Bhagavad-gītā As it IsEl Bhagavad-gītā Tal y como es
<< 4 - Transcendental Knowledge — >>
<< 4 - El conocimiento trascendental >>

4.1शरीभगवान उवाच .इमं विवस्वते यॊगं परॊक्तवान अहम अव्ययम .विवस्वान मनवे पराह मनुर इक्ष्वाकवे ऽबरवीत
4.2एवं परम्पराप्राप्तम इमं राजर्षयॊ विदुः .स कालेनेह महता यॊगॊ नष्टः परंतप
4.3स एवायं मया ते ऽदय यॊगः परॊक्तः पुरातनः .भक्तॊ ऽसि मे सखा चेति रहस्यं हय एतद उत्तमम
4.4अर्जुन उवाच .अपरं भवतॊ जन्म परं जन्म विवस्वतः .कथम एतद विजानीयां तवम आदौ परॊक्तवान इति
4.5शरीभगवान उवाच .बहूनि मे वयतीतानि जन्मानि तव चार्जुन .तान्य अहं वेद सर्वाणि न तवं वेत्थ परंतप
4.6अजॊ ऽपि सन्न अव्ययात्मा भूतानाम ईश्वरॊ ऽपि सन .परकृतिं सवाम अधिष्ठाय संभवाम्य आत्ममायया
4.7यदा यदा हि धर्मस्य गलानिर भवति भारत .अभ्युत्थानम अधर्मस्य तदात्मानं सृजाम्य अहम
4.8परित्राणाय साधूनां विनाशाय च दुष्कृताम .धर्मसंस्थापनार्थाय संभवामि युगे युगे
4.9जन्म कर्म च मे दिव्यम एवं यॊ वेत्ति तत्त्वतः .तयक्त्वा देहं पुनर्जन्म नैति माम एति सॊ ऽरजुन
4.10वीतरागभयक्रॊधा मन्मया माम उपाश्रिताः .बहवॊ जञानतपसा पूता मद्भावम आगताः
4.11ये यथा मां परपद्यन्ते तांस तथैव भजाम्य अहम .मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः
4.12काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः .कषिप्रं हि मानुषे लॊके सिद्धिर भवति कर्मजा
4.13चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः .तस्य कर्तारम अपि मां विद्ध्य अकर्तारम अव्ययम
4.14न मां कर्माणि लिम्पन्ति न मे कर्मफले सपृहा .इति मां यॊ ऽभिजानाति कर्मभिर न स बध्यते
4.15एवं जञात्वा कृतं कर्म पूर्वैर अपि मुमुक्षुभिः .कुरु कर्मैव तस्मात तवं पूर्वैः पूर्वतरं कृतम
4.16किं कर्म किमकर्मेति कवयॊ ऽपय अत्र मॊहिताः .तत ते कर्म परवक्ष्यामि यज जञात्वा मॊक्ष्यसे ऽशुभात
4.17कर्मणॊ हय अपि बॊद्धव्यं बॊद्धव्यं च विकर्मणः .अकर्मणश च बॊद्धव्यं गहना कर्मणॊ गतिः
4.18कर्मण्य अकर्म यः पश्येद अकर्मणि च कर्म यः .स बुद्धिमान मनुष्येषु स युक्तः कृत्स्नकर्मकृत
4.19यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः .जञानाग्निदग्धकर्माणं तम आहुः पण्डितं बुधाः
4.20तयक्त्वा कर्मफलासङ्गं नित्यतृप्तॊ निराश्रयः .कर्मण्य अभिप्रवृत्तॊ ऽपि नैव किं चित करॊति सः
4.21निराशीर यतचित्तात्मा तयक्तसर्वपरिग्रहः .शारीरं केवलं कर्म कुर्वन नाप्नॊति किल्बिषम
4.22यदृच्छालाभसंतुष्टॊ दवन्द्वातीतॊ विमत्सरः .समः सिद्धाव असिद्धौ च कृत्वापि न निबध्यते
4.23गतसङ्गस्य मुक्तस्य जञानावस्थितचेतसः .यज्ञायाचरतः कर्म समग्रं परविलीयते
4.24बरह्मार्पणं बरह्म हविर बरह्माग्नौ बरह्मणा हुतम .बरह्मैव तेन गन्तव्यं बरह्मकर्मसमाधिना
4.25दैवम एवापरे यज्ञं यॊगिनः पर्युपासते .बरह्माग्नाव अपरे यज्ञं यज्ञेनैवॊपजुह्वति
4.26शरॊत्रादीनीन्द्रियाण्य अन्ये संयमाग्निषु जुह्वति .शब्दादीन विषयान अन्य इन्द्रियाग्निषु जुह्वति
4.27सर्वाणीन्द्रियकर्माणि पराणकर्माणि चापरे .आत्मसंयमयॊगाग्नौ जुह्वति जञानदीपिते
4.28दरव्ययज्ञास तपॊयज्ञा यॊगयज्ञास तथापरे .सवाध्यायज्ञानयज्ञाश च यतयः संशितव्रताः
4.29अपाने जुह्वति पराणं पराणे ऽपानं तथापरे .पराणापानगती रुद्ध्वा पराणायामपरायणाः .अपरे नियताहाराः पराणान पराणेषु जुह्वति .सर्वे ऽपय एते यज्ञविदॊ यज्ञक्षपितकल्मषाः
4.30यज्ञशिष्टामृतभुजॊ यान्ति बरह्म सनातनम .नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥ ३१ ॥
4.32एवं बहुविधा यज्ञा वितता बरह्मणॊ मुखे .कर्मजान विद्धि तान सर्वान एवं जञात्वा विमॊक्ष्यसे
4.33शरेयान दरव्यमयाद यज्ञाज जञानयज्ञः परंतप .सर्वं कर्माखिलं पार्थ जञाने परिसमाप्यते
4.34तद विद्धि परणिपातेन परिप्रश्नेन सेवया .उपदेक्ष्यन्ति ते जञानं जञानिनस तत्त्वदर्शिनः
4.35यज जञात्वा न पुनर मॊहम एवं यास्यसि पाण्डव .येन भूतान्य अशेषेण दरक्ष्यस्य आत्मन्य अथॊ मयि
4.36अपि चेद असि पापेभ्यः सर्वेभ्यः पापकृत्तमः .सर्वं जञानप्लवेनैव वृजिनं संतरिष्यसि
4.37यथैधांसि समिद्धॊ ऽगनिर भस्मसात कुरुते ऽरजुन .जञानाग्निः सर्वकर्माणि भस्मसात कुरुते तथा
4.38न हि जञानेन सदृशं पवित्रम इह विद्यते .तत सवयं यॊगसंसिद्धः कालेनात्मनि विन्दति
4.39शरद्धावाँल लभते जञानं तत्परः संयतेन्द्रियः .जञानं लब्ध्वा परां शान्तिम अचिरेणाधिगच्छति
4.40अज्ञश चाश्रद्दधानश च संशयात्मा विनश्यति .नायं लॊकॊ ऽसति न परॊ न सुखं संशयात्मनः
4.41यॊगसंन्यस्तकर्माणं जञानसंछिन्नसंशयम .आत्मवन्तं न कर्माणि निबध्नन्ति धनंजय
4.42तस्माद अज्ञानसंभूतं हृत्स्थं जञानासिनात्मनः .छित्त्वैनं संशयं यॊगम आतिष्ठॊत्तिष्ठ भारत
<< Previous Chapter — Capítulo anterior | Next Chapter — Siguiente capítulo >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library