Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Śrīmad-Bhāgavatam Śrīmad-Bhāgavatam
<<
Canto 1 - Creation Canto 1 - Creación
>>
<<
13 - Dhṛtarāṣṭra Quits Home
>>
<<
13 - Dhṛtarāṣṭra se va del hogar
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
Description
Descripción
1..13..1
सूत उवाच
विदुरस्तीर्थयात्रायां मैत्रेयादात्मनो गतिम्
ज्ञात्वागाद्धास्तिनपुरं तयावाप्तविवित्सितः
1..13..2
यावतः कृतवान्प्रश्नान्क्षत्ता कौषारवाग्रतः
जातैकभक्तिर्गोविन्दे तेभ्यश्चोपरराम ह
1..13..3-4
तं बन्धुमागतं दृष्ट्वा धर्मपुत्रः सहानुजः
धृतराष्ट्रो युयुत्सुश्च सूतः शारद्वतः पृथा
गान्धारी द्रौपदी ब्रह्मन्सुभद्रा चोत्तरा कृपी
अन्याश्च जामयः पाण्डोर्ज्ञातयः ससुताः स्त्रियः
1..13..5
प्रत्युज्जग्मुः प्रहर्षेण प्राणं तन्व इवागतम्
अभिसङ्गम्य विधिवत्परिष्वङ्गाभिवादनैः
1..13..6
मुमुचुः प्रेमबाष्पौघं विरहौत्कण्ठ्यकातराः
राजा तमर्हयां चक्रे कृतासनपरिग्रहम्
1..13..7
तं भुक्तवन्तं विश्रान्तमासीनं सुखमासने
प्रश्रयावनतो राजा प्राह तेषां च शृण्वताम्
1..13..8
युधिष्ठिर उवाच
अपि स्मरथ नो युष्मत्पक्षच्छायासमेधितान्
विपद्गणाद्विषाग्न्यादेर्मोचिता यत्समातृकाः
1..13..9
कया वृत्त्या वर्तितं वश्चरद्भिः क्षितिमण्डलम्
तीर्थानि क्षेत्रमुख्यानि सेवितानीह भूतले
1..13..10
भवद्विधा भागवतास्तीर्थभूताः स्वयं विभो
तीर्थीकुर्वन्ति तीर्थानि स्वान्तःस्थेन गदाभृता
1..13..11
अपि नः सुहृदस्तात बान्धवाः कृष्णदेवताः
दृष्टाः श्रुता वा यदवः स्वपुर्यां सुखमासते
1..13..12
इत्युक्तो धर्मराजेन सर्वं तत्समवर्णयत्
यथानुभूतं क्रमशो विना यदुकुलक्षयम्
1..13..13
नन्वप्रियं दुर्विषहं नृणां स्वयमुपस्थितम्
नावेदयत्सकरुणो दुःखितान्द्रष्टुमक्षमः
1..13..14
कञ्चित्कालमथावात्सीत्सत्कृतो देववत्सुखम्
भ्रातुर्ज्येष्ठस्य श्रेयस्कृत्सर्वेषां सुखमावहन्
1..13..15
अबिभ्रदर्यमा दण्डं यथावदघकारिषु
यावद्दधार शूद्रत्वं शापाद्वर्षशतं यमः
1..13..16
युधिष्ठिरो लब्धराज्यो दृष्ट्वा पौत्रं कुलन्धरम्
भ्रातृभिर्लोकपालाभैर्मुमुदे परया श्रिया
1..13..17
एवं गृहेषु सक्तानां प्रमत्तानां तदीहया
अत्यक्रामदविज्ञातः कालः परमदुस्तरः
1..13..18
विदुरस्तदभिप्रेत्य धृतराष्ट्रमभाषत
राजन्निर्गम्यतां शीघ्रं पश्येदं भयमागतम्
1..13..19
प्रतिक्रिया न यस्येह कुतश्चित्कर्हिचित्प्रभो
स एष भगवान्कालः सर्वेषां नः समागतः
