Śrī Vedānta-syamantaka - Śrī Vedānta-syamantaka
The supreme Jewel of the Vedānta - La Joya Suprema del Vedānta


<< Epilogue >>
<< Epílogo >>

nityaṁ nivasatu hṛdaye
caitanyātmā murārir naḥ
niravadyo nirvṛttimān
gajāpatir anukampayā yasya

nityaṁ nivasatu hṛdaye
caitanyātmā murārir naḥ
niravadyo nirvṛttimān
gajāpatir anukampayā yasya

“May Lord Krsna, who manifested in this world as Lord Caitanya Mahaprabhu, and whose mercy purified and delighted Gajendra and Maharaja Prataparudra, reside always in our hearts.”

«Que Śrī Kṛṣṇa, quien se manifestó en este mundo como el Señor Caitanya Mahāprabhu, y cuya misericordia purificó y deleitó a Gajendra y a Mahārāja Pratāparudra, resida siempre en nuestros corazones».

rādhādi-dāmodara-nāma bibhṛatā
vipreṇa vedāntamayaḥ syamantakaḥ
śrī-rādhikāyai vinivedito mayā
tasyāḥ pramodaṁ sa tanotu sarvadā

rādhādi-dāmodara-nāma bibhṛatā
vipreṇa vedāntamayaḥ syamantakaḥ
śrī-rādhikāyai vinivedito mayā
tasyāḥ pramodaṁ sa tanotu sarvadā

“Chanting the names Radha-Damodara, a certain brahmana offers this Vedanta-syamantaka to Srimati Radharani. He hopes this book will please Her.”

«Cantando los nombres Rādhā-Dāmodara, un brāhmaṇa ofrece este Śrī Vedānta-syamantaka a Śrīmatī Rādhārāṇī y espera que este libro la complazca».

Thus ends Sri Vedanta-syamantaka

Así termina el Śrī Vedānta-syamantaka.

<< Previous Chapter — Capítulo anterior | Next Chapter — Siguiente capítulo >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library