Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Bhagavad-gītā As it Is
El Bhagavad-gītā Tal y como es
<<
8 - Attaining the Supreme
>>
<<
8 - Alcanzando al Supremo
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
8.1
अर्जुन उवाच
.
किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
.
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ १ ॥
8.2
अधियज्ञः कथं कॊ ऽतर देहे ऽसमिन मधुसूदन
.
परयाणकाले च कथं जञेयॊ ऽसि नियतात्मभिः
8.3
श्रीभगवानुवाच
.
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।
.
भूतभावोद्भवकरो विसर्ग: कर्मसंज्ञित: ॥ ३ ॥
8.4
अधिभूतं क्षरो भाव: पुरुषश्चाधिदैवतम् ।
.
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ४ ॥
8.5
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।
.
य: प्रयाति स मद्भावं याति नास्त्यत्र संशय: ॥ ५ ॥
8.6
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
.
तं तमेवैति कौन्तेय सदा तद्भावभावित: ॥ ६ ॥
8.7
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।
.
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशय: ॥ ७ ॥
8.8
अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।
.
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ ८ ॥
8.9
कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्य: ।
.
सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमस: परस्तात् ॥ ९ ॥
8.10
प्रयाणकाले मनसाचलेन भक्त्या युक्तो योगबलेन चैव ।
.
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्स तं परं पुरुषमुपैति दिव्यम् ॥ १० ॥
8.11
यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागा: ।
.
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ ११ ॥
8.12
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।
.
मूध्न्र्याधायात्मन: प्राणमास्थितो योगधारणाम् ॥ १२ ॥
8.13
ॐ इत्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
.
य: प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ १३ ॥
8.14
अनन्यचेता: सततं यो मां स्मरति नित्यश: ।
.
तस्याहं सुलभ: पार्थ नित्ययुक्तस्य योगिन: ॥ १४ ॥
8.15
मामुपेत्य पुनर्जन्म दु:खालयमशाश्वतम् ।
.
नाप्नुवन्ति महात्मान: संसिद्धिं परमां गता: ॥ १५ ॥
8.16
आब्रह्मभुवनाल्लोका: पुनरावर्तिनोऽर्जुन ।
.
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ १६ ॥
8.17
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदु: ।
.
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जना: ॥ १७ ॥
8.18
अव्यक्ताद् व्यक्तय: सर्वा: प्रभवन्त्यहरागमे ।
.
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ॥ १८ ॥
8.19
भूतग्राम: स एवायं भूत्वा भूत्वा प्रलीयते ।
.
रात्र्यागमेऽवश: पार्थ प्रभवत्यहरागमे ॥ १९ ॥
8.20
परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातन: ।
.
य: स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ २० ॥
8.21
अव्यक्तोऽक्षर इत्युक्तस्तमाहु: परमां गतिम् ।
.
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ २१ ॥
8.22
पुरुष: स पर: पार्थ भक्त्या लभ्यस्त्वनन्यया ।
.
यस्यान्त:स्थानि भूतानि येन सर्वमिदं ततम् ॥ २२ ॥
8.23
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिन: ।
.
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ २३ ॥
8.24
अग्निर्ज्योतिरह: शुक्लः षण्मासा उत्तरायणम् ।
.
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जना: ॥ २४ ॥
8.25
धूमो रात्रिस्तथा कृष्ण: षण्मासा दक्षिणायनम् ।
.
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ २५ ॥
8.26
शुक्लकृष्णे गती ह्येते जगत: शाश्वते मते ।
.
एकया यात्यनावृत्तिमन्ययावर्तते पुन: ॥ २६ ॥
8.27
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।
.
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ २७ ॥
8.28
वेदेषु यज्ञेषु तप:सु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् ।
.
अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥ २८ ॥
<< Previous Chapter Capítulo anterior
|
Next Chapter Siguiente capítulo >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library