Bhagavad-gītā As it IsEl Bhagavad-gītā Tal y como es
<< 14 - The Three Modes of Material Nature — >>
<< 14 - Las tres modalidades de la naturaleza material >>

14.1शरीभगवान उवाच .परं भूयः परवक्ष्यामि जञानानां जञानम उत्तमम .यज जञात्वा मुनयः सर्वे परां सिद्धिम इतॊ गताः
14.2इदं जञानम उपाश्रित्य मम साधर्म्यम आगताः .सर्गे ऽपि नॊपजायन्ते परलये न वयथन्ति च
14.3मम यॊनिर महद बरह्म तस्मिन गर्भं दधाम्य अहम .संभवः सर्वभूतानां ततॊ भवति भारत
14.4सर्वयॊनिषु कौन्तेय मूर्तयः संभवन्ति याः .तासां बरह्म महद यॊनिर अहं बीजप्रदः पिता
14.5सत्त्वं रजस तम इति गुणाः परकृतिसंभवाः .निबध्नन्ति महाबाहॊ देहे देहिनम अव्ययम
14.6तत्र सत्त्वं निर्मलत्वात परकाशकम अनामयम .सुखसङ्गेन बध्नाति जञानसङ्गेन चानघ
14.7रजॊ रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम .तन निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम
14.8तमस तव अज्ञानजं विद्धि मॊहनं सर्वदेहिनाम .परमादालस्यनिद्राभिस तन निबध्नाति भारत
14.9सत्त्वं सुखे संजयति रजः कर्मणि भारत .जञानम आवृत्य तु तमः परमादे संजयत्य उत
14.10रजस तमश चाभिभूय सत्त्वं भवति भारत .रजः सत्त्वं तमश चैव तमः सत्त्वं रजस तथा
14.11सर्वद्वारेषु देहे ऽसमिन परकाश उपजायते .जञानं यदा तदा विद्याद विवृद्धं सत्त्वम इत्य उत
14.12लॊभः परवृत्तिर आरम्भः कर्मणाम अशमः सपृहा .रजस्य एतानि जायन्ते विवृद्धे भरतर्षभ
14.13अप्रकाशॊ ऽपरवृत्तिश च परमादॊ मॊह एव च .तमस्य एतानि जायन्ते विवृद्धे कुरुनन्दन
14.14यदा सत्त्वे परवृद्धे तु परलयं याति देहभृत .तदॊत्तमविदां लॊकान अमलान परतिपद्यते
14.15रजसि परलयं गत्वा कर्मसङ्गिषु जायते .तथा परलीनस तमसि मूढयॊनिषु जायते
14.16कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम .रजसस तु फलं दुःखम अज्ञानं तमसः फलम
14.17सत्त्वात संजायते जञानं रजसॊ लॊभ एव च .परमादमॊहौ तमसॊ भवतॊ ऽजञानम एव च
14.18ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः .जघन्यगुणवृत्तस्था अधॊ गच्छन्ति तामसाः
14.19नान्यं गुणेभ्यः कर्तारं यदा दरष्टानुपश्यति .गुणेभ्यश च परं वेत्ति मद्भावं सॊ ऽधिगच्छति
14.20गुणान एतान अतीत्य तरीन देही देहसमुद्भवान .जन्ममृत्युजरादुःखैर विमुक्तॊ ऽमृतम अश्नुते
14.21अर्जुन उवाच .कैर लिङ्गैस तरीन गुणान एतान अतीतॊ भवति परभॊ .किमाचारः कथं चैतांस तरीन गुणान अतिवर्तते
14.22-25शरीभगवान उवाच .परकाशं च परवृत्तिं च मॊहम एव च पाण्डव .न दवेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति .उदासीनवद आसीनॊ गुणैर यॊ न विचाल्यते .गुणा वर्तन्त इत्य एव यॊ ऽवतिष्ठति नेङ्गते .समदुःखसुखः सवस्थः समलॊष्टाश्मकाञ्चनः .तुल्यप्रियाप्रियॊ धीरस तुल्यनिन्दात्मसंस्तुतिः .मानापमानयॊस तुल्यस तुल्यॊ मित्रारिपक्षयॊः .सर्वारम्भपरित्यागी गुणातीतः स उच्यते
14.26मां च यॊ ऽवयभिचारेण भक्तियॊगेन सेवते .स गुणान समतीत्यैतान बरह्मभूयाय कल्पते
14.27बरह्मणॊ हि परतिष्ठाहम अमृतस्याव्ययस्य च .शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च
<< Previous Chapter — Capítulo anterior | Next Chapter — Siguiente capítulo >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library