Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 10 - The Summum Bonum — Canto 10 - La Verdad Suprema >>
<< 30 - The Gopīs Search for Kṛṣṇa >>
<< 30 - Las gopīs en busca de Kṛṣṇa. >>

10.30.1śrī-śuka uvāca antarhite bhagavati sahasaiva vrajāṅganāḥ atapyaṁs tam acakṣāṇāḥ kariṇya iva yūthapam
10.30.2gatyānurāga-smita-vibhramekṣitair mano-ramālāpa-vihāra-vibhramaiḥ ākṣipta-cittāḥ pramadā ramā-pates tās tā viceṣṭā jagṛhus tad-ātmikāḥ
10.30.3gati-smita-prekṣaṇa-bhāṣaṇādiṣu priyāḥ priyasya pratirūḍha-mūrtayaḥ asāv ahaṁ tv ity abalās tad-ātmikā nyavediṣuḥ kṛṣṇa-vihāra-vibhramāḥ
10.30.4gāyantya uccair amum eva saṁhatā vicikyur unmattaka-vad vanād vanam papracchur ākāśa-vad antaraṁ bahir bhūteṣu santaṁ puruṣaṁ vanaspatīn
10.30.5dṛṣṭo vaḥ kaccid aśvattha plakṣa nyagrodha no manaḥ nanda-sūnur gato hṛtvā prema-hāsāvalokanaiḥ
10.30.6kaccit kurabakāśoka- nāga-punnāga-campakāḥ rāmānujo māninīnām ito darpa-hara-smitaḥ
10.30.7kaccit tulasi kalyāṇi govinda-caraṇa-priye saha tvāli-kulair bibhrad dṛṣṭas te ’ti-priyo ’cyutaḥ
10.30.8mālaty adarśi vaḥ kaccin mallike jāti-yūthike prītiṁ vo janayan yātaḥ kara-sparśena mādhavaḥ
10.30.9cūta-priyāla-panasāsana-kovidāra jambv-arka-bilva-bakulāmra-kadamba-nīpāḥ ye ’nye parārtha-bhavakā yamunopakūlāḥ śaṁsantu kṛṣṇa-padavīṁ rahitātmanāṁ naḥ
10.30.10kiṁ te kṛtaṁ kṣiti tapo bata keśavāṅghri- sparśotsavotpulakitāṅga-nahair vibhāsi apy aṅghri-sambhava urukrama-vikramād vā āho varāha-vapuṣaḥ parirambhaṇena
10.30.11apy eṇa-patny upagataḥ priyayeha gātrais tanvan dṛśāṁ sakhi su-nirvṛtim acyuto vaḥ kāntāṅga-saṅga-kuca-kuṅkuma-rañjitāyāḥ kunda-srajaḥ kula-pater iha vāti gandhaḥ
10.30.12bāhuṁ priyāṁsa upadhāya gṛhīta-padmo rāmānujas tulasikāli-kulair madāndhaiḥ anvīyamāna iha vas taravaḥ praṇāmaṁ kiṁ vābhinandati caran praṇayāvalokaiḥ
10.30.13pṛcchatemā latā bāhūn apy āśliṣṭā vanaspateḥ nūnaṁ tat-karaja-spṛṣṭā bibhraty utpulakāny aho
10.30.14ity unmatta-vaco gopyaḥ kṛṣṇānveṣaṇa-kātarāḥ līlā bhagavatas tās tā hy anucakrus tad-ātmikāḥ
10.30.15kasyācit pūtanāyantyāḥ kṛṣṇāyanty apibat stanam tokayitvā rudaty anyā padāhan śakaṭāyatīm
10.30.16daityāyitvā jahārānyām eko kṛṣṇārbha-bhāvanām riṅgayām āsa kāpy aṅghrī karṣantī ghoṣa-niḥsvanaiḥ
10.30.17kṛṣṇa-rāmāyite dve tu gopāyantyaś ca kāścana vatsāyatīṁ hanti cānyā tatraikā tu bakāyatīm
10.30.18āhūya dūra-gā yadvat kṛṣṇas tam anuvartatīm veṇuṁ kvaṇantīṁ krīḍantīm anyāḥ śaṁsanti sādhv iti
10.30.19kasyāñcit sva-bhujaṁ nyasya calanty āhāparā nanu kṛṣṇo ’haṁ paśyata gatiṁ lalitām iti tan-manāḥ
10.30.20mā bhaiṣṭa vāta-varṣābhyāṁ tat-trāṇaṁ vihitaṁ maya ity uktvaikena hastena yatanty unnidadhe ’mbaram
