Library
Home-Inicio
Śrīla Prabhupāda
ISKCON
Languages-Idiomas
English
Español
Pусский
Português
English - Español
English - Pусский
English - Português
Español - Pусский
Español - Português
Pусский - Português
Authors-Autores
Books-Libros
Basics-Básicos
Reference-Referenciales
Essays-Ensayos
Narrative by Ācaryas
Narrativos de los Ācaryas
Philosophical by Ācaryas
Filosóficos de los Ācaryas
By Śrīla Prabhupāda
De Śrīla Prabhupāda
The Great Classics
Los grandes Clásicos
About Śrīla Prabhupāda
Sobre Śrīla Prabhupāda
Narrative by Prabhupāda's Disciples
Narrativos de discípulos de Śrīla Prabhupāda
Philosophical by Prabhupāda's Disciples
Filosóficos de discípulos de Śrīla Prabhupāda
Magazines-Revistas
Websites
ISKCON Virtual Temple
Templo Virtual de ISKCON
Virtual Istagosthi
Istagosthi Virtual
Vaiṣṇava Calendar
Calendário Vaiṣṇava
Kṛṣṇa West
Bhagavad-gītā As it Is
El Bhagavad-gītā Tal y como es
<<
15 - The Yoga of the Supreme Person
>>
<<
15 - El yoga de la Persona Suprema
>>
Translation
Traducción
Transliteration
Transliteración
Devanagari
15.1
śrī-bhagavān uvāca
.
ūrdhva-mūlam adhaḥ-śākham
.
aśvatthaṁ prāhur avyayam
.
chandāṁsi yasya parṇāni
.
yas taṁ veda sa veda-vit
15.2
adhaś cordhvaṁ prasṛtās tasya śākhā
.
guṇa-pravṛddhā viṣaya-pravālāḥ
.
adhaś ca mūlāny anusantatāni
.
karmānubandhīni manuṣya-loke
15.3-4
na rūpam asyeha tathopalabhyate
.
nānto na cādir na ca sampratiṣṭhā
.
aśvattham enaṁ su-virūḍha-mūlam
.
asaṅga-śastreṇa dṛḍhena chittvā
.
tataḥ padaṁ tat parimārgitavyaṁ
.
yasmin gatā na nivartanti bhūyaḥ
.
tam eva cādyaṁ puruṣaṁ prapadye
.
yataḥ pravṛttiḥ prasṛtā purāṇī
15.5
nirmāna-mohā jita-saṅga-doṣā
.
adhyātma-nityā vinivṛtta-kāmāḥ
.
dvandvair vimuktāḥ sukha-duḥkha-saṁjñair
.
gacchanty amūḍhāḥ padam avyayaṁ tat
15.6
na tad bhāsayate sūryo
.
na śaśāṅko na pāvakaḥ
.
yad gatvā na nivartante
.
tad dhāma paramaṁ mama
15.7
mamaivāṁśo jīva-loke
.
jīva-bhūtaḥ sanātanaḥ
.
manaḥ-ṣaṣṭhānīndriyāṇi
.
prakṛti-sthāni karṣati
15.8
śarīraṁ yad avāpnoti
.
yac cāpy utkrāmatīśvaraḥ
.
gṛhītvaitāni saṁyāti
.
vāyur gandhān ivāśayāt
15.9
śrotraṁ cakṣuḥ sparśanaṁ ca
.
rasanaṁ ghrāṇam eva ca
.
adhiṣṭhāya manaś cāyaṁ
.
viṣayān upasevate
15.10
utkrāmantaṁ sthitaṁ vāpi
.
bhuñjānaṁ vā guṇānvitam
.
vimūḍhā nānupaśyanti
.
paśyanti jñāna-cakṣuṣaḥ
15.11
yatanto yoginaś cainaṁ
.
paśyanty ātmany avasthitam
.
yatanto ’py akṛtātmāno
.
nainaṁ paśyanty acetasaḥ
15.12
yad āditya-gataṁ tejo
.
jagad bhāsayate ’khilam
.
yac candramasi yac cāgnau
.
tat tejo viddhi māmakam
15.13
gām āviśya ca bhūtāni
.
dhārayāmy aham ojasā
.
puṣṇāmi cauṣadhīḥ sarvāḥ
.
somo bhūtvā rasātmakaḥ
15.14
ahaṁ vaiśvānaro bhūtvā
.
prāṇināṁ deham āśritaḥ
.
prāṇāpāna-samāyuktaḥ
.
pacāmy annaṁ catur-vidham
15.15
sarvasya cāhaṁ hṛdi sanniviṣṭo
.
mattaḥ smṛtir jñānam apohanaṁ ca
.
vedaiś ca sarvair aham eva vedyo
.
vedānta-kṛd veda-vid eva cāham
15.16
dvāv imau puruṣau loke
.
kṣaraś cākṣara eva ca
.
kṣaraḥ sarvāṇi bhūtāni
.
kūṭa-stho ’kṣara ucyate
15.17
uttamaḥ puruṣas tv anyaḥ
.
paramātmety udāhṛtaḥ
.
yo loka-trayam āviśya
.
bibharty avyaya īśvaraḥ
15.18
yasmāt kṣaram atīto ’ham
.
akṣarād api cottamaḥ
.
ato ’smi loke vede ca
.
prathitaḥ puruṣottamaḥ
15.19
yo mām evam asammūḍho
.
jānāti puruṣottamam
.
sa sarva-vid bhajati māṁ
.
sarva-bhāvena bhārata
15.20
iti guhya-tamaṁ śāstram
.
idam uktaṁ mayānagha
.
etad buddhvā buddhimān syāt
.
kṛta-kṛtyaś ca bhārata
<< Previous Chapter Capítulo anterior
|
Next Chapter Siguiente capítulo >>
Other Languages-Otros idiomas:
Language Pairs
Pares de idiomas:
Get Book:
Obtener libro:
Copyright:
Help-Ayuda:
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library