1..13..20
येन चैवाभिपन्नोऽयं प्राणैः प्रियतमैरपि
जनः सद्यो वियुज्येत किमुतान्यैर्धनादिभिः
1..13..21
पितृभ्रातृसुहृत्पुत्रा हतास्ते विगतं वयम्
आत्मा च जरया ग्रस्तः परगेहमुपाससे
1..13..22
अन्धः पुरैव वधिरो मन्दप्रज्ञाश्च साम्प्रतम्
विशीर्णदन्तो मन्दाग्निः सरागः कफमुद्वहन्
1..13..23
अहो महीयसी जन्तोर्जीविताशा यथा भवान्
भीमापवर्जितं पिण्डमादत्ते गृहपालवत्
1..13..24
अग्निर्निसृष्टो दत्तश्च गरो दाराश्च दूषिताः
हृतं क्षेत्रं धनं येषां तद्दत्तैरसुभिः कियत्
1..13..25
तस्यापि तव देहोऽयं कृपणस्य जिजीविषोः
परैत्यनिच्छतो जीर्णो जरया वाससी इव
1..13..26
गतस्वार्थमिमं देहं विरक्तो मुक्तबन्धनः
अविज्ञातगतिर्जह्यात्स वै धीर उदाहृतः
1..13..27
यः स्वकात्परतो वेह जातनिर्वेद आत्मवान्
हृदि कृत्वा हरिं गेहात्प्रव्रजेत्स नरोत्तमः
1..13..28
अथोदीचीं दिशं यातु स्वैरज्ञातगतिर्भवान्
इतोऽर्वाक्प्रायशः कालः पुंसां गुणविकर्षणः
1..13..29
एवं राजा विदुरेणानुजेन प्रज्ञाचक्षुर्बोधित आजमीढः
छित्त्वा स्वेषु स्नेहपाशान्द्रढिम्नो निश्चक्राम भ्रातृसन्दर्शिताध्वा
1..13..30
पतिं प्रयान्तं सुबलस्य पुत्री पतिव्रता चानुजगाम साध्वी
हिमालयं न्यस्तदण्डप्रहर्षं मनस्विनामिव सत्सम्प्रहारः
1..13..31
अजातशत्रुः कृतमैत्रो हुताग्निर्विप्रान्नत्वा तिलगोभूमिरुक्मैः
गृहं प्रविष्टो गुरुवन्दनाय न चापश्यत्पितरौ सौबलीं च
1..13..32
तत्र सञ्जयमासीनं पप्रच्छोद्विग्नमानसः
गावल्गणे क्व नस्तातो वृद्धो हीनश्च नेत्रयोः
1..13..33
अम्बा च हतपुत्रार्ता पितृव्यः क्व गतः सुहृत्
अपि मय्यकृतप्रज्ञे हतबन्धुः स भार्यया
1..13..34
आशंसमानः शमलं गङ्गायां दुःखितोऽपतत्
पितर्युपरते पाण्डौ सर्वान्नः सुहृदः शिशून्
अरक्षतां व्यसनतः पितृव्यौ क्व गतावितः
1..13..35
सूत उवाच
कृपया स्नेहवैक्लव्यात्सूतो विरहकर्शितः
आत्मेश्वरमचक्षाणो न प्रत्याहातिपीडितः
1..13..36
विमृज्याश्रूणि पाणिभ्यां विष्टभ्यात्मानमात्मना
अजातशत्रुं प्रत्यूचे प्रभोः पादावनुस्मरन्
1..13..37
सञ्जय उवाच
नाहं वेद व्यवसितं पित्रोर्वः कुलनन्दन
गान्धार्या वा महाबाहो मुषितोऽस्मि महात्मभिः
1..13..38
अथाजगाम भगवान्नारदः सहतुम्बुरुः
प्रत्युत्थायाभिवाद्याह सानुजोऽभ्यर्चयन्मुनिम्
1..13..39
युधिष्ठिर उवाच
नाहं वेद गतिं पित्रोर्भगवन्क्व गतावितः
अम्बा वा हतपुत्रार्ता क्व गता च तपस्विनी
1..13..40
कर्णधार इवापारे भगवान्पारदर्शकः
