Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 10 - The Summum Bonum Canto 10 - La Verdad Suprema
>>
<<
13 - The Stealing of the Boys and Calves by Brahmā
>>
<<
13 - Brahmā se roba a los niños y a los terneros
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
10.13.1
śrī-śuka uvāca
sādhu pṛṣṭaṁ mahā-bhāga
tvayā bhāgavatottama
yan nūtanayasīśasya
śṛṇvann api kathāṁ muhuḥ
10.13.2
satām ayaṁ sāra-bhṛtāṁ nisargo
yad-artha-vāṇī-śruti-cetasām api
prati-kṣaṇaṁ navya-vad acyutasya yat
striyā viṭānām iva sādhu vārtā
10.13.3
śṛṇuṣvāvahito rājann
api guhyaṁ vadāmi te
brūyuḥ snigdhasya śiṣyasya
guravo guhyam apy uta
10.13.4
tathāgha-vadanān mṛtyo
rakṣitvā vatsa-pālakān
sarit-pulinam ānīya
bhagavān idam abravīt
10.13.5
aho ’tiramyaṁ pulinaṁ vayasyāḥ
sva-keli-sampan mṛdulāccha-bālukam
sphuṭat-saro-gandha-hṛtāli-patrika-
dhvani-pratidhvāna-lasad-drumākulam
10.13.6
atra bhoktavyam asmābhir
divārūḍhaṁ kṣudhārditāḥ
vatsāḥ samīpe ’paḥ pītvā
carantu śanakais tṛṇam
10.13.7
tatheti pāyayitvārbhā
vatsān ārudhya śādvale
muktvā śikyāni bubhujuḥ
samaṁ bhagavatā mudā
10.13.8
kṛṣṇasya viṣvak puru-rāji-maṇḍalair
abhyānanāḥ phulla-dṛśo vrajārbhakāḥ
sahopaviṣṭā vipine virejuś
chadā yathāmbhoruha-karṇikāyāḥ
10.13.9
kecit puṣpair dalaiḥ kecit
pallavair aṅkuraiḥ phalaiḥ
śigbhis tvagbhir dṛṣadbhiś ca
bubhujuḥ kṛta-bhājanāḥ
10.13.10
sarve mitho darśayantaḥ
sva-sva-bhojya-ruciṁ pṛthak
hasanto hāsayantaś cā-
bhyavajahruḥ saheśvarāḥ
10.13.11
bibhrad veṇuṁ jaṭhara-paṭayoḥ śṛṅga-vetre ca kakṣe
vāme pāṇau masṛṇa-kavalaṁ tat-phalāny aṅgulīṣu
tiṣṭhan madhye sva-parisuhṛdo hāsayan narmabhiḥ svaiḥ
svarge loke miṣati bubhuje yajña-bhug bāla-keliḥ
10.13.12
bhārataivaṁ vatsa-peṣu
bhuñjāneṣv acyutātmasu
vatsās tv antar-vane dūraṁ
viviśus tṛṇa-lobhitāḥ
10.13.13
tān dṛṣṭvā bhaya-santrastān
ūce kṛṣṇo ’sya bhī-bhayam
mitrāṇy āśān mā viramate-
hāneṣye vatsakān aham
10.13.14
ity uktvādri-darī-kuñja-
gahvareṣv ātma-vatsakān
vicinvan bhagavān kṛṣṇaḥ
sapāṇi-kavalo yayau
10.13.15
ambhojanma-janis tad-antara-gato māyārbhakasyeśitur
draṣṭuṁ mañju mahitvam anyad api tad-vatsān ito vatsapān
nītvānyatra kurūdvahāntaradadhāt khe ’vasthito yaḥ purā
dṛṣṭvāghāsura-mokṣaṇaṁ prabhavataḥ prāptaḥ paraṁ vismayam
10.13.16
tato vatsān adṛṣṭvaitya
puline ’pi ca vatsapān
ubhāv api vane kṛṣṇo
vicikāya samantataḥ
10.13.17
kvāpy adṛṣṭvāntar-vipine
vatsān pālāṁś ca viśva-vit
sarvaṁ vidhi-kṛtaṁ kṛṣṇaḥ
sahasāvajagāma ha
10.13.18
tataḥ kṛṣṇo mudaṁ kartuṁ
tan-mātṝṇāṁ ca kasya ca
ubhayāyitam ātmānaṁ
cakre viśva-kṛd īśvaraḥ
10.13.19
yāvad vatsapa-vatsakālpaka-vapur yāvat karāṅghry-ādikaṁ
yāvad yaṣṭi-viṣāṇa-veṇu-dala-śig yāvad vibhūṣāmbaram