10.30.21āruhyaikā padākramya śirasy āhāparāṁ nṛpa duṣṭāhe gaccha jāto ’haṁ khalānām nanu daṇḍa-kṛt
10.30.22tatraikovāca he gopā dāvāgniṁ paśyatolbaṇam cakṣūṁṣy āśv apidadhvaṁ vo vidhāsye kṣemam añjasā
10.30.23baddhānyayā srajā kācit tanvī tatra ulūkhale badhnāmi bhāṇḍa-bhettāraṁ haiyaṅgava-muṣaṁ tv iti bhītā su-dṛk pidhāyāsyaṁ bheje bhīti-viḍambanam
10.30.24evaṁ kṛṣṇaṁ pṛcchamānā vrṇdāvana-latās tarūn vyacakṣata vanoddeśe padāni paramātmanaḥ
10.30.25padāni vyaktam etāni nanda-sūnor mahātmanaḥ lakṣyante hi dhvajāmbhoja- vajrāṅkuśa-yavādibhiḥ
10.30.26tais taiḥ padais tat-padavīm anvicchantyo ’grato ’balāḥ vadhvāḥ padaiḥ su-pṛktāni vilokyārtāḥ samabruvan
10.30.27kasyāḥ padāni caitāni yātāyā nanda-sūnunā aṁsa-nyasta-prakoṣṭhāyāḥ kareṇoḥ kariṇā yathā
10.30.28anayārādhito nūnaṁ bhagavān harir īśvaraḥ yan no vihāya govindaḥ prīto yām anayad rahaḥ
10.30.29dhanyā aho amī ālyo govindāṅghry-abja-reṇavaḥ yān brahmeśau ramā devī dadhur mūrdhny agha-nuttaye
10.30.30tasyā amūni naḥ kṣobhaṁ kurvanty uccaiḥ padāni yat yaikāpahṛtya gopīnām raho bhunkte ’cyutādharam na lakṣyante padāny atra tasyā nūnaṁ tṛṇāṅkuraiḥ khidyat-sujātāṅghri-talām unninye preyasīṁ priyaḥ
10.30.31imāny adhika-magnāni padāni vahato vadhūm gopyaḥ paśyata kṛṣṇasya bhārākrāntasya kāminaḥ atrāvaropitā kāntā puṣpa-hetor mahātmanā
10.30.32atra prasūnāvacayaḥ priyārthe preyasā kṛtaḥ prapadākramaṇa ete paśyatāsakale pade
10.30.33keśa-prasādhanaṁ tv atra kāminyāḥ kāminā kṛtam tāni cūḍayatā kāntām upaviṣṭam iha dhruvam
10.30.34reme tayā cātma-rata ātmārāmo ’py akhaṇḍitaḥ kāmināṁ darśayan dainyaṁ strīṇāṁ caiva durātmatām
10.30.35-36ity evaṁ darśayantyas tāś cerur gopyo vicetasaḥ yāṁ gopīm anayat kṛṣṇo vihāyānyāḥ striyo vane sā ca mene tadātmānaṁ variṣṭhaṁ sarva-yoṣitām hitvā gopīḥ kāma-yānā mām asau bhajate priyaḥ
10.30.37tato gatvā vanoddeśaṁ dṛptā keśavam abravīt na pāraye ’haṁ calituṁ naya māṁ yatra te manaḥ
10.30.38evam uktaḥ priyām āha skandha āruhyatām iti tataś cāntardadhe kṛṣṇaḥ sā vadhūr anvatapyata
10.30.39hā nātha ramaṇa preṣṭha kvāsi kvāsi mahā-bhuja dāsyās te kṛpaṇāyā me sakhe darśaya sannidhim
10.30.40śrī-śuka uvāca anvicchantyo bhagavato mārgaṁ gopyo ’vidūritaḥ dadṛśuḥ priya-viśleṣān mohitāṁ duḥkhitāṁ sakhīm
10.30.41tayā kathitam ākarṇya māna-prāptiṁ ca mādhavāt avamānaṁ ca daurātmyād vismayaṁ paramaṁ yayuḥ
10.30.42tato ’viśan vanaṁ candra jyotsnā yāvad vibhāvyate tamaḥ praviṣṭam ālakṣya tato nivavṛtuḥ striyaḥ
10.30.43tan-manaskās tad-alāpās tad-viceṣṭās tad-ātmikāḥ tad-guṇān eva gāyantyo nātmagārāṇi sasmaruḥ
10.30.44punaḥ pulinam āgatya kālindyāḥ kṛṣṇa-bhāvanāḥ samavetā jaguḥ kṛṣṇaṁ tad-āgamana-kāṅkṣitāḥ
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library