Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 10 - The Summum Bonum — Canto 10 - La Verdad Suprema >>
<< 13 - The Stealing of the Boys and Calves by Brahmā >>
<< 13 - Brahmā se roba a los niños y a los terneros >>

10.13.1śrī-śuka uvāca sādhu pṛṣṭaṁ mahā-bhāga tvayā bhāgavatottama yan nūtanayasīśasya śṛṇvann api kathāṁ muhuḥ
10.13.2satām ayaṁ sāra-bhṛtāṁ nisargo yad-artha-vāṇī-śruti-cetasām api prati-kṣaṇaṁ navya-vad acyutasya yat striyā viṭānām iva sādhu vārtā
10.13.3śṛṇuṣvāvahito rājann api guhyaṁ vadāmi te brūyuḥ snigdhasya śiṣyasya guravo guhyam apy uta
10.13.4tathāgha-vadanān mṛtyo rakṣitvā vatsa-pālakān sarit-pulinam ānīya bhagavān idam abravīt
10.13.5aho ’tiramyaṁ pulinaṁ vayasyāḥ sva-keli-sampan mṛdulāccha-bālukam sphuṭat-saro-gandha-hṛtāli-patrika- dhvani-pratidhvāna-lasad-drumākulam
10.13.6atra bhoktavyam asmābhir divārūḍhaṁ kṣudhārditāḥ vatsāḥ samīpe ’paḥ pītvā carantu śanakais tṛṇam
10.13.7tatheti pāyayitvārbhā vatsān ārudhya śādvale muktvā śikyāni bubhujuḥ samaṁ bhagavatā mudā
10.13.8kṛṣṇasya viṣvak puru-rāji-maṇḍalair abhyānanāḥ phulla-dṛśo vrajārbhakāḥ sahopaviṣṭā vipine virejuś chadā yathāmbhoruha-karṇikāyāḥ
10.13.9kecit puṣpair dalaiḥ kecit pallavair aṅkuraiḥ phalaiḥ śigbhis tvagbhir dṛṣadbhiś ca bubhujuḥ kṛta-bhājanāḥ
10.13.10sarve mitho darśayantaḥ sva-sva-bhojya-ruciṁ pṛthak hasanto hāsayantaś cā- bhyavajahruḥ saheśvarāḥ
10.13.11bibhrad veṇuṁ jaṭhara-paṭayoḥ śṛṅga-vetre ca kakṣe vāme pāṇau masṛṇa-kavalaṁ tat-phalāny aṅgulīṣu tiṣṭhan madhye sva-parisuhṛdo hāsayan narmabhiḥ svaiḥ svarge loke miṣati bubhuje yajña-bhug bāla-keliḥ
10.13.12bhārataivaṁ vatsa-peṣu bhuñjāneṣv acyutātmasu vatsās tv antar-vane dūraṁ viviśus tṛṇa-lobhitāḥ
10.13.13tān dṛṣṭvā bhaya-santrastān ūce kṛṣṇo ’sya bhī-bhayam mitrāṇy āśān mā viramate- hāneṣye vatsakān aham
10.13.14ity uktvādri-darī-kuñja- gahvareṣv ātma-vatsakān vicinvan bhagavān kṛṣṇaḥ sapāṇi-kavalo yayau
10.13.15ambhojanma-janis tad-antara-gato māyārbhakasyeśitur draṣṭuṁ mañju mahitvam anyad api tad-vatsān ito vatsapān nītvānyatra kurūdvahāntaradadhāt khe ’vasthito yaḥ purā dṛṣṭvāghāsura-mokṣaṇaṁ prabhavataḥ prāptaḥ paraṁ vismayam
10.13.16tato vatsān adṛṣṭvaitya puline ’pi ca vatsapān ubhāv api vane kṛṣṇo vicikāya samantataḥ
10.13.17kvāpy adṛṣṭvāntar-vipine vatsān pālāṁś ca viśva-vit sarvaṁ vidhi-kṛtaṁ kṛṣṇaḥ sahasāvajagāma ha
10.13.18tataḥ kṛṣṇo mudaṁ kartuṁ tan-mātṝṇāṁ ca kasya ca ubhayāyitam ātmānaṁ cakre viśva-kṛd īśvaraḥ
10.13.19yāvad vatsapa-vatsakālpaka-vapur yāvat karāṅghry-ādikaṁ yāvad yaṣṭi-viṣāṇa-veṇu-dala-śig yāvad vibhūṣāmbaram yāvac chīla-guṇābhidhākṛti-vayo yāvad vihārādikaṁ sarvaṁ viṣṇumayaṁ giro ’ṅga-vad ajaḥ sarva-svarūpo babhau
