Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 10 - The Summum Bonum — Canto 10 - La Verdad Suprema >>
<< 36 - The Slaying of Ariṣṭā, the Bull Demon >>
<< 36 - La muerte de Ariṣṭā, el toro demonio >>

10.36.1śrī bādarāyaṇir uvāca atha tarhy āgato goṣṭham ariṣṭo vṛṣabhāsuraḥ mahīm mahā-kakut-kāyaḥ kampayan khura-vikṣatām
10.36.2rambhamāṇaḥ kharataraṁ padā ca vilikhan mahīm udyamya pucchaṁ vaprāṇi viṣāṇāgreṇa coddharan kiñcit kiñcic chakṛn muñcan mūtrayan stabdha-locanaḥ
10.36.3-4yasya nirhrāditenāṅga niṣṭhureṇa gavāṁ nṛṇām patanty akālato garbhāḥ sravanti sma bhayena vai nirviśanti ghanā yasya kakudy acala-śaṅkayā taṁ tīkṣṇa-śṛṅgam udvīkṣya gopyo gopāś ca tatrasuḥ
10.36.5paśavo dudruvur bhītā rājan santyajya go-kulam kṛṣṇa kṛṣṇeti te sarve govindaṁ śaraṇaṁ yayuḥ
10.36.6bhagavān api tad vīkṣya go-kulaṁ bhaya-vidrutam mā bhaiṣṭeti girāśvāsya vṛṣāsuram upāhvayat
10.36.7gopālaiḥ paśubhir manda trāsitaiḥ kim asattama mayi śāstari duṣṭānāṁ tvad-vidhānāṁ durātmanām
10.36.8ity āsphotyācyuto ’riṣṭaṁ tala-śabdena kopayan sakhyur aṁse bhujābhogaṁ prasāryāvasthito hariḥ
10.36.9so ’py evaṁ kopito ’riṣṭaḥ khureṇāvanim ullikhan udyat-puccha-bhraman-meghaḥ kruddhaḥ kṛṣṇam upādravat
10.36.10agra-nyasta-viṣāṇāgraḥ stabdhāsṛg-locano ’cyutam kaṭākṣipyādravat tūrṇam indra-mukto ’śanir yathā
10.36.11gṛhītvā śṛṅgayos taṁ vā aṣṭādaśa padāni saḥ pratyapovāha bhagavān gajaḥ prati-gajaṁ yathā
10.36.12so ’paviddho bhagavatā punar utthāya satvaram āpatat svinna-sarvāṅgo niḥśvasan krodha-mūrcchitaḥ
10.36.13tam āpatantaṁ sa nigṛhya śṛṅgayoḥ padā samākramya nipātya bhū-tale niṣpīḍayām āsa yathārdram ambaraṁ kṛtvā viṣāṇena jaghāna so ’patat
10.36.14asṛg vaman mūtra-śakṛt samutsṛjan kṣipaṁś ca pādān anavasthitekṣaṇaḥ jagāma kṛcchraṁ nirṛter atha kṣayaṁ puṣpaiḥ kiranto harim īḍire surāḥ
10.36.15evaṁ kukudminaṁ hatvā stūyamānaḥ dvijātibhiḥ viveśa goṣṭhaṁ sa-balo gopīnāṁ nayanotsavaḥ
10.36.16ariṣṭe nihate daitye kṛṣṇenādbhuta-karmaṇā kaṁsāyāthāha bhagavān nārado deva-darśanaḥ
10.36.17yaśodāyāḥ sutāṁ kanyāṁ devakyāḥ kṛṣṇam eva ca rāmaṁ ca rohiṇī-putraṁ vasudevena bibhyatā nyastau sva-mitre nande vai yābhyāṁ te puruṣā hatāḥ
10.36.18niśamya tad bhoja-patiḥ kopāt pracalitendriyaḥ niśātam asim ādatta vasudeva-jighāṁsayā
