Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 10 - The Summum Bonum — Canto 10 - La Verdad Suprema >>
<< 34 - Nanda Mahārāja Saved and Śaṅkhacūḍa Slain >>
<< 34 - Nanda Mahārāja es rescatado y la muerte de Śaṅkhacūḍa >>

10.34.1śrī-śuka uvāca ekadā deva-yātrāyāṁ gopālā jāta-kautukāḥ anobhir anaḍud-yuktaiḥ prayayus te ’mbikā-vanam
10.34.2tatra snātvā sarasvatyāṁ devaṁ paśu-patiṁ vibhum ānarcur arhaṇair bhaktyā devīṁ ca ṇṛpate ’mbikām
10.34.3gāvo hiraṇyaṁ vāsāṁsi madhu madhv-annam ādṛtāḥ brāhmaṇebhyo daduḥ sarve devo naḥ prīyatām iti
10.34.4ūṣuḥ sarasvatī-tīre jalaṁ prāśya yata-vratāḥ rajanīṁ tāṁ mahā-bhāgā nanda-sunandakādayaḥ
10.34.5kaścin mahān ahis tasmin vipine ’ti-bubhukṣitaḥ yadṛcchayāgato nandaṁ śayānam ura-go ’grasīt
10.34.6sa cukrośāhinā grastaḥ kṛṣṇa kṛṣṇa mahān ayam sarpo māṁ grasate tāta prapannaṁ parimocaya
10.34.7tasya cākranditaṁ śrutvā gopālāḥ sahasotthitāḥ grastaṁ ca dṛṣṭvā vibhrāntāḥ sarpaṁ vivyadhur ulmukaiḥ
10.34.8alātair dahyamāno ’pi nāmuñcat tam uraṅgamaḥ tam aspṛśat padābhyetya bhagavān sātvatāṁ patiḥ
10.34.9sa vai bhagavataḥ śrīmat pāda-sparśa-hatāśubhaḥ bheje sarpa-vapur hitvā rūpaṁ vidyādharārcitam
10.34.10tam apṛcchad dhṛṣīkeśaḥ praṇataṁ samavasthitam dīpyamānena vapuṣā puruṣaṁ hema-mālinam
10.34.11ko bhavān parayā lakṣmyā rocate ’dbhuta-darśanaḥ kathaṁ jugupsitām etāṁ gatiṁ vā prāpito ’vaśaḥ
10.34.12-13sarpa uvāca ahaṁ vidyādharaḥ kaścit sudarśana iti śrutaḥ śriyā svarūpa-sampattyā vimānenācaran diśaḥ ṛṣīn virūpāṅgirasaḥ prāhasaṁ rūpa-darpitaḥ tair imāṁ prāpito yoniṁ pralabdhaiḥ svena pāpmanā
10.34.14śāpo me ’nugrahāyaiva kṛtas taiḥ karuṇātmabhiḥ yad ahaṁ loka-guruṇā padā spṛṣṭo hatāśubhaḥ
10.34.15taṁ tvāhaṁ bhava-bhītānāṁ prapannānāṁ bhayāpaham āpṛcche śāpa-nirmuktaḥ pāda-sparśād amīva-han
10.34.16prapanno ’smi mahā-yogin mahā-puruṣa sat-pate anujānīhi māṁ deva sarva-lokeśvareśvara
10.34.17brahma-daṇḍād vimukto ’haṁ sadyas te ’cyuta darśanāt yan-nāma gṛhṇann akhilān śrotṝn ātmānam eva ca sadyaḥ punāti kiṁ bhūyas tasya spṛṣṭaḥ padā hi te
10.34.18ity anujñāpya dāśārhaṁ parikramyābhivandya ca sudarśano divaṁ yātaḥ kṛcchrān nandaś ca mocitaḥ
10.34.19niśāmya kṛṣṇasya tad ātma-vaibhavaṁ vrajaukaso vismita-cetasas tataḥ samāpya tasmin niyamaṁ punar vrajaṁ ṇṛpāyayus tat kathayanta ādṛtāḥ
10.34.20kadācid atha govindo rāmaś cādbhuta-vikramaḥ vijahratur vane rātryāṁ madhya-gau vraja-yoṣitām
10.34.21upagīyamānau lalitaṁ strī-janair baddha-sauhṛdaiḥ sv-alaṅkṛtānuliptāṅgau sragvinau virajo-’mbarau
10.34.22niśā-mukhaṁ mānayantāv uditoḍupa-tārakam mallikā-gandha-mattāli- juṣṭaṁ kumuda-vāyunā
10.34.23jagatuḥ sarva-bhūtānāṁ manaḥ-śravaṇa-maṅgalam tau kalpayantau yugapat svara-maṇḍala-mūrcchitam
10.34.24gopyas tad-gītam ākarṇya mūrcchitā nāvidan nṛpa sraṁsad-dukūlam ātmānaṁ srasta-keśa-srajaṁ tataḥ
10.34.25evaṁ vikrīḍatoḥ svairaṁ gāyatoḥ sampramatta-vat śaṅkhacūḍa iti khyāto dhanadānucaro ’bhyagāt
10.34.26tayor nirīkṣato rājaṁs tan-nāthaṁ pramadā-janam krośantaṁ kālayām āsa diśy udīcyām aśaṅkitaḥ
10.34.27krośantaṁ kṛṣṇa rāmeti vilokya sva-parigraham yathā gā dasyunā grastā bhrātarāv anvadhāvatām
10.34.28mā bhaiṣṭety abhayārāvau śāla-hastau tarasvinau āsedatus taṁ tarasā tvaritaṁ guhyakādhamam
10.34.29sa vīkṣya tāv anuprāptau kāla-mṛtyū ivodvijan viṣṛjya strī-janaṁ mūḍhaḥ prādravaj jīvitecchayā
10.34.30tam anvadhāvad govindo yatra yatra sa dhāvati jihīrṣus tac-chiro-ratnaṁ tasthau rakṣan striyo balaḥ
10.34.31avidūra ivābhyetya śiras tasya durātmanaḥ jahāra muṣṭinaivāṅga saha-cūḍa-maṇiṁ vibhuḥ
10.34.32śaṅkhacūḍaṁ nihatyaivaṁ maṇim ādāya bhāsvaram agrajāyādadāt prītyā paśyantīnāṁ ca yoṣitām
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library