Bhagavad-gītā As it IsEl Bhagavad-gītā Tal y como es
<< 10 - The Opulence of the Absolute — >>
<< 10 - La opulencia del Absoluto >>

10.1श्रीभगवानुवाच .भूय एव महाबाहो श‍ृणु मे परमं वच: । .यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥ १ ॥
10.2न मे विदु: सुरगणा: प्रभवं न महर्षय: । .अहमादिर्हि देवानां महर्षीणां च सर्वश: ॥ २ ॥
10.3यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । .असम्मूढ: स मर्त्येषु सर्वपापै: प्रमुच्यते ॥ ३ ॥
10.4-5बुद्धिर्ज्ञानमसम्मोह: क्षमा सत्यं दम: शम: । .सुखं दु:खं भवोऽभावो भयं चाभयमेव च ॥ ४ ॥ .अहिंसा समता तुष्टिस्तपो दानं यशोऽयश: । .भवन्ति भावा भूतानां मत्त एव पृथग्विधा: ॥ ५ ॥
10.6महर्षय: सप्‍त पूर्वे चत्वारो मनवस्तथा । .मद्भ‍ावा मानसा जाता येषां लोक इमा: प्रजा: ॥ ६ ॥
10.7एतां विभूतिं योगं च मम यो वेत्ति तत्त्वत: । .सोऽविकल्पेन योगेन युज्यते नात्र संशय: ॥ ७ ॥
10.8अहं सर्वस्य प्रभवो मत्त: सर्वं प्रवर्तते । .इति मत्वा भजन्ते मां बुधा भावसमन्विता: ॥ ८ ॥
10.9मच्च‍ित्ता मद्ग‍तप्राणा बोधयन्त: परस्परम् । .कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥ ९ ॥
10.10तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । .ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १० ॥
10.11तेषामेवानुकम्पार्थमहमज्ञानजं तम: । .नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ ११ ॥
10.12-13अर्जुन उवाच .परं ब्रह्म परं धाम पवित्रं परमं भवान् । .पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १२ ॥ .आहुस्त्वामृषय: सर्वे देवर्षिर्नारदस्तथा । .असितो देवलो व्यास: स्वयं चैव ब्रवीषि मे ॥ १३ ॥
10.14सर्वमेतदृतं मन्ये यन्मां वदसि केशव । .न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवा: ॥ १४ ॥
10.15स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम । .भूतभावन भूतेश देवदेव जगत्पते ॥ १५ ॥
10.16वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतय: । .याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १६ ॥
.कथं विद्याम अहं यॊगिंस तवां सदा परिचिन्तयन .केषु केषु च भावेषु चिन्त्यॊ ऽसि भगवन मया
10.18विस्तरेणात्मनॊ यॊगं विभूतिं च जनार्दन .भूयः कथय तृप्तिर हि शृण्वतॊ नास्ति मे ऽमृतम
10.19शरीभगवान उवाच .हन्त ते कथयिष्यामि दिव्या हय आत्मविभूतयः .पराधान्यतः कुरुश्रेष्ठ नास्त्य अन्तॊ विस्तरस्य मे
10.20अहम आत्मा गुडाकेश सर्वभूताशयस्थितः .अहम आदिश च मध्यं च भूतानाम अन्त एव च
10.21आदित्यानाम अहं विष्णुर जयॊतिषां रविर अंशुमान .मरीचिर मरुताम अस्मि नक्षत्राणाम अहं शशी
10.22वेदानां सामवेदॊ ऽसमि देवानाम अस्मि वासवः .इन्द्रियाणां मनश चास्मि भूतानाम अस्मि चेतना
10.23रुद्राणां शंकरश चास्मि वित्तेशॊ यक्षरक्षसाम .वसूनां पावकश चास्मि मेरुः शिखरिणाम अहम
10.24पुरॊधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम .सेनानीनाम अहं सकन्दः सरसाम अस्मि सागरः
10.25महर्षीणां भृगुर अहं गिराम अस्म्य एकम अक्षरम .यज्ञानां जपयज्ञॊ ऽसमि सथावराणां हिमालयः
10.26अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः .गन्धर्वाणां चित्ररथः सिद्धानां कपिलॊ मुनिः
10.27उच्चैःश्रवसम अश्वानां विद्धि माम अमृतॊद्भवम .ऐरावतं गजेन्द्राणां नराणां च नराधिपम
10.28आयुधानाम अहं वज्रं धेनूनाम अस्मि कामधुक .परजनश चास्मि कन्दर्पः सर्पाणाम अस्मि वासुकिः
10.29अनन्तश चास्मि नागानां वरुणॊ यादसाम अहम .पितॄणाम अर्यमा चास्मि यमः संयमताम अहम
10.30परह्लादश चास्मि दैत्यानां कालः कलयताम अहम .मृगाणां च मृगेन्द्रॊ ऽहं वैनतेयश च पक्षिणाम
10.31पवनः पवताम अस्मि रामः शस्त्रभृताम अहम .झषाणां मकरश चास्मि सरॊतसाम अस्मि जाह्नवी
10.32सर्गाणाम आदिर अन्तश च मध्यं चैवाहम अर्जुन .अध्यात्मविद्या विद्यानां वादः परवदताम अहम
10.33अक्षराणाम अकारॊ ऽसमि दवन्द्वः सामासिकस्य च .अहम एवाक्षयः कालॊ धाताहं विश्वतॊमुखः
10.34मृत्युः सर्वहरश चाहम उद्भवश च भविष्यताम .कीर्तिः शरीर वाक च नारीणां समृतिर मेधा धृतिः कषमा
10.35बृहत्साम तथा साम्नां गायत्री छन्दसाम अहम .मासानां मार्गशीर्षॊ ऽहम ऋतूनां कुसुमाकरः
10.36दयूतं छलयताम अस्मि तेजस तेजस्विनाम अहम .जयॊ ऽसमि वयवसायॊ ऽसमि सत्त्वं सत्त्ववताम अहम
10.37वृष्णीनां वासुदेवॊ ऽसमि पाण्डवानां धनंजयः .मुनीनाम अप्य अहं वयासः कवीनाम उशना कविः
10.38दण्डॊ दमयताम अस्मि नीतिर अस्मि जिगीषताम .मौनं चैवास्मि गुह्यानां जञानं जञानवताम अहम
10.39यच चापि सर्वभूतानां बीजं तद अहम अर्जुन .न तद अस्ति विना यत सयान मया भूतं चराचरम
10.40नान्तॊ ऽसति मम दिव्यानां विभूतीनां परंतप .एष तूद्देशतः परॊक्तॊ विभूतेर विस्तरॊ मया
10.41यद यद विभूतिमत सत्त्वं शरीमद ऊर्जितम एव वा .तत तद एवावगच्छ तवं मम तेजॊ ऽंशसंभवम
10.42अथ वा बहुनैतेन किं जञातेन तवार्जुन .विष्टभ्याहम इदं कृत्स्नम एकांशेन सथितॊ जगत
<< Previous Chapter — Capítulo anterior | Next Chapter — Siguiente capítulo >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library