अथाबभाषे भगवान्नारदो मुनिसत्तमः
1..13..41
नारद उवाच
मा कञ्चन शुचो राजन्यदीश्वरवशं जगत्
लोकाः सपाला यस्येमे वहन्ति बलिमीशितुः
स संयुनक्ति भूतानि स एव वियुनक्ति च
1..13..42
यथा गावो नसि प्रोतास्तन्त्यां बद्धाश्च दामभिः
वाक्तन्त्यां नामभिर्बद्धा वहन्ति बलिमीशितुः
1..13..43
यथा क्रीडोपस्कराणां संयोगविगमाविह
इच्छया क्रीडितुः स्यातां तथैवेशेच्छया नृणाम्
1..13..44
यन्मन्यसे ध्रुवं लोकमध्रुवं वा न चोभयम्
सर्वथा न हि शोच्यास्ते स्नेहादन्यत्र मोहजात्
1..13..45
तस्माज्जह्यङ्ग वैक्लव्यमज्ञानकृतमात्मनः
कथं त्वनाथाः कृपणा वर्तेरंस्ते च मां विना
1..13..46
कालकर्मगुणाधीनो देहोऽयं पाञ्चभौतिकः
कथमन्यांस्तु गोपायेत्सर्पग्रस्तो यथा परम्
1..13..47
अहस्तानि सहस्तानामपदानि चतुष्पदाम्
फल्गूनि तत्र महतां जीवो जीवस्य जीवनम्
1..13..48
तदिदं भगवान्राजन्नेक आत्मात्मनां स्वदृक्
अन्तरोऽनन्तरो भाति पश्य तं माययोरुधा
1..13..49
सोऽयमद्य महाराज भगवान्भूतभावनः
कालरूपोऽवतीर्णोऽस्यामभावाय सुरद्विषाम्
1..13..50
निष्पादितं देवकृत्यमवशेषं प्रतीक्षते
तावद्यूयमवेक्षध्वं भवेद्यावदिहेश्वरः
1..13..51
धृतराष्ट्रः सह भ्रात्रा गान्धार्या च स्वभार्यया
दक्षिणेन हिमवत ऋषीणामाश्रमं गतः
1..13..52
स्रोतोभिः सप्तभिर्या वै स्वर्धुनी सप्तधा व्यधात्
सप्तानां प्रीतये नाना सप्तस्रोतः प्रचक्षते
1..13..53
स्नात्वानुसवनं तस्मिन्हुत्वा चाग्नीन्यथाविधि
अब्भक्ष उपशान्तात्मा स आस्ते विगतैषणः
1..13..54
जितासनो जितश्वासः प्रत्याहृतषडिन्द्रियः
हरिभावनया ध्वस्तरजःसत्त्वतमोमलः
1..13..55
विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम्
ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे
1..13..56
ध्वस्तमायागुणोदर्को निरुद्धकरणाशयः
निवर्तिताखिलाहार आस्ते स्थाणुरिवाचलः
तस्यान्तरायो मैवाभूः सन्न्यस्ताखिलकर्मणः
1..13..57
स वा अद्यतनाद्राजन्परतः पञ्चमेऽहनि
कलेवरं हास्यति स्वं तच्च भस्मीभविष्यति
1..13..58
दह्यमानेऽग्निभिर्देहे पत्युः पत्नी सहोटजे
बहिः स्थिता पतिं साध्वी तमग्निमनु वेक्ष्यति
1..13..59
विदुरस्तु तदाश्चर्यं निशाम्य कुरुनन्दन
हर्षशोकयुतस्तस्माद्गन्ता तीर्थनिषेवकः
1..13..60
इत्युक्त्वाथारुहत्स्वर्गं नारदः सहतुम्बुरुः
युधिष्ठिरो वचस्तस्य हृदि कृत्वाजहाच्छुचः
<< Previous Anterior
|
Next Siguiente >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library