Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 1 - Creation Canto 1 - Creación
>>
<<
2 - Divinity and Divine Service
>>
<<
2 - Divinidad y servicio divino
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
1.2.1
व्यास उवाच
इति सम्प्रश्नसंहृष्टो विप्राणां रौमहर्शणिः
प्रतिपूज्य वचस्तेशां प्रवक्तुमुपचक्रमे
1.2.2
सूत उवाच
यं प्रव्रजन्तमनुपेतमपेतकृत्यं द्वैपायनो विरहकातर आजुहाव
पुत्रेति तन्मयतया तरवोऽभिनेदुस्तं सर्वभूतहृदयं मुनिमानतोऽस्मि
1.2.3
यः स्वानुभावमखिलश्रुतिसारमेकमध्यात्मदीपमतितितीर्षतां तमोऽन्धम्
संसारिणां करुणयाह पुराणगुह्यं तं व्याससूनुमुपयामि गुरुं मुनीनाम्
1.2.4
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्
1.2.5
मुनयः साधु पृष्टोऽहं भवद्भिर्लोकमङ्गलम्
यत्कृतः कृष्णसम्प्रश्नो येनात्मा सुप्रसीदति
1.2.6
स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे
अहैतुक्यप्रतिहता ययात्मा सुप्रसीदति
1.2.7
वासुदेवे भगवति भक्तियोगः प्रयोजितः
जनयत्याशु वैराग्यं ज्ञानं च यदहैतुकम्
1.2.8
धर्मः स्वनुष्ठितः पुंसां विष्वक्सेनकथासु यः
नोत्पादयेद्यदि रतिं श्रम एव हि केवलम्
1.2.9
धर्मस्य ह्यापवर्ग्यस्य नार्थोऽर्थायोपकल्पते
नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः
1.2.10
कामस्य नेन्द्रियप्रीतिर्लाभो जीवेत यावता
जीवस्य तत्त्वजिज्ञासा नार्थो यश्चेह कर्मभिः
1.2.11
वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम्
ब्रह्मेति परमात्मेति भगवानिति शब्द्यते
1.2.12
तच्छ्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया
पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतगृहीतया
1.2.13
अतः पुम्भिर्द्विजश्रेष्ठा वर्णाश्रमविभागशः
स्वनुष्ठितस्य धर्मस्य संसिद्धिर्हरितोषणम्
1.2.14
तस्मादेकेन मनसा भगवान्सात्वतां पतिः
श्रोतव्यः कीर्तितव्यश्च ध्येयः पूज्यश्च नित्यदा
1.2.15
यदनुध्यासिना युक्ताः कर्मग्रन्थिनिबन्धनम्
छिन्दन्ति कोविदास्तस्य को न कुर्यात्कथारतिम्
1.2.16
शुश्रूषोः श्रद्दधानस्य वासुदेवकथारुचिः
स्यान्महत्सेवया विप्राः पुण्यतीर्थनिषेवणात्
1.2.17
शृण्वतां स्वकथाः कृष्णः पुण्यश्रवणकीर्तनः
हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत्सताम्
1.2.18
नष्टप्रायेष्वभद्रेषु नित्यं भागवतसेवया
भगवत्युत्तमश्लोके भक्तिर्भवति नैष्ठिकी
1.2.19
तदा रजस्तमोभावाः कामलोभादयश्च ये
चेत एतैरनाविद्धं स्थितं सत्त्वे प्रसीदति
1.2.20
एवं प्रसन्नमनसो भगवद्भक्तियोगतः
भगवत्तत्त्वविज्ञानं मुक्तसङ्गस्य जायते
1.2.21
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः
क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे
1.2.22
अतो वै कवयो नित्यं भक्तिं परमया मुदा
वासुदेवे भगवति कुर्वन्त्यात्मप्रसादनीम्
1.2.23
सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः परमपुरुष एक इहास्य धत्ते
स्थित्यादये हरिविरिञ्चिहरेति संज्ञाः श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः
1.2.24
पार्थिवाद्दारुणो धूमस्तस्मादग्निस्त्रयीमयः
तमसस्तु रजस्तस्मात्सत्त्वं यद्ब्रह्मदर्शनम्
1.2.25
भेजिरे मुनयोऽथाग्रे भगवन्तमधोक्षजम्
सत्त्वं विशुद्धं क्षेमाय कल्पन्ते येऽनु तानिह
1.2.26
मुमुक्षवो घोररूपान्हित्वा भूतपतीनथ
नारायणकलाः शान्ता भजन्ति ह्यनसूयवः
1.2.27
रजस्तमःप्रकृतयः समशीला भजन्ति वै
पितृभूतप्रजेशादीन्श्रियैश्वर्यप्रजेप्सवः
1.2.28-29
वासुदेवपरा वेदा वासुदेवपरा मखाः
वासुदेवपरा योग वासुदेवपराः क्रियाः
वासुदेवपरं ज्ञानं वासुदेवपरं तपः
वासुदेवपरो धर्मो वासुदेवपरा गतिः
1.2.30
स एवेदं ससर्जाग्रे भगवानात्ममायया
सदसद्रूपया चासौ गुणमयागुणो विभुः
1.2.31
तया विलसितेष्वेषु गुणेषु गुणवानिव
अन्तःप्रविष्ट आभाति विज्ञानेन विजृम्भितः
1.2.32
यथा ह्यवहितो वह्निर्दारुष्वेकः स्वयोनिषु
नानेव भाति विश्वात्मा भूतेषु च तथा पुमान्
1.2.33
असौ गुणमयैर्भावैर्भूतसूक्ष्मेन्द्रियात्मभिः
स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान्
1.2.34
भावयत्येष सत्त्वेन लोकान्वै लोकभावनः
लीलावतारानुरतो देवतिर्यङ्नरादिषु
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library