Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 1 - Creation Canto 1 - Creación
>>
<<
8 - Prayers by Queen Kuntī and Parīkṣit Saved
>>
<<
8 - Las oraciones de la Reina Kuntī y la salvación de Parīkṣit
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
1.8.1
सूत उवाच
अथ ते सम्परेतानां स्वानामुदकमिच्छताम्
दातुं सकृष्णा गङ्गायां पुरस्कृत्य ययुः स्त्रियः
1.8.2
ते निनीयोदकं सर्वे विलप्य च भृशं पुनः
आप्लुता हरिपादाब्जरजःपूतसरिज्जले
1.8.3
तत्रासीनं कुरुपतिं धृतराष्ट्रं सहानुजम्
गान्धारीं पुत्रशोकार्तां पृथां कृष्णां च माधवः
1.8.4
सान्त्वयामास मुनिभिर्हतबन्धूञ्शुचार्पितान्
भूतेषु कालस्य गतिं दर्शयन्न प्रतिक्रियाम्
1.8.5
साधयित्वाजातशत्रोः स्वं राज्यं कितवैर्हृतम्
घातयित्वासतो राज्ञः कचस्पर्शक्षतायुषः
1.8.6
याजयित्वाश्वमेधैस्तं त्रिभिरुत्तमकल्पकैः
तद्यशः पावनं दिक्षु शतमन्योरिवातनोत्
1.8.7
आमन्त्र्य पाण्डुपुत्रांश्च शैनेयोद्धवसंयुतः
द्वैपायनादिभिर्विप्रैः पूजितैः प्रतिपूजितः
1.8.8
गन्तुं कृतमतिर्ब्रह्मन्द्वारकां रथमास्थितः
उपलेभेऽभिधावन्तीमुत्तरां भयविह्वलाम्
1.8.9
उत्तरोवाच
पाहि पाहि महायोगिन्देवदेव जगत्पते
नान्यं त्वदभयं पश्ये यत्र मृत्युः परस्परम्
1.8.10
अभिद्रवति मामीश शरस्तप्तायसो विभो
कामं दहतु मां नाथ मा मे गर्भो निपात्यताम्
1.8.11
सूत उवाच
उपधार्य वचस्तस्या भगवान्भक्तवत्सलः
अपाण्डवमिदं कर्तुं द्रौणेरस्त्रमबुध्यत
1.8.12
तर्ह्येवाथ मुनिश्रेष्ठ पाण्डवाः पञ्च सायकान्
आत्मनोऽभिमुखान्दीप्तानालक्ष्यास्त्राण्युपाददुः
1.8.13
व्यसनं वीक्ष्य तत्तेषामनन्यविषयात्मनाम्
सुदर्शनेन स्वास्त्रेण स्वानां रक्षां व्यधाद्विभुः
1.8.14
अन्तःस्थः सर्वभूतानामात्मा योगेश्वरो हरिः
स्वमाययावृणोद्गर्भं वैराट्याः कुरुतन्तवे
1.8.15
यद्यप्यस्त्रं ब्रह्मशिरस्त्वमोघं चाप्रतिक्रियम्
वैष्णवं तेज आसाद्य समशाम्यद्भृगूद्वह
1.8.16
मा मंस्था ह्येतदाश्चर्यं सर्वाश्चर्यमये ञ्च्युते
य इदं मायया देव्या सृजत्यवति हन्त्यजः
1.8.17
ब्रह्मतेजोविनिर्मुक्तैरात्मजैः सह कृष्णया
प्रयाणाभिमुखं कृष्णमिदमाह पृथा सती
1.8.18
कुन्त्युवाच
नमस्ये पुरुषं त्वाद्यमीश्वरं प्रकृतेः परम्
अलक्ष्यं सर्वभूतानामन्तर्बहिरवस्थितम्
1.8.19
मायाजवनिकाच्छन्नमज्ञाधोक्षजमव्ययम्
न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा
1.8.20
तथा परमहंसानां मुनीनाममलात्मनाम्
भक्तियोगविधानार्थं कथं पश्येम हि स्त्रियः
1.8.21
कृष्णाय वासुदेवाय देवकीनन्दनाय च
नन्दगोपकुमाराय गोविन्दाय नमो नमः
1.8.22
नमः पङ्कजनाभाय नमः पङ्कजमालिने
नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये
1.8.23
यथा हृषीकेश खलेन देवकी कंसेन रुद्धातिचिरं शुचार्पिता
विमोचिताहं च सहात्मजा विभो त्वयैव नाथेन मुहुर्विपद्गणात्
1.8.24
विषान्महाग्नेः पुरुषाददर्शनादसत्सभाया वनवासकृच्छ्रतः
मृधे मृधेऽनेकमहारथास्त्रतो द्रौण्यस्त्रतश्चास्म हरेऽभिरक्षिताः
1.8.25
विपदः सन्तु ताः शश्वत्तत्र तत्र जगद्गुरो
भवतो दर्शनं यत्स्यादपुनर्भवदर्शनम्
1.8.26
जन्मैश्वर्यश्रुतश्रीभिरेधमानमदः पुमान्
नैवार्हत्यभिधातुं वै त्वामकिञ्चनगोचरम्
