Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 10 - The Summum Bonum Canto 10 - La Verdad Suprema
>>
<<
32 - The Reunion
>>
<<
32 - La reunión
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
10.32.1
śrī-śuka uvāca
iti gopyaḥ pragāyantyaḥ
pralapantyaś ca citradhā
ruruduḥ su-svaraṁ rājan
kṛṣṇa-darśana-lālasāḥ
10.32.2
tāsām āvirabhūc chauriḥ
smayamāna-mukhāmbujaḥ
pītāmbara-dharaḥ sragvī
sākṣān manmatha-manmathaḥ
10.32.3
taṁ vilokyāgataṁ preṣṭhaṁ
prīty-utphulla-dṛśo ’balāḥ
uttasthur yugapat sarvās
tanvaḥ prāṇam ivāgatam
10.32.4
kācit karāmbujaṁ śaurer
jagṛhe ’ñjalinā mudā
kācid dadhāra tad-bāhum
aṁse candana-bhūṣitam
10.32.5
kācid añjalināgṛhṇāt
tanvī tāmbūla-carvitam
ekā tad-aṅghri-kamalaṁ
santaptā stanayor adhāt
10.32.6
ekā bhru-kuṭim ābadhya
prema-saṁrambha-vihvalā
ghnantīvaikṣat kaṭākṣepaiḥ
sandaṣṭa-daśana-cchadā
10.32.7
aparānimiṣad-dṛgbhyāṁ
juṣāṇā tan-mukhāmbujam
āpītam api nātṛpyat
santas tac-caraṇaṁ yathā
10.32.8
taṁ kācin netra-randhreṇa
hṛdi kṛtvā nimīlya ca
pulakāṅgy upaguhyāste
yogīvānanda-samplutā
10.32.9
sarvās tāḥ keśavāloka-
paramotsava-nirvṛtāḥ
jahur viraha-jaṁ tāpaṁ
prājñaṁ prāpya yathā janāḥ
10.32.10
tābhir vidhūta-śokābhir
bhagavān acyuto vṛtaḥ
vyarocatādhikaṁ tāta
puruṣaḥ śaktibhir yathā
10.32.11-12
tāḥ samādāya kālindyā
nirviśya pulinaṁ vibhuḥ
vikasat-kunda-mandāra
surabhy-anila-ṣaṭpadam
śarac-candrāṁśu-sandoha-
dhvasta-doṣā-tamaḥ śivam
kṛṣṇāyā hasta-taralā
cita-komala-vālukam
10.32.13
tad-darśanāhlāda-vidhūta-hṛd-rujo
manorathāntaṁ śrutayo yathā yayuḥ
svair uttarīyaiḥ kuca-kuṅkumāṅkitair
acīkḷpann āsanam ātma-bandhave
10.32.14
tatropaviṣṭo bhagavān sa īśvaro
yogeśvarāntar-hṛdi kalpitāsanaḥ
cakāsa gopī-pariṣad-gato ’rcitas
trailokya-lakṣmy-eka-padaṁ vapur dadhat
10.32.15
sabhājayitvā tam anaṅga-dīpanaṁ
sahāsa-līlekṣaṇa-vibhrama-bhruvā
saṁsparśanenāṅka-kṛtāṅghri-hastayoḥ
saṁstutya īṣat kupitā babhāṣire
10.32.16
śrī-gopya ūcuḥ
bhajato ’nubhajanty eka
eka etad-viparyayam
nobhayāṁś ca bhajanty eka
etan no brūhi sādhu bhoḥ
10.32.17
śrī-bhagavān uvāca
mitho bhajanti ye sakhyaḥ
svārthaikāntodyamā hi te
na tatra sauhṛdaṁ dharmaḥ
svārthārthaṁ tad dhi nānyathā
10.32.18
bhajanty abhajato ye vai
karuṇāḥ pitarau yathā
dharmo nirapavādo ’tra
sauhṛdaṁ ca su-madhyamāḥ
10.32.19
bhajato ’pi na vai kecid
bhajanty abhajataḥ kutaḥ
ātmārāmā hy āpta-kāmā
akṛta-jñā guru-druhaḥ
10.32.20
nāhaṁ tu sakhyo bhajato ’pi jantūn
bhajāmy amīṣām anuvṛtti-vṛttaye
yathādhano labdha-dhane vinaṣṭe
tac-cintayānyan nibhṛto na veda
10.32.21
evaṁ mad-arthojjhita-loka-veda
svānām hi vo mayy anuvṛttaye ’balāḥ
mayāparokṣaṁ bhajatā tirohitaṁ
māsūyituṁ mārhatha tat priyaṁ priyāḥ
10.32.22
na pāraye ’haṁ niravadya-saṁyujāṁ
sva-sādhu-kṛtyaṁ vibudhāyuṣāpi vaḥ
yā mābhajan durjara-geha-śṛṅkhalāḥ
saṁvṛścya tad vaḥ pratiyātu sādhunā
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library