Śrī Kṛṣṇa Upaniṣad Śrī Kṛṣṇa Upaniṣad
<< - Chapter 1 — >>
<< - Capitulo 1 >>

1.0श्रीमहाविष्णुं सच्चिदानन्दलक्षणं रामचन्द्रं .दृष्ट्वा सर्वाङ्गसुन्दरं मुनयो वनवासिनो विस्मिता बभूवुः .तं होचुर्नोऽवद्यमवतारान्वै गण्यन्ते आलिङ्गामो भवन्तमिति .भवान्तरे कृष्णावतारे यूयं गोपिका भूत्व मामालिङ्गथ .अन्ये येऽवतारास्ते हि गोपा न स्त्रीश्च नो कुरु
1.1अन्योन्यविग्रहं धार्यं तवाङ्गस्पर्शनादिह .शाश्वतस्पर्शयितास्माकं गृण्हीमोऽवतारान्वयम्
1.2रुद्रादीनां वचः शृत्वा प्रोवाच भगवान्स्वयम् .अङ्गयङ्गं करिष्यामि भवद्वाक्यं करोम्यहम्
1.3मोदितास्ते सुरा सर्वे कृतकृत्याधुना वयम् .यो नन्दः परमानन्दो यशोदो मुक्तिगेहिनी
1.4-5माया सा त्रिविधा प्रोक्ता सत्त्वराजसतामसी .प्रोक्ता च सात्त्विकी रुद्रे भक्ते ब्रह्मणि राजसी .तामसी दैत्यपक्षेषु माया त्रेधा ह्युदाहृता .अजेया वैष्णवी माया जप्येन च सुता पुरा
1.6देवकी ब्रह्मपुत्र सा या वेदैरुपगीयते .निगमो वसुदेवो यो वेदार्थः कृष्णरामयोः
1.7स्तुवते सततं यस्तु सोऽवतीर्णो महीतले .वने वृन्दावने क्रीडङ्गोपगोपीसुरैः सह
1.8गोप्यो गाव ऋचस्तस्य यष्टिका कमलासनः .वंशस्तु भगवान् रुद्रः शृङ्गमिन्द्रः सगोसुरः
1.9गोकुलं वनवैकुण्ठं तापसास्तत्र ते द्रुमाः .लोभक्रोधादयो दैत्याः कलिकालस्तिरस्कृतः
1.10गोपरूपो हरिः साक्षान्मायाविग्रहधारणः .दुर्बोधं कुहकं तस्य मायया मोहितं जगत्
1.11दुर्जया सा सुरैः सर्वैर्धृष्टिरूपो भवेद्विजः .रुद्रो येन कृतो वंशस्तस्य माया जगत्कथम्
1.12बलं ज्ञानं सुराणां वै तेषां ज्ञानं हृतं क्षणात् .शेशनागो भवेद्रामः कृष्णो ब्रह्मैव शाश्वतम्
1.13अष्टावष्टसहस्रे द्वे शताधिक्यः स्त्रियस्तथा .ऋचोपनिषदस्ता वै ब्रह्मरूपा ऋचः स्त्रियाः
1.14द्वेषाश्चाणूरमल्लोऽयं मत्सरो मुष्टिको जयः .दर्पः कुवलयापीडो गर्वो रक्षः खगो बकः
1.15दया सा रोहिणी माता सत्यभामा धरेति वै .अघासुरो माहाव्याधिः कलिः कंसः स भूपतिः
1.16-17शमो मित्रः सुदामा च सत्याक्रोद्धवो दमः .यः शङ्खः स स्वयं विष्णुर्लक्ष्मीरुपो व्यवस्थितः .दुग्धसिन्धौ समुत्पन्नो मेघघोषस्तु संस्मृतः .दुग्दोदधिः कृतस्तेन भग्नभाण्डो दधिगृहे
1.18क्रीडते बालको भूत्वा पूर्ववत्सुमहोदधौ .संहारार्थं च शत्रूणां रक्षणाय च संस्थितः
1.19कृपार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम् .यत्स्रष्टुमीश्वरेणासीतच्चक्रं ब्रह्मरूपदृक्
1.20जयन्तीसंभवो वायुश्चमरो धर्मसंज्ञितः .यस्यासौ ज्वलनाभासः खड्गरूपो महेश्वरः
1.21कश्यपोलूखलः ख्यातो रज्जुर्माताऽदितिस्तथा .चक्रं शङ्खं च संसिद्धिं बिन्दुं च सर्वमूर्धनि
1.22यावन्ति देवरूपाणि वदन्ति विभुधा जनाः .नमन्ति देवरूपेभ्य एवमादि न संशयः
1.23गदा च काळिका साक्षात्सर्वशत्रुनिबर्हिणी .धनुः शार्ङ्गं स्वमायाच शरत्कालः सुभोजनः
1.24अब्जकाण्डं जगत्बीजं धृतं पाणौ स्वलीलया .गरुडो वटभाण्डीरः सुदामा नारदो मुनिः
1.25वृन्दा भक्तिः क्रिया बुद्धीः सर्वजन्तुप्रकाशिनी .तस्मान्न भिन्नं नाभिन्नमाभिर्भिन्नो न वै विभुः
1.26भूमावुत्तारितं सर्वं वैकुण्ठं स्वर्गवासिनाम्
<< Previous Chapter — Capítulo anterior | Next Chapter — Siguiente capítulo >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library