Śrī Īśopaniṣad - Śrī Īśopaniṣad

Introduction
Invocationoṁ pūrṇam adaḥ pūrṇam idaṁpūrṇāt pūrṇam udacyatepūrṇasya pūrṇam ādāyapūrṇam evāvaśiṣyate
Mantra 1īśāvāsyam idaṁ sarvaṁyat kiñca jagatyāṁ jagattena tyaktena bhuñjīthāmā gṛdhaḥ kasya svid dhanam
Mantra 2kurvann eveha karmāṇijijīviṣec chataṁ samāḥevaṁ tvayi nānyatheto ’stina karma lipyate nare
Mantra 3asuryā nāma te lokāandhena tamasāvṛtāḥtāṁs te pretyābhigacchantiye ke cātma-hano-janāḥ
Mantra 4anejad ekaṁ manaso javīyonainad devā āpnuvan pūrvam arṣattad dhāvato 'nyān atyeti tiṣṭhattasminn apo mātariśvā dadhāti
Mantra 5tad ejati tan naijatitad dūre tad vantiketad antar asya sarvasyatad u sarvasyāsya bāhyataḥ
Mantra 6yas tu sarvāṇi bhūtānyātmany evānupaśyatisarva-bhūteṣu cātmānaṁtato na vijugupsate
Mantra 7yasmin sarvāṇi bhūtānyātmaivābhūd vijānataḥtatra ko mohaḥ kaḥ śokaekatvam anupaśyataḥ
Mantra 8sa paryagāc chukram akāyam avraṇamasnāviraṁ śuddham apāpa-viddhamkavir manīṣī paribhūḥ svayambhūrāthātathyato ’rthān vyadadhāc chāśvatībhyaḥ samābhyaḥ
Mantra 9andhaṁ tamaḥ praviśantiye ’vidyām upāsatetato bhūya iva te tamoya u vidyāyāṁ ratāḥ
Mantra 10anyad evāhur vidyayāanyad āhur avidyayāiti śuśruma dhīrāṇāṁye nas tad vicacakṣire
Mantra 11vidyāṁ cāvidyāṁ ca yastad vedobhayaṁ sahaavidyayā mṛtyuṁ tīrtvāvidyayāmṛtam aśnute
Mantra 12andhaṁ tamaḥ praviśantiye ’sambhūtim upāsatetato bhūya iva te tamoya u sambhūtyāṁ ratāḥ
Mantra 13anyad evāhuḥ sambhavādanyad āhur asambhavātiti śuśruma dhīrāṇāṁye nas tad vicacakṣire
Mantra 14sambhūtiṁ ca vināśaṁ cayas tad vedobhayaṁ sahavināśena mṛtyuṁ tīrtvāsambhūtyāmṛtam aśnute
Mantra 15hiraṇmayena pātreṇasatyasyāpihitaṁ mukhamtat tvaṁ pūṣann apāvṛṇusatya-dharmāya dṛṣṭaye
Mantra 16pūṣann ekarṣe yama sūrya prājāpatyavyūha raśmīn samūha tejoyat te rūpaṁ kalyāṇatamaṁ tat te paśyāmiyo ’sāv asau puruṣaḥ so ’ham asmi
Mantra 17vāyur anilam amṛtamathedaṁ bhasmāntaṁ śarīramoṁ krato smara kṛtaṁ smarakrato smara kṛtaṁ smara
Mantra 18agne naya supathā rāye asmānviśvāni deva vayunāni vidvānyuyodhy asmaj juhurāṇam enobhūyiṣṭhāṁ te nama-uktiṁ vidhema
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library