Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 10 - The Summum Bonum Canto 10 - La Verdad Suprema
>>
<<
45 - Kṛṣṇa Rescues His Teacher’s Son
>>
<<
45 - Kṛṣṇa rescata al hijo de su maestro
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
10.45.1
śrī-śuka uvāca
pitarāv upalabdhārthau
viditvā puruṣottamaḥ
mā bhūd iti nijāṁ māyāṁ
tatāna jana-mohinīm
10.45.2
uvāca pitarāv etya
sāgrajaḥ sātvatarṣabhaḥ
praśrayāvanataḥ prīṇann
amba tāteti sādaram
10.45.3
nāsmatto yuvayos tāta
nityotkaṇṭhitayor api
bālya-paugaṇḍa-kaiśorāḥ
putrābhyām abhavan kvacit
10.45.4
na labdho daiva-hatayor
vāso nau bhavad-antike
yāṁ bālāḥ pitṛ-geha-sthā
vindante lālitā mudam
10.45.5
sarvārtha-sambhavo deho
janitaḥ poṣito yataḥ
na tayor yāti nirveśaṁ
pitror martyaḥ śatāyuṣā
10.45.6
yas tayor ātmajaḥ kalpa
ātmanā ca dhanena ca
vṛttiṁ na dadyāt taṁ pretya
sva-māṁsaṁ khādayanti hi
10.45.7
mātaraṁ pitaraṁ vṛddhaṁ
bhāryāṁ sādhvīṁ sutam śiśum
guruṁ vipraṁ prapannaṁ ca
kalpo ’bibhrac chvasan-mṛtaḥ
10.45.8
tan nāv akalpayoḥ kaṁsān
nityam udvigna-cetasoḥ
mogham ete vyatikrāntā
divasā vām anarcatoḥ
10.45.9
tat kṣantum arhathas tāta
mātar nau para-tantrayoḥ
akurvator vāṁ śuśrūṣāṁ
kliṣṭayor durhṛdā bhṛśam
10.45.10
śrī-śuka uvāca
iti māyā-manuṣyasya
harer viśvātmano girā
mohitāv aṅkam āropya
pariṣvajyāpatur mudam
10.45.11
siñcantāv aśru-dhārābhiḥ
sneha-pāśena cāvṛtau
na kiñcid ūcatū rājan
bāṣpa-kaṇṭhau vimohitau
10.45.12
evam āśvāsya pitarau
bhagavān devakī-sutaḥ
mātāmahaṁ tūgrasenaṁ
yadūnām akaron ṇṛpam
10.45.13
āha cāsmān mahā-rāja
prajāś cājñaptum arhasi
yayāti-śāpād yadubhir
nāsitavyaṁ nṛpāsane
10.45.14
mayi bhṛtya upāsīne
bhavato vibudhādayaḥ
baliṁ haranty avanatāḥ
kim utānye narādhipāḥ
10.45.15-16
sarvān svān jñati-sambandhān
digbhyaḥ kaṁsa-bhayākulān
yadu-vṛṣṇy-andhaka-madhu
dāśārha-kukurādikān
sabhājitān samāśvāsya
videśāvāsa-karśitān
nyavāsayat sva-geheṣu
vittaiḥ santarpya viśva-kṛt
10.45.17-18
kṛṣṇa-saṅkarṣaṇa-bhujair
guptā labdha-manorathāḥ
gṛheṣu remire siddhāḥ
kṛṣṇa-rāma-gata-jvarāḥ
vīkṣanto ’har ahaḥ prītā
mukunda-vadanāmbujam
nityaṁ pramuditaṁ śrīmat
sa-daya-smita-vīkṣaṇam
10.45.19
tatra pravayaso ’py āsan
yuvāno ’ti-balaujasaḥ
pibanto ’kṣair mukundasya
mukhāmbuja-sudhāṁ muhuḥ
10.45.20
atha nandaṁ samasādya
bhagavān devakī-sutaḥ
saṅkarṣaṇaś ca rājendra
pariṣvajyedam ūcatuḥ
10.45.21
pitar yuvābhyāṁ snigdhābhyāṁ
poṣitau lālitau bhṛśam
pitror abhyadhikā prītir
ātmajeṣv ātmano ’pi hi
10.45.22
sa pitā sā ca jananī
yau puṣṇītāṁ sva-putra-vat
śiśūn bandhubhir utsṛṣṭān
akalpaiḥ poṣa-rakṣaṇe
10.45.23
yāta yūyaṁ vrajaṁn tāta
vayaṁ ca sneha-duḥkhitān
jñātīn vo draṣṭum eṣyāmo
vidhāya suhṛdāṁ sukham
10.45.24
evaṁ sāntvayya bhagavān
nandaṁ sa-vrajam acyutaḥ
vāso-’laṅkāra-kupyādyair
arhayām āsa sādaram
10.45.25
ity uktas tau pariṣvajya
nandaḥ praṇaya-vihvalaḥ
pūrayann aśrubhir netre
