Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 9, Liberation — Canto 9, Liberación >>
<< 7 The Descendants of King Māndhātā — Descendientes del Rey Māndhātā >>

<< VERSE 1 — VERSO 1 >>


śrī-śuka uvāca
māndhātuḥ putra-pravaro
yo ’mbarīṣaḥ prakīrtitaḥ
pitāmahena pravṛto
yauvanāśvas tu tat-sutaḥ
hārītas tasya putro ’bhūn
māndhātṛ-pravarā ime

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

Śukadeva Gosvāmī said: The most prominent among the sons of Māndhātā was he who is celebrated as Ambarīṣa. Ambarīṣa was accepted as son by his grandfather Yuvanāśva. Ambarīṣa’s son was Yauvanāśva, and Yauvanāśva’s son was Hārīta. In Māndhātā’s dynasty, Ambarīṣa, Hārīta and Yauvanāśva were very prominent.Śukadeva Gosvāmī dijo: El más importante de los hijos de Māndhātā fue el conocido con el nombre de Ambarīṣa, que fue adoptado por su abuelo, Yuvanāśva. El hijo de Ambarīṣa fue Yauvanāśva, y el hijo de Yauvanāśva fue Hārīta. En la dinastía de Māndhātā, Ambarīṣa, Hārīta y Yauvanāśva tuvieron muchísima importancia.

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.

<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library