Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 1 - Creation — Canto 1 - Creación >>
<< 12 - Birth of Emperor Parīkṣit >>
<< 12 - El nacimiento del Emperador Parīkṣit >>

1121śaunaka uvāca aśvatthāmnopasṛṣṭena brahma-śīrṣṇoru-tejasā uttarāyā hato garbha īśenājīvitaḥ punaḥ
1122tasya janma mahā-buddheḥ karmāṇi ca mahātmanaḥ nidhanaṁ ca yathaivāsīt sa pretya gatavān yathā
1123tad idaṁ śrotum icchāmo gadituṁ yadi manyase brūhi naḥ śraddadhānānāṁ yasya jñānam adāc chukaḥ
1124sūta uvāca apīpalad dharma-rājaḥ pitṛvad rañjayan prajāḥ niḥspṛhaḥ sarva-kāmebhyaḥ kṛṣṇa-pādānusevayā
1125sampadaḥ kratavo lokā mahiṣī bhrātaro mahī jambudvīpādhipatyaṁ ca yaśaś ca tri-divaṁ gatam
1126kiṁ te kāmāḥ sura-spārhā mukunda-manaso dvijāḥ adhijahrur mudaṁ rājñaḥ kṣudhitasya yathetare
1127mātur garbha-gato vīraḥ sa tadā bhṛgu-nandana dadarśa puruṣaṁ kañcid dahyamāno ’stra-tejasā
1128aṅguṣṭha-mātram amalaṁ sphurat-puraṭa-maulinam apīvya-darśanaṁ śyāmaṁ taḍid vāsasam acyutam
1129śrīmad-dīrgha-catur-bāhuṁ tapta-kāñcana-kuṇḍalam kṣatajākṣaṁ gadā-pāṇim ātmanaḥ sarvato diśam paribhramantam ulkābhāṁ bhrāmayantaṁ gadāṁ muhuḥ
11210astra-tejaḥ sva-gadayā nīhāram iva gopatiḥ vidhamantaṁ sannikarṣe paryaikṣata ka ity asau
11211vidhūya tad ameyātmā bhagavān dharma-gub vibhuḥ miṣato daśamāsasya tatraivāntardadhe hariḥ
11212tataḥ sarva-guṇodarke sānukūla-grahodaye jajñe vaṁśa-dharaḥ pāṇḍor bhūyaḥ pāṇḍur ivaujasā
11213tasya prīta-manā rājā viprair dhaumya-kṛpādibhiḥ jātakaṁ kārayām āsa vācayitvā ca maṅgalam
11214hiraṇyaṁ gāṁ mahīṁ grāmān hasty-aśvān nṛpatir varān prādāt svannaṁ ca viprebhyaḥ prajā-tīrthe sa tīrthavit
11215tam ūcur brāhmaṇās tuṣṭā rājānaṁ praśrayānvitam eṣa hy asmin prajā-tantau purūṇāṁ pauravarṣabha
11216daivenāpratighātena śukle saṁsthām upeyuṣi rāto vo ’nugrahārthāya viṣṇunā prabhaviṣṇunā
11217tasmān nāmnā viṣṇu-rāta iti loke bhaviṣyati na sandeho mahā-bhāga mahā-bhāgavato mahān
11218śrī-rājovāca apy eṣa vaṁśyān rājarṣīn puṇya-ślokān mahātmanaḥ anuvartitā svid yaśasā sādhu-vādena sattamāḥ
11219brāhmaṇā ūcuḥ pārtha prajāvitā sākṣād ikṣvākur iva mānavaḥ brahmaṇyaḥ satya-sandhaś ca rāmo dāśarathir yathā
11220eṣa dātā śaraṇyaś ca yathā hy auśīnaraḥ śibiḥ yaśo vitanitā svānāṁ dauṣyantir iva yajvanām
11221dhanvinām agraṇīr eṣa tulyaś cārjunayor dvayoḥ hutāśa iva durdharṣaḥ samudra iva dustaraḥ
11222mṛgendra iva vikrānto niṣevyo himavān iva titikṣur vasudhevāsau sahiṣṇuḥ pitarāv iva
11223pitāmaha-samaḥ sāmye prasāde giriśopamaḥ āśrayaḥ sarva-bhūtānāṁ yathā devo ramāśrayaḥ
11224sarva-sad-guṇa-māhātmye eṣa kṛṣṇam anuvrataḥ rantideva ivodāro yayātir iva dhārmikaḥ
11225dhṛtyā bali-samaḥ kṛṣṇe prahrāda iva sad-grahaḥ āhartaiṣo ’śvamedhānāṁ vṛddhānāṁ paryupāsakaḥ
11226rājarṣīṇāṁ janayitā śāstā cotpatha-gāminām nigrahītā kaler eṣa bhuvo dharmasya kāraṇāt
11227takṣakād ātmano mṛtyuṁ dvija-putropasarjitāt prapatsyata upaśrutya mukta-saṅgaḥ padaṁ hareḥ
11228jijñāsitātma-yāthārthyo muner vyāsa-sutād asau hitvedaṁ nṛpa gaṅgāyāṁ yāsyaty addhākutobhayam
11229iti rājña upādiśya viprā jātaka-kovidāḥ labdhāpacitayaḥ sarve pratijagmuḥ svakān gṛhān
11230sa eṣa loke vikhyātaḥ parīkṣid iti yat prabhuḥ pūrvaṁ dṛṣṭam anudhyāyan parīkṣeta nareṣv iha
11231sa rāja-putro vavṛdhe āśu śukla ivoḍupaḥ āpūryamāṇaḥ pitṛbhiḥ kāṣṭhābhir iva so ’nvaham
11232yakṣyamāṇo ’śvamedhena jñāti-droha-jihāsayā rājā labdha-dhano dadhyau nānyatra kara-daṇḍayoḥ
11233tad abhipretam ālakṣya bhrātaro ’cyuta-coditāḥ dhanaṁ prahīṇam ājahrur udīcyāṁ diśi bhūriśaḥ
11234tena sambhṛta-sambhāro dharma-putro yudhiṣṭhiraḥ vājimedhais tribhir bhīto yajñaiḥ samayajad dharim
11235āhūto bhagavān rājñā yājayitvā dvijair nṛpam uvāsa katicin māsān suhṛdāṁ priya-kāmyayā
11236tato rājñābhyanujñātaḥ kṛṣṇayā saha-bandhubhiḥ yayau dvāravatīṁ brahman sārjuno yadubhir vṛtaḥ
<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library