yāvac chīla-guṇābhidhākṛti-vayo yāvad vihārādikaṁ
sarvaṁ viṣṇumayaṁ giro ’ṅga-vad ajaḥ sarva-svarūpo babhau
10.13.20
svayam ātmātma-govatsān
prativāryātma-vatsapaiḥ
krīḍann ātma-vihāraiś ca
sarvātmā prāviśad vrajam
10.13.21
tat-tad-vatsān pṛthaṅ nītvā
tat-tad-goṣṭhe niveśya saḥ
tat-tad-ātmābhavad rājaṁs
tat-tat-sadma praviṣṭavān
10.13.22
tan-mātaro veṇu-rava-tvarotthitā
utthāpya dorbhiḥ parirabhya nirbharam
sneha-snuta-stanya-payaḥ-sudhāsavaṁ
matvā paraṁ brahma sutān apāyayan
10.13.23
tato nṛponmardana-majja-lepanā-
laṅkāra-rakṣā-tilakāśanādibhiḥ
saṁlālitaḥ svācaritaiḥ praharṣayan
sāyaṁ gato yāma-yamena mādhavaḥ
10.13.24
gāvas tato goṣṭham upetya satvaraṁ
huṅkāra-ghoṣaiḥ parihūta-saṅgatān
svakān svakān vatsatarān apāyayan
muhur lihantyaḥ sravad audhasaṁ payaḥ
10.13.25
go-gopīnāṁ mātṛtāsminn
āsīt snehardhikāṁ vinā
purovad āsv api hares
tokatā māyayā vinā
10.13.26
vrajaukasāṁ sva-tokeṣu
sneha-vally ābdam anvaham
śanair niḥsīma vavṛdhe
yathā kṛṣṇe tv apūrvavat
10.13.27
ittham ātmātmanātmānaṁ
vatsa-pāla-miṣeṇa saḥ
pālayan vatsapo varṣaṁ
cikrīḍe vana-goṣṭhayoḥ
10.13.28
ekadā cārayan vatsān
sa-rāmo vanam āviśat
pañca-ṣāsu tri-yāmāsu
hāyanāpūraṇīṣv ajaḥ
10.13.29
tato vidūrāc carato
gāvo vatsān upavrajam
govardhanādri-śirasi
carantyo dadṛśus tṛṇam
10.13.30
dṛṣṭvātha tat-sneha-vaśo ’smṛtātmā
sa go-vrajo ’tyātmapa-durga-mārgaḥ
dvi-pāt kakud-grīva udāsya-puccho
’gād dhuṅkṛtair āsru-payā javena
10.13.31
sametya gāvo ’dho vatsān
vatsavatyo ’py apāyayan
gilantya iva cāṅgāni
lihantyaḥ svaudhasaṁ payaḥ
10.13.32
gopās tad-rodhanāyāsa-
maughya-lajjoru-manyunā
durgādhva-kṛcchrato ’bhyetya
go-vatsair dadṛśuḥ sutān
10.13.33
tad-īkṣaṇotprema-rasāplutāśayā
jātānurāgā gata-manyavo ’rbhakān
uduhya dorbhiḥ parirabhya mūrdhani
ghrāṇair avāpuḥ paramāṁ mudaṁ te
10.13.34
tataḥ pravayaso gopās
tokāśleṣa-sunirvṛtāḥ
kṛcchrāc chanair apagatās
tad-anusmṛty-udaśravaḥ
10.13.35
vrajasya rāmaḥ premardher
vīkṣyautkaṇṭhyam anukṣaṇam
mukta-staneṣv apatyeṣv apy
ahetu-vid acintayat
10.13.36
kim etad adbhutam iva
vāsudeve ’khilātmani
vrajasya sātmanas tokeṣv
apūrvaṁ prema vardhate
10.13.37
keyaṁ vā kuta āyātā
daivī vā nāry utāsurī
prāyo māyāstu me bhartur
nānyā me ’pi vimohinī
10.13.38
iti sañcintya dāśārho
vatsān sa-vayasān api
sarvān ācaṣṭa vaikuṇṭhaṁ
cakṣuṣā vayunena saḥ
10.13.39
naite sureśā ṛṣayo na caite
tvam eva bhāsīśa bhid-āśraye ’pi
sarvaṁ pṛthak tvaṁ nigamāt kathaṁ vadety
uktena vṛttaṁ prabhuṇā balo ’vait
10.13.40
tāvad etyātmabhūr ātma-
mānena truṭy-anehasā
purovad ābdaṁ krīḍantaṁ
dadṛśe sa-kalaṁ harim
10.13.41
yāvanto gokule bālāḥ
sa-vatsāḥ sarva eva hi
māyāśaye śayānā me
nādyāpi punar utthitāḥ
10.13.42
ita ete ’tra kutratyā
