Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 10 - The Summum Bonum Canto 10 - La Verdad Suprema
>>
<<
43 - Kṛṣṇa Kills the Elephant Kuvalayāpīḍa
>>
<<
43 - Kṛṣṇa mata al elefante Kuvalayāpīḍa
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
10.43.1
śrī-śuka uvāca
atha kṛṣṇaś ca rāmaś ca
kṛta-śaucau parantapa
malla-dundubhi-nirghoṣaṁ
śrutvā draṣṭum upeyatuḥ
10.43.2
raṅga-dvāraṁ samāsādya
tasmin nāgam avasthitam
apaśyat kuvalayāpīḍaṁ
kṛṣṇo ’mbaṣṭha-pracoditam
10.43.3
baddhvā parikaraṁ śauriḥ
samuhya kuṭilālakān
uvāca hastipaṁ vācā
megha-nāda-gabhīrayā
10.43.4
ambaṣṭhāmbaṣṭha mārgaṁ nau
dehy apakrama mā ciram
no cet sa-kuñjaraṁ tvādya
nayāmi yama-sādanam
10.43.5
evaṁ nirbhartsito ’mbaṣṭhaḥ
kupitaḥ kopitaṁ gajam
codayām āsa kṛṣṇāya
kālāntaka-yamopamam
10.43.6
karīndras tam abhidrutya
kareṇa tarasāgrahīt
karād vigalitaḥ so ’muṁ
nihatyāṅghriṣv alīyata
10.43.7
saṅkruddhas tam acakṣāṇo
ghrāṇa-dṛṣṭiḥ sa keśavam
parāmṛśat puṣkareṇa
sa prasahya vinirgataḥ
10.43.8
pucche pragṛhyāti-balaṁ
dhanuṣaḥ pañca-viṁśatim
vicakarṣa yathā nāgaṁ
suparṇa iva līlayā
10.43.9
sa paryāvartamānena
savya-dakṣiṇato ’cyutaḥ
babhrāma bhrāmyamāṇena
go-vatseneva bālakaḥ
10.43.10
tato ’bhimakham abhyetya
pāṇināhatya vāraṇam
prādravan pātayām āsa
spṛśyamānaḥ pade pade
10.43.11
sa dhāvan kṛīdayā bhūmau
patitvā sahasotthitaḥ
tam matvā patitaṁ kruddho
dantābhyāṁ so ’hanat kṣitim
10.43.12
sva-vikrame pratihate
kuñjarendro ’ty-amarṣitaḥ
codyamāno mahāmātraiḥ
kṛṣṇam abhyadravad ruṣā
10.43.13
tam āpatantam āsādya
bhagavān madhusūdanaḥ
nigṛhya pāṇinā hastaṁ
pātayām āsa bhū-tale
10.43.14
patitasya padākramya
mṛgendra iva līlayā
dantam utpāṭya tenebhaṁ
hastipāṁś cāhanad dhariḥ
10.43.15
mṛtakaṁ dvipam utsṛjya
danta-pāṇiḥ samāviśat
aṁsa-nyasta-viṣāṇo ’sṛṅ-
mada-bindubhir aṅkitaḥ
virūḍha-sveda-kaṇikā
vadanāmburuho babhau
10.43.16
vṛtau gopaiḥ katipayair
baladeva-janārdanau
raṅgaṁ viviśatū rājan
gaja-danta-varāyudhau
10.43.17
mallānām aśanir nṛṇāṁ nara-varaḥ strīṇāṁ smaro mūrtimān
gopānāṁ sva-jano ’satāṁ kṣiti-bhujāṁ śāstā sva-pitroḥ śiśuḥ
mṛtyur bhoja-pater virāḍ aviduṣāṁ tattvaṁ paraṁ yogināṁ
vṛṣṇīnāṁ para-devateti vidito raṅgaṁ gataḥ sāgrajaḥ
10.43.18
hataṁ kuvalayāpīḍaṁ
dṛṣṭvā tāv api durjayau
kaṁso manasy api tadā
bhṛśam udvivije nṛpa
10.43.19
tau rejatū raṅga-gatau mahā-bhujau
vicitra-veṣābharaṇa-srag-ambarau
