Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 10 - The Summum Bonum — Canto 10 - La Verdad Suprema >>
<< 45 - Kṛṣṇa Rescues His Teacher’s Son >>
<< 45 - Kṛṣṇa rescata al hijo de su maestro >>

10.45.1śrī-śuka uvāca pitarāv upalabdhārthau viditvā puruṣottamaḥ mā bhūd iti nijāṁ māyāṁ tatāna jana-mohinīm
10.45.2uvāca pitarāv etya sāgrajaḥ sātvatarṣabhaḥ praśrayāvanataḥ prīṇann amba tāteti sādaram
10.45.3nāsmatto yuvayos tāta nityotkaṇṭhitayor api bālya-paugaṇḍa-kaiśorāḥ putrābhyām abhavan kvacit
10.45.4na labdho daiva-hatayor vāso nau bhavad-antike yāṁ bālāḥ pitṛ-geha-sthā vindante lālitā mudam
10.45.5sarvārtha-sambhavo deho janitaḥ poṣito yataḥ na tayor yāti nirveśaṁ pitror martyaḥ śatāyuṣā
10.45.6yas tayor ātmajaḥ kalpa ātmanā ca dhanena ca vṛttiṁ na dadyāt taṁ pretya sva-māṁsaṁ khādayanti hi
10.45.7mātaraṁ pitaraṁ vṛddhaṁ bhāryāṁ sādhvīṁ sutam śiśum guruṁ vipraṁ prapannaṁ ca kalpo ’bibhrac chvasan-mṛtaḥ
10.45.8tan nāv akalpayoḥ kaṁsān nityam udvigna-cetasoḥ mogham ete vyatikrāntā divasā vām anarcatoḥ
10.45.9tat kṣantum arhathas tāta mātar nau para-tantrayoḥ akurvator vāṁ śuśrūṣāṁ kliṣṭayor durhṛdā bhṛśam
10.45.10śrī-śuka uvāca iti māyā-manuṣyasya harer viśvātmano girā mohitāv aṅkam āropya pariṣvajyāpatur mudam
10.45.11siñcantāv aśru-dhārābhiḥ sneha-pāśena cāvṛtau na kiñcid ūcatū rājan bāṣpa-kaṇṭhau vimohitau
10.45.12evam āśvāsya pitarau bhagavān devakī-sutaḥ mātāmahaṁ tūgrasenaṁ yadūnām akaron ṇṛpam
10.45.13āha cāsmān mahā-rāja prajāś cājñaptum arhasi yayāti-śāpād yadubhir nāsitavyaṁ nṛpāsane
10.45.14mayi bhṛtya upāsīne bhavato vibudhādayaḥ baliṁ haranty avanatāḥ kim utānye narādhipāḥ
10.45.15-16sarvān svān jñati-sambandhān digbhyaḥ kaṁsa-bhayākulān yadu-vṛṣṇy-andhaka-madhu dāśārha-kukurādikān sabhājitān samāśvāsya videśāvāsa-karśitān nyavāsayat sva-geheṣu vittaiḥ santarpya viśva-kṛt
10.45.17-18kṛṣṇa-saṅkarṣaṇa-bhujair guptā labdha-manorathāḥ gṛheṣu remire siddhāḥ kṛṣṇa-rāma-gata-jvarāḥ vīkṣanto ’har ahaḥ prītā mukunda-vadanāmbujam nityaṁ pramuditaṁ śrīmat sa-daya-smita-vīkṣaṇam
10.45.19tatra pravayaso ’py āsan yuvāno ’ti-balaujasaḥ pibanto ’kṣair mukundasya mukhāmbuja-sudhāṁ muhuḥ
10.45.20atha nandaṁ samasādya bhagavān devakī-sutaḥ saṅkarṣaṇaś ca rājendra pariṣvajyedam ūcatuḥ
10.45.21pitar yuvābhyāṁ snigdhābhyāṁ poṣitau lālitau bhṛśam pitror abhyadhikā prītir ātmajeṣv ātmano ’pi hi
10.45.22sa pitā sā ca jananī yau puṣṇītāṁ sva-putra-vat śiśūn bandhubhir utsṛṣṭān akalpaiḥ poṣa-rakṣaṇe
10.45.23yāta yūyaṁ vrajaṁn tāta vayaṁ ca sneha-duḥkhitān jñātīn vo draṣṭum eṣyāmo vidhāya suhṛdāṁ sukham
10.45.24evaṁ sāntvayya bhagavān nandaṁ sa-vrajam acyutaḥ vāso-’laṅkāra-kupyādyair arhayām āsa sādaram
10.45.25ity uktas tau pariṣvajya nandaḥ praṇaya-vihvalaḥ pūrayann aśrubhir netre saha gopair vrajaṁ yayau