man-māyā-mohitetare
tāvanta eva tatrābdaṁ
krīḍanto viṣṇunā samam
10.13.43
evam eteṣu bhedeṣu
ciraṁ dhyātvā sa ātma-bhūḥ
satyāḥ ke katare neti
jñātuṁ neṣṭe kathañcana
10.13.44
evaṁ sammohayan viṣṇuṁ
vimohaṁ viśva-mohanam
svayaiva māyayājo ’pi
svayam eva vimohitaḥ
10.13.45
tamyāṁ tamovan naihāraṁ
khadyotārcir ivāhani
mahatītara-māyaiśyaṁ
nihanty ātmani yuñjataḥ
10.13.46
tāvat sarve vatsa-pālāḥ
paśyato ’jasya tat-kṣaṇāt
vyadṛśyanta ghana-śyāmāḥ
pīta-kauśeya-vāsasaḥ
10.13.47-48
catur-bhujāḥ śaṅkha-cakra-
gadā-rājīva-pāṇayaḥ
kirīṭinaḥ kuṇḍalino
hāriṇo vana-mālinaḥ
śrīvatsāṅgada-do-ratna-
kambu-kaṅkaṇa-pāṇayaḥ
nūpuraiḥ kaṭakair bhātāḥ
kaṭi-sūtrāṅgulīyakaiḥ
10.13.49
āṅghri-mastakam āpūrṇās
tulasī-nava-dāmabhiḥ
komalaiḥ sarva-gātreṣu
bhūri-puṇyavad-arpitaiḥ
10.13.50
candrikā-viśada-smeraiḥ
sāruṇāpāṅga-vīkṣitaiḥ
svakārthānām iva rajaḥ-
sattvābhyāṁ sraṣṭṛ-pālakāḥ
10.13.51
ātmādi-stamba-paryantair
mūrtimadbhiś carācaraiḥ
nṛtya-gītādy-anekārhaiḥ
pṛthak pṛthag upāsitāḥ
10.13.52
aṇimādyair mahimabhir
ajādyābhir vibhūtibhiḥ
catur-viṁśatibhis tattvaiḥ
parītā mahad-ādibhiḥ
10.13.53
kāla-svabhāva-saṁskāra-
kāma-karma-guṇādibhiḥ
sva-mahi-dhvasta-mahibhir
mūrtimadbhir upāsitāḥ
10.13.54
satya-jñānānantānanda-
mātraika-rasa-mūrtayaḥ
aspṛṣṭa-bhūri-māhātmyā
api hy upaniṣad-dṛśām
10.13.55
evaṁ sakṛd dadarśājaḥ
para-brahmātmano ’khilān
yasya bhāsā sarvam idaṁ
vibhāti sa-carācaram
10.13.56
tato ’tikutukodvṛtya-
stimitaikādaśendriyaḥ
tad-dhāmnābhūd ajas tūṣṇīṁ
pūr-devy-antīva putrikā
10.13.57
itīreśe ’tarkye nija-mahimani sva-pramitike
paratrājāto ’tan-nirasana-mukha-brahmaka-mitau
anīśe ’pi draṣṭuṁ kim idam iti vā muhyati sati
cacchādājo jñātvā sapadi paramo ’jā-javanikām
10.13.58
tato ’rvāk pratilabdhākṣaḥ
kaḥ paretavad utthitaḥ
kṛcchrād unmīlya vai dṛṣṭīr
ācaṣṭedaṁ sahātmanā
10.13.59
sapady evābhitaḥ paśyan
diśo ’paśyat puraḥ-sthitam
vṛndāvanaṁ janājīvya-
drumākīrṇaṁ samā-priyam
10.13.60
yatra naisarga-durvairāḥ
sahāsan nṛ-mṛgādayaḥ
mitrāṇīvājitāvāsa-
druta-ruṭ-tarṣakādikam
10.13.61
tatrodvahat paśupa-vaṁśa-śiśutva-nāṭyaṁ
brahmādvayaṁ param anantam agādha-bodham
vatsān sakhīn iva purā parito vicinvad
ekaṁ sa-pāṇi-kavalaṁ parameṣṭhy acaṣṭa
10.13.62
dṛṣṭvā tvareṇa nija-dhoraṇato ’vatīrya
pṛthvyāṁ vapuḥ kanaka-daṇḍam ivābhipātya
spṛṣṭvā catur-mukuṭa-koṭibhir aṅghri-yugmaṁ
natvā mud-aśru-sujalair akṛtābhiṣekam
10.13.63
utthāyotthāya kṛṣṇasya
cirasya pādayoḥ patan
āste mahitvaṁ prāg-dṛṣṭaṁ
smṛtvā smṛtvā punaḥ punaḥ
10.13.64
śanair athotthāya vimṛjya locane
mukundam udvīkṣya vinamra-kandharaḥ
kṛtāñjaliḥ praśrayavān samāhitaḥ
sa-vepathur gadgadayailatelayā
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library