10.36.19nivārito nāradena tat-sutau mṛtyum ātmanaḥ jñātvā loha-mayaiḥ pāśair babandha saha bhāryayā
10.36.20pratiyāte tu devarṣau kaṁsa ābhāṣya keśinam preṣayām āsa hanyetāṁ bhavatā rāma-keśavau
10.36.21tato muṣṭika-cāṇūra śala-tośalakādikān amātyān hastipāṁś caiva samāhūyāha bhoja-rāṭ
10.36.22-23bho bho niśamyatām etad vīra-cāṇūra-muṣṭikau nanda-vraje kilāsāte sutāv ānakadundubheḥ rāma-kṛṣṇau tato mahyaṁ mṛtyuḥ kila nidarśitaḥ bhavadbhyām iha samprāptau hanyetāṁ malla-līlayā
10.36.24mañcāḥ kriyantāṁ vividhā malla-raṅga-pariśritāḥ paurā jānapadāḥ sarve paśyantu svaira-saṁyugam
10.36.25mahāmātra tvayā bhadra raṅga-dvāry upanīyatām dvipaḥ kuvalayāpīḍo jahi tena mamāhitau
10.36.26ārabhyatāṁ dhanur-yāgaś caturdaśyāṁ yathā-vidhi viśasantu paśūn medhyān bhūta-rājāya mīḍhuṣe
10.36.27ity ājñāpyārtha-tantra-jña āhūya yadu-puṅgavam gṛhītvā pāṇinā pāṇiṁ tato ’krūram uvāca ha
10.36.28bho bho dāna-pate mahyaṁ kriyatāṁ maitram ādṛtaḥ nānyas tvatto hitatamo vidyate bhoja-vṛṣṇiṣu
10.36.29atas tvām āśritaḥ saumya kārya-gaurava-sādhanam yathendro viṣṇum āśritya svārtham adhyagamad vibhuḥ
10.36.30gaccha nanda-vrajaṁ tatra sutāv ānakadundubheḥ āsāte tāv ihānena rathenānaya mā ciram
10.36.31nisṛṣṭaḥ kila me mṛtyur devair vaikuṇṭha-saṁśrayaiḥ tāv ānaya samaṁ gopair nandādyaiḥ sābhyupāyanaiḥ
10.36.32ghātayiṣya ihānītau kāla-kalpena hastinā yadi muktau tato mallair ghātaye vaidyutopamaiḥ
10.36.33tayor nihatayos taptān vasudeva-purogamān tad-bandhūn nihaniṣyāmi vṛṣṇi-bhoja-daśārhakān
10.36.34ugrasenaṁ ca pitaraṁ sthaviraṁ rājya-kāmukaṁ tad-bhrātaraṁ devakaṁ ca ye cānye vidviṣo mama
10.36.35tataś caiṣā mahī mitra bhavitrī naṣṭa-kaṇṭakā
10.36.36jarāsandho mama gurur dvivido dayitaḥ sakhā śambaro narako bāṇo mayy eva kṛta-sauhṛdāḥ tair ahaṁ sura-pakṣīyān hatvā bhokṣye mahīṁ nṛpān
10.36.37etaj jñātvānaya kṣipraṁ rāma-kṛṣṇāv ihārbhakau dhanur-makha-nirīkṣārthaṁ draṣṭuṁ yadu-pura-śriyam
10.36.38śrī-akrūra uvāca rājan manīṣitaṁ sadhryak tava svāvadya-mārjanam siddhy-asiddhyoḥ samaṁ kuryād daivaṁ hi phala-sādhanam
10.36.39manorathān karoty uccair jano daiva-hatān api yujyate harṣa-śokābhyāṁ tathāpy ājñāṁ karomi te
10.36.40śrī-śuka uvāca evam ādiśya cākrūraṁ mantriṇaś ca viṣṛjya saḥ praviveśa gṛhaṁ kaṁsas tathākrūraḥ svam ālayam
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library