Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 1 - Creation — Canto 1 - Creación >>
<< 19 - The Appearance of Śukadeva Gosvāmī >>
<< 19 - La aparición de Śukadeva Gosvāmī >>

1191sūta uvāca mahī-patis tv atha tat-karma garhyaṁ vicintayann ātma-kṛtaṁ sudurmanāḥ aho mayā nīcam anārya-vat kṛtaṁ nirāgasi brahmaṇi gūḍha-tejasi
1192dhruvaṁ tato me kṛta-deva-helanād duratyayaṁ vyasanaṁ nāti-dīrghāt tad astu kāmaṁ hy agha-niṣkṛtāya me yathā na kuryāṁ punar evam addhā
1193adyaiva rājyaṁ balam ṛddha-kośaṁ prakopita-brahma-kulānalo me dahatv abhadrasya punar na me ’bhūt pāpīyasī dhīr dvija-deva-gobhyaḥ
1194sa cintayann ittham athāśṛṇod yathā muneḥ sutokto nirṛtis takṣakākhyaḥ sa sādhu mene na cireṇa takṣakā- nalaṁ prasaktasya virakti-kāraṇam
1195atho vihāyemam amuṁ ca lokaṁ vimarśitau heyatayā purastāt kṛṣṇāṅghri-sevām adhimanyamāna upāviśat prāyam amartya-nadyām
1196yā vai lasac-chrī-tulasī-vimiśra- kṛṣṇāṅghri-reṇv-abhyadhikāmbu-netrī punāti lokān ubhayatra seśān kas tāṁ na seveta mariṣyamāṇaḥ
1197iti vyavacchidya sa pāṇḍaveyaḥ prāyopaveśaṁ prati viṣṇu-padyām dadhau mukundāṅghrim ananya-bhāvo muni-vrato mukta-samasta-saṅgaḥ
1198tatropajagmur bhuvanaṁ punānā mahānubhāvā munayaḥ sa-śiṣyāḥ prāyeṇa tīrthābhigamāpadeśaiḥ svayaṁ hi tīrthāni punanti santaḥ
1199-10atrir vasiṣṭhaś cyavanaḥ śaradvān ariṣṭanemir bhṛgur aṅgirāś ca parāśaro gādhi-suto ’tha rāma utathya indrapramadedhmavāhau medhātithir devala ārṣṭiṣeṇo bhāradvājo gautamaḥ pippalādaḥ maitreya aurvaḥ kavaṣaḥ kumbhayonir dvaipāyano bhagavān nāradaś ca
11911anye ca devarṣi-brahmarṣi-varyā rājarṣi-varyā aruṇādayaś ca nānārṣeya-pravarān sametān abhyarcya rājā śirasā vavande
11912sukhopaviṣṭeṣv atha teṣu bhūyaḥ kṛta-praṇāmaḥ sva-cikīrṣitaṁ yat vijñāpayām āsa vivikta-cetā upasthito ’gre ’bhigṛhīta-pāṇiḥ
11913rājovāca aho vayaṁ dhanyatamā nṛpāṇāṁ mahattamānugrahaṇīya-śīlāḥ rājñāṁ kulaṁ brāhmaṇa-pāda-śaucād dūrād visṛṣṭaṁ bata garhya-karma
11914tasyaiva me ’ghasya parāvareśo vyāsakta-cittasya gṛheṣv abhīkṣṇam nirveda-mūlo dvija-śāpa-rūpo yatra prasakto bhayam āśu dhatte
11915taṁ mopayātaṁ pratiyantu viprā gaṅgā ca devī dhṛta-cittam īśe dvijopasṛṣṭaḥ kuhakas takṣako vā daśatv alaṁ gāyata viṣṇu-gāthāḥ
11916punaś ca bhūyād bhagavaty anante ratiḥ prasaṅgaś ca tad-āśrayeṣu mahatsu yāṁ yām upayāmi sṛṣṭiṁ maitry astu sarvatra namo dvijebhyaḥ
11917iti sma rājādhyavasāya-yuktaḥ prācīna-mūleṣu kuśeṣu dhīraḥ udaṅ-mukho dakṣiṇa-kūla āste samudra-patnyāḥ sva-suta-nyasta-bhāraḥ
11918evaṁ ca tasmin nara-deva-deve prāyopaviṣṭe divi deva-saṅghāḥ praśasya bhūmau vyakiran prasūnair mudā muhur dundubhayaś ca neduḥ
11919maharṣayo vai samupāgatā ye praśasya sādhv ity anumodamānāḥ ūcuḥ prajānugraha-śīla-sārā yad uttama-śloka-guṇābhirūpam