saha gopair vrajaṁ yayau
10.45.26
atha śūra-suto rājan
putrayoḥ samakārayat
purodhasā brāhmaṇaiś ca
yathāvad dvija-saṁskṛtim
10.45.27
tebhyo ’dād dakṣiṇā gāvo
rukma-mālāḥ sv-alaṅkṛtāḥ
sv-alaṅkṛtebhyaḥ sampūjya
sa-vatsāḥ kṣauma-mālinīḥ
10.45.28
yāḥ kṛṣṇa-rāma-janmarkṣe
mano-dattā mahā-matiḥ
tāś cādadād anusmṛtya
kaṁsenādharmato hṛtāḥ
10.45.29
tataś ca labdha-saṁskārau
dvijatvaṁ prāpya su-vratau
gargād yadu-kulācāryād
gāyatraṁ vratam āsthitau
10.45.30-31
prabhavau sarva-vidyānāṁ
sarva-jñau jagad-īśvarau
nānya-siddhāmalaṁ jñānaṁ
gūhamānau narehitaiḥ
atho gurukule vāsam
icchantāv upajagmatuḥ
kāśyaṁ sāndīpaniṁ nāma
hy avanti-pura-vāsinam
10.45.32
yathopasādya tau dāntau
gurau vṛttim aninditām
grāhayantāv upetau sma
bhaktyā devam ivādṛtau
10.45.33
tayor dvija-varas tuṣṭaḥ
śuddha-bhāvānuvṛttibhiḥ
provāca vedān akhilān
sāṅgopaniṣado guruḥ
10.45.34
sa-rahasyaṁ dhanur-vedaṁ
dharmān nyāya-pathāṁs tathā
tathā cānvīkṣikīṁ vidyāṁ
rāja-nītiṁ ca ṣaḍ-vidhām
10.45.35-36
sarvaṁ nara-vara-śreṣṭhau
sarva-vidyā-pravartakau
sakṛn nigada-mātreṇa
tau sañjagṛhatur nṛpa
aho-rātraiś catuḥ-ṣaṣṭyā
saṁyattau tāvatīḥ kalāḥ
guru-dakṣiṇayācāryaṁ
chandayām āsatur nṛpa
10.45.37
dvijas tayos taṁ mahimānam adbhutaṁ
saṁlokṣya rājann ati-mānusīṁ matim
sammantrya patnyā sa mahārṇave mṛtaṁ
bālaṁ prabhāse varayāṁ babhūva ha
10.45.38
tethety athāruhya mahā-rathau rathaṁ
prabhāsam āsādya duranta-vikramau
velām upavrajya niṣīdatuḥ kṣanaṁ
sindhur viditvārhanam āharat tayoḥ
10.45.39
tam āha bhagavān āśu
guru-putraḥ pradīyatām
yo ’sāv iha tvayā grasto
bālako mahatormiṇā
10.45.40
śrī-samudra uvāca
na cāhārṣam ahaṁ deva
daityaḥ pañcajano mahān
antar-jala-caraḥ kṛṣṇa
śaṅkha-rūpa-dharo ’suraḥ
10.45.41
āste tenāhṛto nūnaṁ
tac chrutvā satvaraṁ prabhuḥ
jalam āviśya taṁ hatvā
nāpaśyad udare ’rbhakam
10.45.42-44
tad-aṅga-prabhavaṁ śaṅkham
ādāya ratham āgamat
tataḥ saṁyamanīṁ nāma
yamasya dayitāṁ purīm
gatvā janārdanaḥ śaṅkhaṁ
pradadhmau sa-halāyudhaḥ
śaṅkha-nirhrādam ākarṇya
prajā-saṁyamano yamaḥ
tayoḥ saparyāṁ mahatīṁ
cakre bhakty-upabṛṁhitām
uvācāvanataḥ kṛṣṇaṁ
sarva-bhūtāśayālayam
līlā-manuṣyayor viṣṇo
yuvayoḥ karavāma kim
10.45.45
śrī-bhagavān uvāca
guru-putram ihānītaṁ
nija-karma-nibandhanam
ānayasva mahā-rāja
mac-chāsana-puraskṛtaḥ
10.45.46
tatheti tenopānītaṁ
guru-putraṁ yadūttamau
dattvā sva-gurave bhūyo
vṛṇīṣveti tam ūcatuḥ
10.45.47
śrī-gurur uvāca
samyak sampādito vatsa
bhavadbhyāṁ guru-niṣkrayaḥ
ko nu yuṣmad-vidha-guroḥ
kāmānām avaśiṣyate
10.45.48
gacchataṁ sva-gṛhaṁ vīrau
kīrtir vām astu pāvanī
chandāṁsy ayāta-yāmāni
bhavantv iha paratra ca
10.45.49
guruṇaivam anujñātau
rathenānila-raṁhasā
āyātau sva-puraṁ tāta
parjanya-ninadena vai
10.45.50
samanandan prajāḥ sarvā
dṛṣṭvā rāma-janārdanau
apaśyantyo bahv ahāni
naṣṭa-labdha-dhanā iva
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library