yathā naṭāv uttama-veṣa-dhāriṇau
manaḥ kṣipantau prabhayā nirīkṣatām
10.43.20
nirīkṣya tāv uttama-pūruṣau janā
mañca-sthitā nāgara-rāṣṭrakā nṛpa
praharṣa-vegotkalitekṣaṇānanāḥ
papur na tṛptā nayanais tad-ānanam
10.43.21-22
pibanta iva cakṣurbhyāṁ
lihanta iva jihvayā
jighranta iva nāsābhyāṁ
śliṣyanta iva bāhubhiḥ
ūcuḥ parasparaṁ te vai
yathā-dṛṣṭaṁ yathā-śrutam
tad-rūpa-guṇa-mādhurya-
prāgalbhya-smāritā iva
10.43.23
etau bhagavataḥ sākṣād
dharer nārāyaṇasya hi
avatīrṇāv ihāṁśena
vasudevasya veśmani
10.43.24
eṣa vai kila devakyāṁ
jāto nītaś ca gokulam
kālam etaṁ vasan gūḍho
vavṛdhe nanda-veśmani
10.43.25
pūtanānena nītāntaṁ
cakravātaś ca dānavaḥ
arjunau guhyakaḥ keśī
dhenuko ’nye ca tad-vidhāḥ
10.43.26-27
gāvaḥ sa-pālā etena
dāvāgneḥ parimocitāḥ
kāliyo damitaḥ sarpa
indraś ca vimadaḥ kṛtaḥ
saptāham eka-hastena
dhṛto ’dri-pravaro ’munā
varṣa-vātāśanibhyaś ca
paritrātaṁ ca gokulam
10.43.28
gopyo ’sya nitya-mudita-
hasita-prekṣaṇaṁ mukham
paśyantyo vividhāṁs tāpāṁs
taranti smāśramaṁ mudā
10.43.29
vadanty anena vaṁśo ’yaṁ
yadoḥ su-bahu-viśrutaḥ
śriyaṁ yaśo mahatvaṁ ca
lapsyate parirakṣitaḥ
10.43.30
ayaṁ cāsyāgrajaḥ śrīmān
rāmaḥ kamala-locanaḥ
pralambo nihato yena
vatsako ye bakādayaḥ
10.43.31
janeṣv evaṁ bruvāṇeṣu
tūryeṣu ninadatsu ca
kṛṣṇa-rāmau samābhāṣya
cāṇūro vākyam abravīt
10.43.32
he nanda-sūno he rāma
bhavantau vīra-sammatau
niyuddha-kuśalau śrutvā
rājñāhūtau didṛkṣuṇā
10.43.33
priyaṁ rājñaḥ prakurvatyaḥ
śreyo vindanti vai prajāḥ
manasā karmaṇā vācā
viparītam ato ’nyathā
10.43.34
nityaṁ pramuditā gopā
vatsa-pālā yathā-sphuṭam
vaneṣu malla-yuddhena
krīḍantaś cārayanti gāḥ
10.43.35
tasmād rājñaḥ priyaṁ yūyaṁ
vayaṁ ca karavāma he
bhūtāni naḥ prasīdanti
sarva-bhūta-mayo nṛpaḥ
10.43.36
tan niśamyābravīt kṛṣṇo
deśa-kālocitaṁ vacaḥ
niyuddham ātmano ’bhīṣṭaṁ
manyamāno ’bhinandya ca
10.43.37
prajā bhoja-pater asya
vayaṁ cāpi vane-carāḥ
karavāma priyaṁ nityaṁ
tan naḥ param anugrahaḥ
10.43.38
bālā vayaṁ tulya-balaiḥ
krīḍiṣyāmo yathocitam
bhaven niyuddhaṁ mādharmaḥ
spṛśen malla-sabhā-sadaḥ
10.43.39
cāṇūra uvāca
na bālo na kiśoras tvaṁ
balaś ca balināṁ varaḥ
līlayebho hato yena
sahasra-dvipa-sattva-bhṛt
10.43.40
tasmād bhavadbhyāṁ balibhir
yoddhavyaṁ nānayo ’tra vai
mayi vikrama vārṣṇeya
balena saha muṣṭikaḥ
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library