Śrīmad-Bhāgavatam — Śrīmad-Bhāgavatam
<< Canto 9, Liberation — Canto 9, Liberación >>
<< 6 The Downfall of Saubhari Muni — La caída del Muni Saubhari >>

<< VERSE 1 — VERSO 1 >>


śrī-śuka uvāca
virūpaḥ ketumāñ chambhur
ambarīṣa-sutās trayaḥ
virūpāt pṛṣadaśvo ’bhūt
tat-putras tu rathītaraḥ

WORD BY WORD — PALABRA POR PALABRA



TRANSLATION — TRADUCCION

Śukadeva Gosvāmī said: O Mahārāja Parīkṣit, Ambarīṣa had three sons, named Virūpa, Ketumān and Śambhu. From Virūpa came a son named Pṛṣadaśva, and from Pṛṣadaśva came a son named Rathītara.Śukadeva Gosvāmī dijo: ¡Oh, Mahārāja Parīkṣit!, Ambarīṣa tuvo tres hijos: Virūpa, Ketumān y Śambhu. Virūpa fue padre de Pṛṣadaśva, y Pṛṣadaśva, a su vez, fue padre de Rathītara.

PURPORT — SIGNIFICADO

This verse has not purport by His Divine Grace A.C. Bhaktivedanta Svāmi Prabhupāda.

Este verso no tiene significado de Su Divina Gracia A.C. Bhaktivedanta Svāmi Prabhupāda.

<< Previous — Anterior | Next — Siguiente >>
Donate to Bhaktivedanta Library - Dona al Bhaktivedanta Library