11920na vā idaṁ rājarṣi-varya citraṁ bhavatsu kṛṣṇaṁ samanuvrateṣu ye ’dhyāsanaṁ rāja-kirīṭa-juṣṭaṁ sadyo jahur bhagavat-pārśva-kāmāḥ
11921sarve vayaṁ tāvad ihāsmahe ’tha kalevaraṁ yāvad asau vihāya lokaṁ paraṁ virajaskaṁ viśokaṁ yāsyaty ayaṁ bhāgavata-pradhānaḥ
11922āśrutya tad ṛṣi-gaṇa-vacaḥ parīkṣit samaṁ madhu-cyud guru cāvyalīkam ābhāṣatainān abhinandya yuktān śuśrūṣamāṇaś caritāni viṣṇoḥ
11923samāgatāḥ sarvata eva sarve vedā yathā mūrti-dharās tri-pṛṣṭhe nehātha nāmutra ca kaścanārtha ṛte parānugraham ātma-śīlam
11924tataś ca vaḥ pṛcchyam imaṁ vipṛcche viśrabhya viprā iti kṛtyatāyām sarvātmanā mriyamāṇaiś ca kṛtyaṁ śuddhaṁ ca tatrāmṛśatābhiyuktāḥ
11925tatrābhavad bhagavān vyāsa-putro yadṛcchayā gām aṭamāno ’napekṣaḥ alakṣya-liṅgo nija-lābha-tuṣṭo vṛtaś ca bālair avadhūta-veṣaḥ
11926taṁ dvyaṣṭa-varṣaṁ su-kumāra-pāda- karoru-bāhv-aṁsa-kapola-gātram cārv-āyatākṣonnasa-tulya-karṇa- subhrv-ānanaṁ kambu-sujāta-kaṇṭham
11927nigūḍha-jatruṁ pṛthu-tuṅga-vakṣasam āvarta-nābhiṁ vali-valgūdaraṁ ca dig-ambaraṁ vaktra-vikīrṇa-keśaṁ pralamba-bāhuṁ svamarottamābham
11928śyāmaṁ sadāpīvya-vayo-’ṅga-lakṣmyā strīṇāṁ mano-jñaṁ rucira-smitena pratyutthitās te munayaḥ svāsanebhyas tal-lakṣaṇa-jñā api gūḍha-varcasam
11929sa viṣṇu-rāto ’tithaya āgatāya tasmai saparyāṁ śirasājahāra tato nivṛttā hy abudhāḥ striyo ’rbhakā mahāsane sopaviveśa pūjitaḥ
11930sa saṁvṛtas tatra mahān mahīyasāṁ brahmarṣi-rājarṣi-devarṣi-saṅghaiḥ vyarocatālaṁ bhagavān yathendur graharkṣa-tārā-nikaraiḥ parītaḥ
11931praśāntam āsīnam akuṇṭha-medhasaṁ muniṁ nṛpo bhāgavato ’bhyupetya praṇamya mūrdhnāvahitaḥ kṛtāñjalir natvā girā sūnṛtayānvapṛcchat
11932parīkṣid uvāca aho adya vayaṁ brahman sat-sevyāḥ kṣatra-bandhavaḥ kṛpayātithi-rūpeṇa bhavadbhis tīrthakāḥ kṛtāḥ
11933yeṣāṁ saṁsmaraṇāt puṁsāṁ sadyaḥ śuddhyanti vai gṛhāḥ kiṁ punar darśana-sparśa- pāda-śaucāsanādibhiḥ
11934sānnidhyāt te mahā-yogin pātakāni mahānty api sadyo naśyanti vai puṁsāṁ viṣṇor iva suretarāḥ
11935api me bhagavān prītaḥ kṛṣṇaḥ pāṇḍu-suta-priyaḥ paitṛ-ṣvaseya-prīty-arthaṁ tad-gotrasyātta-bāndhavaḥ
11936anyathā te ’vyakta-gater darśanaṁ naḥ kathaṁ nṛṇām nitarāṁ mriyamāṇānāṁ saṁsiddhasya vanīyasaḥ
11937ataḥ pṛcchāmi saṁsiddhiṁ yogināṁ paramaṁ gurum puruṣasyeha yat kāryaṁ mriyamāṇasya sarvathā
11938yac chrotavyam atho japyaṁ yat kartavyaṁ nṛbhiḥ prabho smartavyaṁ bhajanīyaṁ vā brūhi yad vā viparyayam
11939nūnaṁ bhagavato brahman gṛheṣu gṛha-medhinām na lakṣyate hy avasthānam api go-dohanaṁ kvacit
11940sūta uvāca evam ābhāṣitaḥ pṛṣṭaḥ sa rājñā ślakṣṇayā girā pratyabhāṣata dharma-jño bhagavān bādarāyaṇiḥ
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library