Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Bhagavad-gītā As it Is
El Bhagavad-gītā Tal y como es
<<
5 - Karma-yoga – Action in Kṛṣṇa Consciousness
>>
<<
5 - Karma-yoga – Acción con Conciencia de Kṛṣṇa
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
5.1
arjuna uvāca
.
sannyāsaṁ karmaṇāṁ kṛṣṇa
.
punar yogaṁ ca śaṁsasi
.
yac chreya etayor ekaṁ
.
tan me brūhi su-niścitam
5.2
śrī-bhagavān uvāca
.
sannyāsaḥ karma-yogaś ca
.
niḥśreyasa-karāv ubhau
.
tayos tu karma-sannyāsāt
.
karma-yogo viśiṣyate
5.3
jñeyaḥ sa nitya-sannyāsī
.
yo na dveṣṭi na kāṅkṣati
.
nirdvandvo hi mahā-bāho
.
sukhaṁ bandhāt pramucyate
5.4
sāṅkhya-yogau pṛthag bālāḥ
.
pravadanti na paṇḍitāḥ
.
ekam apy āsthitaḥ samyag
.
ubhayor vindate phalam
5.5
yat sāṅkhyaiḥ prāpyate sthānaṁ
.
tad yogair api gamyate
.
ekaṁ sāṅkhyaṁ ca yogaṁ ca
.
yaḥ paśyati sa paśyati
5.6
sannyāsas tu mahā-bāho
.
duḥkham āptum ayogataḥ
.
yoga-yukto munir brahma
.
na cireṇādhigacchati
5.7
yoga-yukto viśuddhātmā
.
vijitātmā jitendriyaḥ
.
sarva-bhūtātma-bhūtātmā
.
kurvann api na lipyate
5.8-9
naiva kiñcit karomīti
.
yukto manyeta tattva-vit
.
paśyañ śṛṇvan spṛśañ jighrann
.
aśnan gacchan svapañ śvasan
.
pralapan visṛjan gṛhṇann
.
unmiṣan nimiṣann api
.
indriyāṇīndriyārtheṣu
.
vartanta iti dhārayan
5.10
brahmaṇy ādhāya karmāṇi
.
saṅgaṁ tyaktvā karoti yaḥ
.
lipyate na sa pāpena
.
padma-patram ivāmbhasā
5.11
kāyena manasā buddhyā
.
kevalair indriyair api
.
yoginaḥ karma kurvanti
.
saṅgaṁ tyaktvātma-śuddhaye
5.12
yuktaḥ karma-phalaṁ tyaktvā
.
śāntim āpnoti naiṣṭhikīm
.
ayuktaḥ kāma-kāreṇa
.
phale sakto nibadhyate
5.13
sarva-karmāṇi manasā
.
sannyasyāste sukhaṁ vaśī
.
nava-dvāre pure dehī
.
naiva kurvan na kārayan
5.14
na kartṛtvaṁ na karmāṇi
.
lokasya sṛjati prabhuḥ
.
na karma-phala-saṁyogaṁ
.
svabhāvas tu pravartate
5.15
nādatte kasyacit pāpaṁ
.
na caiva sukṛtaṁ vibhuḥ
.
ajñānenāvṛtaṁ jñānaṁ
.
tena muhyanti jantavaḥ
5.16
jñānena tu tad ajñānaṁ
.
yeṣāṁ nāśitam ātmanaḥ
.
teṣām āditya-vaj jñānaṁ
.
prakāśayati tat param
5.17
tad-buddhayas tad-ātmānas
.
tan-niṣṭhās tat-parāyaṇāḥ
.
gacchanty apunar-āvṛttiṁ
.
jñāna-nirdhūta-kalmaṣāḥ
5.18
vidyā-vinaya-sampanne
.
brāhmaṇe gavi hastini
.
śuni caiva śva-pāke ca
.
paṇḍitāḥ sama-darśinaḥ
5.19
ihaiva tair jitaḥ sargo
.
yeṣāṁ sāmye sthitaṁ manaḥ
.
nirdoṣaṁ hi samaṁ brahma
.
tasmād brahmaṇi te sthitāḥ
5.20
na prahṛṣyet priyaṁ prāpya
.
nodvijet prāpya cāpriyam
.
sthira-buddhir asammūḍho
.
brahma-vid brahmaṇi sthitaḥ
5.21
bāhya-sparśeṣv asaktātmā
.
vindaty ātmani yat sukham
.
sa brahma-yoga-yuktātmā
.
sukham akṣayam aśnute
5.22
ye hi saṁsparśa-jā bhogā
.
duḥkha-yonaya eva te
.
ādy-antavantaḥ kaunteya
.
na teṣu ramate budhaḥ
5.23
śaknotīhaiva yaḥ soḍhuṁ
.
prāk śarīra-vimokṣaṇāt
.
kāma-krodhodbhavaṁ vegaṁ
.
sa yuktaḥ sa sukhī naraḥ
5.24
yo ’ntaḥ-sukho ’ntar-ārāmas
.
tathāntar-jyotir eva yaḥ
.
sa yogī brahma-nirvāṇaṁ
.
brahma-bhūto ’dhigacchati
5.25
labhante brahma-nirvāṇam
.
ṛṣayaḥ kṣīṇa-kalmaṣāḥ
.
chinna-dvaidhā yatātmānaḥ
.
sarva-bhūta-hite ratāḥ
5.26
kāma-krodha-vimuktānāṁ
.
yatīnāṁ yata-cetasām
.
abhito brahma-nirvāṇaṁ
.
vartate viditātmanām
5.27-28
sparśān kṛtvā bahir bāhyāṁś
.
cakṣuś caivāntare bhruvoḥ
.
prāṇāpānau samau kṛtvā
.
nāsābhyantara-cāriṇau
.
yatendriya-mano-buddhir
.
munir mokṣa-parāyaṇaḥ
.
vigatecchā-bhaya-krodho
.
yaḥ sadā mukta eva saḥ
5.29
bhoktāraṁ yajña-tapasāṁ
.
sarva-loka-maheśvaram
.
suhṛdaṁ sarva-bhūtānāṁ
.
jñātvā māṁ śāntim ṛcchati
<< Previous Chapter Capítulo anterior
|
Next Chapter Siguiente capítulo >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library