10.13.20svayam ātmātma-govatsān prativāryātma-vatsapaiḥ krīḍann ātma-vihāraiś ca sarvātmā prāviśad vrajam
10.13.21tat-tad-vatsān pṛthaṅ nītvā tat-tad-goṣṭhe niveśya saḥ tat-tad-ātmābhavad rājaṁs tat-tat-sadma praviṣṭavān
10.13.22tan-mātaro veṇu-rava-tvarotthitā utthāpya dorbhiḥ parirabhya nirbharam sneha-snuta-stanya-payaḥ-sudhāsavaṁ matvā paraṁ brahma sutān apāyayan
10.13.23tato nṛponmardana-majja-lepanā- laṅkāra-rakṣā-tilakāśanādibhiḥ saṁlālitaḥ svācaritaiḥ praharṣayan sāyaṁ gato yāma-yamena mādhavaḥ
10.13.24gāvas tato goṣṭham upetya satvaraṁ huṅkāra-ghoṣaiḥ parihūta-saṅgatān svakān svakān vatsatarān apāyayan muhur lihantyaḥ sravad audhasaṁ payaḥ
10.13.25go-gopīnāṁ mātṛtāsminn āsīt snehardhikāṁ vinā purovad āsv api hares tokatā māyayā vinā
10.13.26vrajaukasāṁ sva-tokeṣu sneha-vally ābdam anvaham śanair niḥsīma vavṛdhe yathā kṛṣṇe tv apūrvavat
10.13.27ittham ātmātmanātmānaṁ vatsa-pāla-miṣeṇa saḥ pālayan vatsapo varṣaṁ cikrīḍe vana-goṣṭhayoḥ
10.13.28ekadā cārayan vatsān sa-rāmo vanam āviśat pañca-ṣāsu tri-yāmāsu hāyanāpūraṇīṣv ajaḥ
10.13.29tato vidūrāc carato gāvo vatsān upavrajam govardhanādri-śirasi carantyo dadṛśus tṛṇam
10.13.30dṛṣṭvātha tat-sneha-vaśo ’smṛtātmā sa go-vrajo ’tyātmapa-durga-mārgaḥ dvi-pāt kakud-grīva udāsya-puccho ’gād dhuṅkṛtair āsru-payā javena
10.13.31sametya gāvo ’dho vatsān vatsavatyo ’py apāyayan gilantya iva cāṅgāni lihantyaḥ svaudhasaṁ payaḥ
10.13.32gopās tad-rodhanāyāsa- maughya-lajjoru-manyunā durgādhva-kṛcchrato ’bhyetya go-vatsair dadṛśuḥ sutān
10.13.33tad-īkṣaṇotprema-rasāplutāśayā jātānurāgā gata-manyavo ’rbhakān uduhya dorbhiḥ parirabhya mūrdhani ghrāṇair avāpuḥ paramāṁ mudaṁ te
10.13.34tataḥ pravayaso gopās tokāśleṣa-sunirvṛtāḥ kṛcchrāc chanair apagatās tad-anusmṛty-udaśravaḥ
10.13.35vrajasya rāmaḥ premardher vīkṣyautkaṇṭhyam anukṣaṇam mukta-staneṣv apatyeṣv apy ahetu-vid acintayat
10.13.36kim etad adbhutam iva vāsudeve ’khilātmani vrajasya sātmanas tokeṣv apūrvaṁ prema vardhate
10.13.37keyaṁ vā kuta āyātā daivī vā nāry utāsurī prāyo māyāstu me bhartur nānyā me ’pi vimohinī
10.13.38iti sañcintya dāśārho vatsān sa-vayasān api sarvān ācaṣṭa vaikuṇṭhaṁ cakṣuṣā vayunena saḥ
10.13.39naite sureśā ṛṣayo na caite tvam eva bhāsīśa bhid-āśraye ’pi sarvaṁ pṛthak tvaṁ nigamāt kathaṁ vadety uktena vṛttaṁ prabhuṇā balo ’vait
10.13.40tāvad etyātmabhūr ātma- mānena truṭy-anehasā purovad ābdaṁ krīḍantaṁ dadṛśe sa-kalaṁ harim
10.13.41yāvanto gokule bālāḥ sa-vatsāḥ sarva eva hi māyāśaye śayānā me nādyāpi punar utthitāḥ
10.13.42ita ete ’tra kutratyā man-māyā-mohitetare tāvanta eva tatrābdaṁ krīḍanto viṣṇunā samam
