Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 10 - The Summum Bonum — Canto 10 - La Verdad Suprema >>
<< 28 - Kṛṣṇa Rescues Nanda Mahārāja from the Abode of Varuṇa >>
<< 28 - Kṛṣṇa rescata a Nanda Mahārāja de la morada de Varuṇa >>

10.28.1śrī-bādarāyaṇir uvāca ekādaśyāṁ nirāhāraḥ samabhyarcya janārdanam snātuṁ nandas tu kālindyāṁ dvādaśyāṁ jalam āviśat
10.28.2taṁ gṛhītvānayad bhṛtyo varuṇasyāsuro ’ntikam avajñāyāsurīṁ velāṁ praviṣṭam udakaṁ niśi
10.28.3cukruśus tam apaśyantaḥ kṛṣṇa rāmeti gopakāḥ bhagavāṁs tad upaśrutya pitaraṁ varuṇāhṛtam tad-antikaṁ gato rājan svānām abhaya-do vibhuḥ
10.28.4prāptaṁ vīkṣya hṛṣīkeśaṁ loka-pālaḥ saparyayā mahatyā pūjayitvāha tad-darśana-mahotsavaḥ
10.28.5śrī-varuṇa uvāca adya me nibhṛto deho ’dyaivārtho ’dhigataḥ prabho tvat-pāda-bhājo bhagavann avāpuḥ pāram adhvanaḥ
10.28.6namas tubhyaṁ bhagavate brahmaṇe paramātmane na yatra śrūyate māyā loka-sṛṣṭi-vikalpanā
10.28.7ajānatā māmakena mūḍhenākārya-vedinā ānīto ’yaṁ tava pitā tad bhavān kṣantum arhati
10.28.8mamāpy anugrahaṁ kṛṣṇa kartum arhasy aśeṣa-dṛk govinda nīyatām eṣa pitā te pitṛ-vatsala
10.28.9śrī-śuka uvāca evaṁ prasāditaḥ kṛṣṇo bhagavān īśvareśvaraḥ ādāyāgāt sva-pitaraṁ bandhūnāṁ cāvahan mudam
10.28.10nandas tv atīndriyaṁ dṛṣṭvā loka-pāla-mahodayam kṛṣṇe ca sannatiṁ teṣāṁ jñātibhyo vismito ’bravīt
10.28.11te cautsukya-dhiyo rājan matvā gopās tam īśvaram api naḥ sva-gatiṁ sūkṣmām upādhāsyad adhīśvaraḥ
10.28.12iti svānāṁ sa bhagavān vijñāyākhila-dṛk svayam saṅkalpa-siddhaye teṣāṁ kṛpayaitad acintayat
10.28.13jano vai loka etasminn avidyā-kāma-karmabhiḥ uccāvacāsu gatiṣu na veda svāṁ gatiṁ bhraman
10.28.14iti sañcintya bhagavān mahā-kāruṇiko hariḥ darśayām āsa lokaṁ svaṁ gopānāṁ tamasaḥ param
10.28.15satyaṁ jñānam anantaṁ yad brahma-jyotiḥ sanātanam yad dhi paśyanti munayo guṇāpāye samāhitāḥ
10.28.16te tu brahma-hradam nītā magnāḥ kṛṣṇena coddhṛtāḥ dadṛśur brahmaṇo lokaṁ yatrākrūro ’dhyagāt purā
10.28.17nandādayas tu taṁ dṛṣṭvā paramānanda-nivṛtāḥ kṛṣṇaṁ ca tatra cchandobhiḥ stūyamānaṁ su-vismitāḥ
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library