1.8.27
नमोऽकिञ्चनवित्ताय निवृत्तगुणवृत्तये
आत्मारामाय शान्ताय कैवल्यपतये नमः
1.8.28
मन्ये त्वां कालमीशानमनादिनिधनं विभुम्
समं चरन्तं सर्वत्र भूतानां यन्मिथः कलिः
1.8.29
न वेद कश्चिद्भगवंश्चिकीर्षितं तवेहमानस्य नृणां विडम्बनम्
न यस्य कश्चिद्दयितोऽस्ति कर्हिचिद्द्वेष्यश्च यस्मिन्विषमा मतिर्नृणाम्
1.8.30
जन्म कर्म च विश्वात्मन्नजस्याकर्तुरात्मनः
तिर्यङ्नॄषिषु यादःसु तदत्यन्तविडम्बनम्
1.8.31
गोप्याददे त्वयि कृतागसि दाम तावद्या ते दशाश्रुकलिलाञ्जनसम्भ्रमाक्षम्
वक्त्रं निनीय भयभावनया स्थितस्य सा मां विमोहयति भीरपि यद्बिभेति
1.8.32
केचिदाहुरजं जातं पुण्यश्लोकस्य कीर्तये
यदोः प्रियस्यान्ववाये मलयस्येव चन्दनम्
1.8.33
अपरे वसुदेवस्य देवक्यां याचितोऽभ्यगात्
अजस्त्वमस्य क्षेमाय वधाय च सुरद्विषाम्
1.8.34
भारावतारणायान्ये भुवो नाव इवोदधौ
सीदन्त्या भूरिभारेण जातो ह्यात्मभुवार्थितः
1.8.35
भवेऽस्मिन्क्लिश्यमानानामविद्याकामकर्मभिः
श्रवणस्मरणार्हाणि करिष्यन्निति केचन
1.8.36
शृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः स्मरन्ति नन्दन्ति तवेहितं जनाः
त एव पश्यन्त्यचिरेण तावकं भवप्रवाहोपरमं पदाम्बुजम्
1.8.37
अप्यद्य नस्त्वं स्वकृतेहित प्रभो जिहाससि स्वित्सुहृदोऽनुजीविनः
येषां न चान्यद्भवतः पदाम्बुजात्परायणं राजसु योजितांहसाम्
1.8.38
के वयं नामरूपाभ्यां यदुभिः सह पाण्डवाः
भवतोऽदर्शनं यर्हि हृषीकाणामिवेशितुः
1.8.39
नेयं शोभिष्यते तत्र यथेदानीं गदाधर
त्वत्पदैरङ्किता भाति स्वलक्षणविलक्षितैः
1.8.40
इमे जनपदाः स्वृद्धाः सुपक्वौषधिवीरुधः
वनाद्रिनद्युदन्वन्तो ह्येधन्ते तव वीक्षितैः
1.8.41
अथ विश्वेश विश्वात्मन्विश्वमूर्ते स्वकेषु मे
स्नेहपाशमिमं छिन्धि दृढं पाण्डुषु वृष्णिषु
1.8.42
त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत्
रतिमुद्वहतादद्धा गङ्गेवौघमुदन्वति
1.8.43
श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिध्रुग्राजन्यवंशदहनानपवर्गवीर्य
गोविन्द गोद्विजसुरार्तिहरावतार योगेश्वराखिलगुरो भगवन्नमस्ते
1.8.44
सूत उवाच
पृथयेत्थं कलपदैः परिणूताखिलोदयः
मन्दं जहास वैकुण्ठो मोहयन्निव मायया
1.8.45
तां बाढमित्युपामन्त्र्य प्रविश्य गजसाह्वयम्
स्त्रियश्च स्वपुरं यास्यन्प्रेम्णा राज्ञा निवारितः
1.8.46
व्यासाद्यैरीश्वरेहाज्ञैः कृष्णेनाद्भुतकर्मणा
प्रबोधितोऽपीतिहासैर्नाबुध्यत शुचार्पितः
1.8.47
आह राजा धर्मसुतश्चिन्तयन्सुहृदां वधम्
प्राकृतेनात्मना विप्राः स्नेहमोहवशं गतः
1.8.48
अहो मे पश्यताज्ञानं हृदि रूढं दुरात्मनः
पारक्यस्यैव देहस्य बह्व्यो मेऽक्षौहिणीर्हताः
1.8.49
बालद्विजसुहृन्मित्र पितृभ्रातृगुरुद्रुहः
न मे स्यान्निरयान्मोक्षो ह्यपि वर्षायुतायुतैः
1.8.50
नैनो राज्ञः प्रजाभर्तुर्धर्मयुद्धे वधो द्विषाम्
इति मे न तु बोधाय कल्पते शासनं वचः
1.8.51
स्त्रीणां मद्धतबन्धूनां द्रोहो योऽसाविहोत्थितः
कर्मभिर्गृहमेधीयैर्नाहं कल्पो व्यपोहितुम्
1.8.52
यथा पङ्केन पङ्काम्भः सुरया वा सुराकृतम्
भूतहत्यां तथैवैकां न यज्ञैर्मार्ष्टुमर्हति
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library