10.13.43evam eteṣu bhedeṣu ciraṁ dhyātvā sa ātma-bhūḥ satyāḥ ke katare neti jñātuṁ neṣṭe kathañcana
10.13.44evaṁ sammohayan viṣṇuṁ vimohaṁ viśva-mohanam svayaiva māyayājo ’pi svayam eva vimohitaḥ
10.13.45tamyāṁ tamovan naihāraṁ khadyotārcir ivāhani mahatītara-māyaiśyaṁ nihanty ātmani yuñjataḥ
10.13.46tāvat sarve vatsa-pālāḥ paśyato ’jasya tat-kṣaṇāt vyadṛśyanta ghana-śyāmāḥ pīta-kauśeya-vāsasaḥ
10.13.47-48catur-bhujāḥ śaṅkha-cakra- gadā-rājīva-pāṇayaḥ kirīṭinaḥ kuṇḍalino hāriṇo vana-mālinaḥ śrīvatsāṅgada-do-ratna- kambu-kaṅkaṇa-pāṇayaḥ nūpuraiḥ kaṭakair bhātāḥ kaṭi-sūtrāṅgulīyakaiḥ
10.13.49āṅghri-mastakam āpūrṇās tulasī-nava-dāmabhiḥ komalaiḥ sarva-gātreṣu bhūri-puṇyavad-arpitaiḥ
10.13.50candrikā-viśada-smeraiḥ sāruṇāpāṅga-vīkṣitaiḥ svakārthānām iva rajaḥ- sattvābhyāṁ sraṣṭṛ-pālakāḥ
10.13.51ātmādi-stamba-paryantair mūrtimadbhiś carācaraiḥ nṛtya-gītādy-anekārhaiḥ pṛthak pṛthag upāsitāḥ
10.13.52aṇimādyair mahimabhir ajādyābhir vibhūtibhiḥ catur-viṁśatibhis tattvaiḥ parītā mahad-ādibhiḥ
10.13.53kāla-svabhāva-saṁskāra- kāma-karma-guṇādibhiḥ sva-mahi-dhvasta-mahibhir mūrtimadbhir upāsitāḥ
10.13.54satya-jñānānantānanda- mātraika-rasa-mūrtayaḥ aspṛṣṭa-bhūri-māhātmyā api hy upaniṣad-dṛśām
10.13.55evaṁ sakṛd dadarśājaḥ para-brahmātmano ’khilān yasya bhāsā sarvam idaṁ vibhāti sa-carācaram
10.13.56tato ’tikutukodvṛtya- stimitaikādaśendriyaḥ tad-dhāmnābhūd ajas tūṣṇīṁ pūr-devy-antīva putrikā
10.13.57itīreśe ’tarkye nija-mahimani sva-pramitike paratrājāto ’tan-nirasana-mukha-brahmaka-mitau anīśe ’pi draṣṭuṁ kim idam iti vā muhyati sati cacchādājo jñātvā sapadi paramo ’jā-javanikām
10.13.58tato ’rvāk pratilabdhākṣaḥ kaḥ paretavad utthitaḥ kṛcchrād unmīlya vai dṛṣṭīr ācaṣṭedaṁ sahātmanā
10.13.59sapady evābhitaḥ paśyan diśo ’paśyat puraḥ-sthitam vṛndāvanaṁ janājīvya- drumākīrṇaṁ samā-priyam
10.13.60yatra naisarga-durvairāḥ sahāsan nṛ-mṛgādayaḥ mitrāṇīvājitāvāsa- druta-ruṭ-tarṣakādikam
10.13.61tatrodvahat paśupa-vaṁśa-śiśutva-nāṭyaṁ brahmādvayaṁ param anantam agādha-bodham vatsān sakhīn iva purā parito vicinvad ekaṁ sa-pāṇi-kavalaṁ parameṣṭhy acaṣṭa
10.13.62dṛṣṭvā tvareṇa nija-dhoraṇato ’vatīrya pṛthvyāṁ vapuḥ kanaka-daṇḍam ivābhipātya spṛṣṭvā catur-mukuṭa-koṭibhir aṅghri-yugmaṁ natvā mud-aśru-sujalair akṛtābhiṣekam
10.13.63utthāyotthāya kṛṣṇasya cirasya pādayoḥ patan āste mahitvaṁ prāg-dṛṣṭaṁ smṛtvā smṛtvā punaḥ punaḥ
10.13.64śanair athotthāya vimṛjya locane mukundam udvīkṣya vinamra-kandharaḥ kṛtāñjaliḥ praśrayavān samāhitaḥ sa-vepathur gadgadayailatelayā
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library