Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 10 - The Summum Bonum — Canto 10 - La Verdad Suprema >>
<< 37 - The Killing of the Demons Keśi and Vyoma >>
<< 37 - La muerte de los demonios Keśi y Vyoma >>

10.37.1-2śrī-śuka uvāca keśī tu kaṁsa-prahitaḥ khurair mahīṁ mahā-hayo nirjarayan mano-javaḥ saṭāvadhūtābhra-vimāna-saṅkulaṁ kurvan nabho heṣita-bhīṣitākhilaḥ taṁ trāsayantaṁ bhagavān sva-gokulaṁ tad-dheṣitair vāla-vighūrṇitāmbudam ātmānam ājau mṛgayantam agra-ṇīr upāhvayat sa vyanadan mṛgendra-vat
10.37.3sa taṁ niśāmyābhimukho makhena khaṁ pibann ivābhyadravad aty-amarṣaṇaḥ jaghāna padbhyām aravinda-locanaṁ durāsadaś caṇḍa-javo duratyayaḥ
10.37.4tad vañcayitvā tam adhokṣajo ruṣā pragṛhya dorbhyāṁ parividhya pādayoḥ sāvajñam utsṛjya dhanuḥ-śatāntare yathoragaṁ tārkṣya-suto vyavasthitaḥ
10.37.5saḥ labdha-saṁjñaḥ punar utthito ruṣā vyādāya keśī tarasāpatad dharim so ’py asya vaktre bhujam uttaraṁ smayan praveśayām āsa yathoragaṁ bile
10.37.6dantā nipetur bhagavad-bhuja-spṛśas te keśinas tapta-maya-spṛśo yathā bāhuś ca tad-deha-gato mahātmano yathāmayaḥ saṁvavṛdhe upekṣitaḥ
10.37.7samedhamānena sa kṛṣṇa-bāhunā niruddha-vāyuś caraṇāṁś ca vikṣipan prasvinna-gātraḥ parivṛtta-locanaḥ papāta laṇḍaṁ visṛjan kṣitau vyasuḥ
10.37.8tad-dehataḥ karkaṭikā-phalopamād vyasor apākṛṣya bhujaṁ mahā-bhujaḥ avismito ’yatna-hatārikaḥ suraiḥ prasūna-varṣair varṣadbhir īḍitaḥ
10.37.9devarṣir upasaṅgamya bhāgavata-pravaro nṛpa kṛṣṇam akliṣṭa-karmāṇaṁ rahasy etad abhāṣata
10.37.10-11kṛṣṇa kṛṣṇāprameyātman yogeśa jagad-īśvara vāsudevākhilāvāsa sātvatāṁ pravara prabho tvam ātmā sarva-bhūtānām eko jyotir ivaidhasām gūḍho guhā-śayaḥ sākṣī mahā-puruṣa īśvaraḥ
10.37.12ātmanātmāśrayaḥ pūrvaṁ māyayā sasṛje guṇān tair idaṁ satya-saṅkalpaḥ sṛjasy atsy avasīśvaraḥ
10.37.13sa tvaṁ bhūdhara-bhūtānāṁ daitya-pramatha-rakṣasām avatīrṇo vināśāya sādhunāṁ rakṣaṇāya ca
10.37.14diṣṭyā te nihato daityo līlayāyaṁ hayākṛtiḥ yasya heṣita-santrastās tyajanty animiṣā divam
10.37.15-20cāṇūraṁ muṣṭikaṁ caiva mallān anyāṁś ca hastinam kaṁsaṁ ca nihataṁ drakṣye paraśvo ’hani te vibho tasyānu śaṅkha-yavana- murāṇāṁ narakasya ca pārijātāpaharaṇam indrasya ca parājayam udvāhaṁ vīra-kanyānāṁ vīrya-śulkādi-lakṣaṇam nṛgasya mokṣaṇaṁ śāpād dvārakāyāṁ jagat-pate syamantakasya ca maṇer ādānaṁ saha bhāryayā mṛta-putra-pradānaṁ ca brāhmaṇasya sva-dhāmataḥ pauṇḍrakasya vadhaṁ paścāt kāśi-puryāś ca dīpanam dantavakrasya nidhanaṁ caidyasya ca mahā-kratau yāni cānyāni vīryāṇi dvārakām āvasan bhavān kartā drakṣyāmy ahaṁ tāni geyāni kavibhir bhuvi
10.37.21atha te kāla-rūpasya kṣapayiṣṇor amuṣya vai akṣauhiṇīnāṁ nidhanaṁ drakṣyāmy arjuna-sāratheḥ
10.37.22viśuddha-vijñāna-ghanaṁ sva-saṁsthayā samāpta-sarvārtham amogha-vāñchitam sva-tejasā nitya-nivṛtta-māyā- guṇa-pravāhaṁ bhagavantam īmahi
10.37.23tvām īśvaraṁ svāśrayam ātma-māyayā vinirmitāśeṣa-viśeṣa-kalpanam krīḍārtham adyātta-manuṣya-vigrahaṁ nato ’smi dhuryaṁ yadu-vṛṣṇi-sātvatām
10.37.24śrī-śuka uvāca evaṁ yadu-patiṁ kṛṣṇaṁ bhāgavata-pravaro muniḥ praṇipatyābhyanujñāto yayau tad-darśanotsavaḥ
10.37.25bhagavān api govindo hatvā keśinam āhave paśūn apālayat pālaiḥ prītair vraja-sukhāvahaḥ
10.37.26ekadā te paśūn pālāś’ cārayanto ’dri-sānuṣu cakrur nilāyana-krīḍāś cora-pālāpadeśataḥ
10.37.27tatrāsan katicic corāḥ pālāś ca katicin nṛpa meṣāyitāś ca tatraike vijahrur akuto-bhayāḥ
10.37.28maya-putro mahā-māyo vyomo gopāla-veṣa-dhṛk meṣāyitān apovāha prāyaś corāyito bahūn
10.37.29giri-daryāṁ vinikṣipya nītaṁ nītaṁ mahāsuraḥ śilayā pidadhe dvāraṁ catuḥ-pañcāvaśeṣitāḥ
10.37.30tasya tat karma vijñāya kṛṣṇaḥ śaraṇa-daḥ satām gopān nayantaṁ jagrāha vṛkaṁ harir ivaujasā
10.37.31sa nijaṁ rūpam āsthāya girīndra-sadṛśaṁ balī icchan vimoktum ātmānaṁ nāśaknod grahaṇāturaḥ
10.37.32taṁ nigṛhyācyuto dorbhyāṁ pātayitvā mahī-tale paśyatāṁ divi devānāṁ paśu-māram amārayat
10.37.33guhā-pidhānaṁ nirbhidya gopān niḥsārya kṛcchrataḥ stūyamānaḥ surair gopaiḥ praviveśa sva-gokulam
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library