kṛṣṇaḥ satyaṁ karoti tat
10.46.36
mā khidyataṁ mahā-bhāgau
drakṣyathaḥ kṛṣṇam antike
antar hṛdi sa bhūtānām
āste jyotir ivaidhasi
10.46.37
na hy asyāsti priyaḥ kaścin
nāpriyo vāsty amāninaḥ
nottamo nādhamo vāpi
sa-mānasyāsamo ’pi vā
10.46.38
na mātā na pitā tasya
na bhāryā na sutādayaḥ
nātmīyo na paraś cāpi
na deho janma eva ca
10.46.39
na cāsya karma vā loke
sad-asan-miśra-yoniṣu
krīḍārthaṁ so ’pi sādhūnāṁ
paritrāṇāya kalpate
10.46.40
sattvaṁ rajas tama iti
bhajate nirguṇo guṇān
krīḍann atīto ’pi guṇaiḥ
sṛjaty avan hanty ajaḥ
10.46.41
yathā bhramarikā-dṛṣṭyā
bhrāmyatīva mahīyate
citte kartari tatrātmā
kartevāhaṁ-dhiyā smṛtaḥ
10.46.42
yuvayor eva naivāyam
ātmajo bhagavān hariḥ
sarveṣām ātmajo hy ātmā
pitā mātā sa īśvaraḥ
10.46.43
dṛṣṭaṁ śrutaṁ bhūta-bhavad-bhaviṣyat
sthāsnuś cariṣṇur mahad alpakaṁ ca
vinācyutād vastu tarāṁ na vācyaṁ
sa eva sarvaṁ paramātma-bhūtaḥ
10.46.44
evaṁ niśā sā bruvator vyatītā
nandasya kṛṣṇānucarasya rājan
gopyaḥ samutthāya nirūpya dīpān
vāstūn samabhyarcya daudhīny amanthun
10.46.45
tā dīpa-dīptair maṇibhir virejū
rajjūr vikarṣad-bhuja-kaṅkaṇa-srajaḥ
calan-nitamba-stana-hāra-kuṇḍala-
tviṣat-kapolāruṇa-kuṅkumānanāḥ
10.46.46
udgāyatīnām aravinda-locanaṁ
vrajāṅganānāṁ divam aspṛśad dhvaniḥ
dadhnaś ca nirmanthana-śabda-miśrito
nirasyate yena diśām amaṅgalam
10.46.47
bhagavaty udite sūrye
nanda-dvāri vrajaukasaḥ
dṛṣṭvā rathaṁ śātakaumbhaṁ
kasyāyam iti cābruvan
10.46.48
akrūra āgataḥ kiṁ vā
yaḥ kaṁsasyārtha-sādhakaḥ
yena nīto madhu-purīṁ
kṛṣṇaḥ kamala-locanaḥ
10.46.49
kiṁ sādhayiṣyaty asmābhir
bhartuḥ prītasya niṣkṛtim
tataḥ strīṇāṁ vadantīnām
uddhavo ’gāt kṛtāhnikaḥ
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library