10.45.26atha śūra-suto rājan putrayoḥ samakārayat purodhasā brāhmaṇaiś ca yathāvad dvija-saṁskṛtim
10.45.27tebhyo ’dād dakṣiṇā gāvo rukma-mālāḥ sv-alaṅkṛtāḥ sv-alaṅkṛtebhyaḥ sampūjya sa-vatsāḥ kṣauma-mālinīḥ
10.45.28yāḥ kṛṣṇa-rāma-janmarkṣe mano-dattā mahā-matiḥ tāś cādadād anusmṛtya kaṁsenādharmato hṛtāḥ
10.45.29tataś ca labdha-saṁskārau dvijatvaṁ prāpya su-vratau gargād yadu-kulācāryād gāyatraṁ vratam āsthitau
10.45.30-31prabhavau sarva-vidyānāṁ sarva-jñau jagad-īśvarau nānya-siddhāmalaṁ jñānaṁ gūhamānau narehitaiḥ atho gurukule vāsam icchantāv upajagmatuḥ kāśyaṁ sāndīpaniṁ nāma hy avanti-pura-vāsinam
10.45.32yathopasādya tau dāntau gurau vṛttim aninditām grāhayantāv upetau sma bhaktyā devam ivādṛtau
10.45.33tayor dvija-varas tuṣṭaḥ śuddha-bhāvānuvṛttibhiḥ provāca vedān akhilān sāṅgopaniṣado guruḥ
10.45.34sa-rahasyaṁ dhanur-vedaṁ dharmān nyāya-pathāṁs tathā tathā cānvīkṣikīṁ vidyāṁ rāja-nītiṁ ca ṣaḍ-vidhām
10.45.35-36sarvaṁ nara-vara-śreṣṭhau sarva-vidyā-pravartakau sakṛn nigada-mātreṇa tau sañjagṛhatur nṛpa aho-rātraiś catuḥ-ṣaṣṭyā saṁyattau tāvatīḥ kalāḥ guru-dakṣiṇayācāryaṁ chandayām āsatur nṛpa
10.45.37dvijas tayos taṁ mahimānam adbhutaṁ saṁlokṣya rājann ati-mānusīṁ matim sammantrya patnyā sa mahārṇave mṛtaṁ bālaṁ prabhāse varayāṁ babhūva ha
10.45.38tethety athāruhya mahā-rathau rathaṁ prabhāsam āsādya duranta-vikramau velām upavrajya niṣīdatuḥ kṣanaṁ sindhur viditvārhanam āharat tayoḥ
10.45.39tam āha bhagavān āśu guru-putraḥ pradīyatām yo ’sāv iha tvayā grasto bālako mahatormiṇā
10.45.40śrī-samudra uvāca na cāhārṣam ahaṁ deva daityaḥ pañcajano mahān antar-jala-caraḥ kṛṣṇa śaṅkha-rūpa-dharo ’suraḥ
10.45.41āste tenāhṛto nūnaṁ tac chrutvā satvaraṁ prabhuḥ jalam āviśya taṁ hatvā nāpaśyad udare ’rbhakam
10.45.42-44tad-aṅga-prabhavaṁ śaṅkham ādāya ratham āgamat tataḥ saṁyamanīṁ nāma yamasya dayitāṁ purīm gatvā janārdanaḥ śaṅkhaṁ pradadhmau sa-halāyudhaḥ śaṅkha-nirhrādam ākarṇya prajā-saṁyamano yamaḥ tayoḥ saparyāṁ mahatīṁ cakre bhakty-upabṛṁhitām uvācāvanataḥ kṛṣṇaṁ sarva-bhūtāśayālayam līlā-manuṣyayor viṣṇo yuvayoḥ karavāma kim
10.45.45śrī-bhagavān uvāca guru-putram ihānītaṁ nija-karma-nibandhanam ānayasva mahā-rāja mac-chāsana-puraskṛtaḥ
10.45.46tatheti tenopānītaṁ guru-putraṁ yadūttamau dattvā sva-gurave bhūyo vṛṇīṣveti tam ūcatuḥ
10.45.47śrī-gurur uvāca samyak sampādito vatsa bhavadbhyāṁ guru-niṣkrayaḥ ko nu yuṣmad-vidha-guroḥ kāmānām avaśiṣyate
10.45.48gacchataṁ sva-gṛhaṁ vīrau kīrtir vām astu pāvanī chandāṁsy ayāta-yāmāni bhavantv iha paratra ca
10.45.49guruṇaivam anujñātau rathenānila-raṁhasā āyātau sva-puraṁ tāta parjanya-ninadena vai
10.45.50samanandan prajāḥ sarvā dṛṣṭvā rāma-janārdanau apaśyantyo bahv ahāni naṣṭa-labdha-dhanā iva
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library